शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः १९

विकिस्रोतः तः
← अध्यायः १८ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →

नारद उवाच ।।
गणेशस्य श्रुता तात सम्यग्जनिरनुत्तमा।।
चरित्रमपि दिव्यं वै सुपराक्रमभूषितम् ।।१।।
ततः किमभवत्तात तत्त्वं वद सुरेश्वरः ।।
शिवाशिवयशस्स्फीतं महानन्दप्रदायकम् ।। २ ।।
ब्रह्मोवाच ।। साधु पृष्टं मुनिश्रेष्ठ भवता करुणात्मना ।।
श्रूयतां दत्तकर्णं हि वक्ष्येऽहं ऋषिसत्तम ।। ३ ।।
शिवा शिवश्च विप्रेन्द्र द्वयोश्च सुतयोः परम् ।।
दर्शंदर्शं च तल्लीलां महत्प्रेम समावहत् ।। ४ ।।
पित्रोर्लालयतोस्तत्र सुखं चाति व्यवर्द्धत ।।
सदा प्रीत्या मुदा चातिखेलनं चक्रतुस्सुतौ ।।५।।
तावेव तनयौ तत्र माता पित्रोर्मुनीश्वर ।।
महाभक्त्या यदा युक्तौ परिचर्यां प्रचक्रतुः ।।६।।
षण्मुखे च गणेशे च पित्रोस्तदधिकं सदा ।।
स्नेहो व्यवर्द्धत महाञ्च्छुक्लपक्षे यथा शशी ।। ७ ।।
कदाचित्तौ स्थितौ तत्र रहसि प्रेमसंयुतौ ।।
शिवा शिवश्च देवर्षे सुविचारपरायणौ ।।८।।
शिवा शिवावूचतुः ।।
विवाहयोग्यौ संजातौ सुताविति च तावुभौ ।।
विवाहश्च कथं कार्यः पुत्रयोरुभयोः शुभम्।।९।।
षण्मुखश्च प्रियतमो गणेशश्च तथैव च।।
इति चिंतासमुद्विग्नौ लीलानन्दौ बभूवतुः।।2.4.19.१०।।
स्वपित्रोर्मतमाज्ञाय तौ सुतावपि संस्पृहौ ।।
तदिच्छया विवाहार्थं बभूवतुरथो मुने ।। ११।।
अहं च परिणेष्यामि ह्यहं चैव पुनः पुनः ।।
परस्परं च नित्यं वै विवादे तत्परावुभौ ।।१२।।
श्रुत्वा तद्वचनं तौ च दंपती जगतां प्रभू ।।
लौकिकाचारमाश्रित्य विस्मयं परमं गतौ ।।१३।।
किं कर्तव्यं कथं कार्यो विवाहविधिरेतयोः ।।
इति निश्चित्य ताभ्यां वै युक्तिश्च रचिताद्भुता ।। १४ ।।
कदाचित्समये स्थित्वा समाहूय स्वपुत्रकौ ।।
कथयामासतुस्तत्र पुत्रयोः पितरौ तदा ।। १५ ।।
शिवाशिवावूचतुः ।।
अस्माकं नियमः पूर्वं कृतश्च सुखदो हि वाम् ।।
श्रूयतां सुसुतौ प्रीत्या कथयावो यथार्थकम् ।। १६ ।।
समौ द्वावपि सत्पुत्रौ विशेषो नात्र लभ्यते ।।
तस्मात्पणः कृतश्शंदः पुत्रयोरुभयोरपि ।। १७ ।।
यश्चैव पृथिवीं सर्वां क्रांत्वा पूर्वमुपाव्रजेत् ।।
तस्यैव प्रथमं कार्यो विवाहश्शुभलक्षणः ।।१८।।
ब्रह्मोवाच ।।
तयोरेवं वचः श्रुत्वा शरजन्मा महाबलः ।।
जगाम मन्दिरात्तूर्णं पृथिवीक्रमणाय वै।।१९।।
गणनाथश्च तत्रैव संस्थितो बुद्धिसत्तमः ।।
सुबुद्ध्या संविचारर्येति चित्त एव पुनः पुनः ।। 2.4.19.२० ।।
किं कर्तव्यं क्व गंतव्यं लंघितुं नैव शक्यते ।।
क्रोशमात्रं गतः स्याद्वै गम्यते न मया पुनः ।। २१ ।।
किं पुनः पृविवीमेतां क्रांत्वा चोपार्जितं सुखम् ।।
विचार्येति गणेशस्तु यच्चकार शृणुष्व तत् ।। २२ ।।
स्नानं कृत्वा यथान्यायं समागत्य स्वयं गृहम् ।।
उवाच पितरं तत्र मातरं पुनरेव सः ।।२३।।
गणेश उवाच ।।
आसने स्थापिते ह्यत्र पूजार्थं भवतोरिह ।।
भवंतौ संस्थितौ तातौ पूर्य्यतां मे मनोरथः ।।२४।। ।।
ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्य पार्वतीपरमेश्वरौ ।।
अस्थातामासने तत्र तत्पूजाग्रहणाय वै ।।२५।।
तेनाथ पूजितौ तौ च प्रक्रान्तौ च पुनः पुनः ।।
एवं च कृतवान् सप्त प्रणामास्तु तथैव सः ।।२६।।
बद्धांजलिरथोवाच गणेशो बुद्धिसागरः ।।
स्तुत्वा बहु तिथस्तात पितरौ प्रेमविह्वलौ ।।२७।।
गणेश उवाच ।।
भो मातर्भो पितस्त्वं च शृणु मे परमं वचः ।।
शीघ्रं चैवात्र कर्तव्यो विवाहश्शोभनो मम ।।२८।।
