शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →