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा गणेशस्य महात्मनः ।।
महाबुद्धिनिधिं तं तौ पितरावूचतुस्तदा।।२९।।
शिवा शिवावूचतुः ।।
प्रक्रामेत भवान्सम्यक्पृथिवीं च सकाननाम् ।।
कुमारो गतवांस्तत्र त्वं गच्छ पुर आव्रज ।।2.4.19.३०।।
ब्रह्मोवाच।।
इत्येवं वचनं श्रुत्वा पित्रोर्गणपति द्रुतम् ।।
उवाच नियतस्तत्र वचनं क्रोधसंयुतः।।३१।।
गणेश उवाच ।।
भो मातर्भो पितर्धर्मरूपौ प्राज्ञौ युवां मतौ ।।
धर्मतः श्रूयतां सम्यक् वचनं मम सत्तमौ।।३२।।
मया तु पृथिवी क्रांता सप्तवारं पुनः पुनः ।।
एवं कथं ब्रुवाते वै पुनश्च पितराविह ।।३३।।
ब्रह्मोवाच ।।
तद्वचस्तु तदा श्रुत्वा लौकिकीं गतिमाश्रितौ ।।
महालीलाकरौ तत्र पितरावूचतुश्च तम् ।। ३४
पितरावूचतुः ।।
कदा क्रांता त्वया पुत्र पृथिवी सुमहत्तरा ।।
सप्तद्वीपा समुद्रांता महद्भिर्गहनैयुता ।।३५।।
ब्रह्मोवाच ।।
तयोरेवं वचः श्रुत्वा शिवाशंकरयोर्मुने ।।
महाबुद्धिनिधिः पुत्रो गणेशो वाक्यमब्रवीत्।।३६।।
गणेश उवाच ।।
भवतोः पूजनं कृत्वा शिवाशंकरयोरहम् ।।
स्वबुद्ध्या हि समुद्रान्तपृध्वीकृतपरिक्रमः ।।३७।।
इत्येवं वचनं देवे शास्त्रे वा धर्मसञ्चये।।
वर्त्तते किं च तत्तथ्यं नहि किं तथ्यमेव वा ।।३८।।
पित्रोश्च पूजनं कृत्वा प्रक्रांतिं च करोति यः ।।
तस्य वै पृथिवीजन्यफलं भवति निश्चितम् ।।३९।।
अपहाय गृहे यो वै पितरौ तीर्थमाव्रजेत् ।।
तस्य पापं तथा प्रोक्तं हनने च तयोर्यथा ।। 2.4.19.४० ।।
पुत्रस्य च महत्तीर्थं पित्रोश्चरणपंकजम्।।
अन्यतीर्थं तु दूरे वै गत्वा सम्प्राप्यते पुनः ।। ४१ ।।
इदं संनिहितं तीर्थं सुलभं धर्मसाधनम् ।।
पुत्रस्य च स्त्रियाश्चैव तीर्थं गेहे सुशोभनम् ।। ४२ ।।
इति शास्त्राणि वेदाश्च भाषन्ते यन्निरंतरम् ।।
भवद्भ्यां तत्प्रकर्त्तव्यमसत्यं पुनरेव च ।। ४३ ।।
भवदीयं त्विदं रूपमसत्यं च भवेदिह ।।
तदा वेदोप्यसत्यो वै भवेदिति न संशयः ।।४४।।
शीघ्रं च भवितव्यो मे विवाहः क्रियतां शुभः ।।
अथ वा वेदशास्त्रञ्च न्यलीकं कथ्यतामिति।।४५।।
द्वयोः श्रेष्ठतमं मध्ये यत्स्यात्सम्यग्विचार्य तत्।।
कर्तव्यं च प्रयत्नेन पितरौ धर्मरूपिणौ ।।४६।।
।। ब्रह्मोवाच ।।
इत्युक्त्वा पार्वतीपुत्रस्स गणेशः प्रकृष्टधीः ।।
विरराम महाज्ञानी तदा बुद्धिमतां वरः ।। ४७ ।।
तौ दंपती च विश्वेशौ षार्वतीशंकरौ तदा ।।
इति श्रुत्वा वचस्तस्य विस्मयं परमं गता।।४८।।
ततः शिवा शिवश्चैव पुत्रं बुद्धिविचक्षणम् ।।
सुप्रशस्योचतुः प्रीत्या तौ यथार्थप्रभाषिणम् ।।४९।।
शिवाशिवावूचतुः।।
पुत्र ते विमला बुद्धिस्समुत्पन्ना महात्मनः।।
त्वयोक्तं यद्वचश्चैव ततश्चैव च नान्यथा ।। 2.4.19.५० ।।
समुत्पन्ने च दुःखे च यस्य बुद्धिर्विशिष्यते ।।
तस्य दुखं विनश्येत सूर्ये दृष्टे यथा तमः ।।५१।।
बुद्धिर्यस्य बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।।
कूपे सिंहो मदोन्मत्तश्शशकेन निपातितः ।। ५२ ।।
वेदशास्त्रपुराणेषु बालकस्य यथोदितम् ।।
त्वया कृतं तु तत्सर्वं धर्मस्य परिपालनम्।।५३।।
सम्यक्कृतं त्वया यच्च तत्केनापि भवेदिह।।
आवाभ्यां मानितं तच्च नान्यथा क्रियतेऽधुना।।५४।।
ब्रह्मोवाच।।
इत्युक्त्वा तौ समाश्वास्य गणेशं बुद्धिसागरम्।।
विवाहकरणे चास्य मतिं चक्रतुरुत्तमाम्।।५५।।
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे गणेशविवाहोपक्रमोनामैकोनविंशोध्यायः।।१९।।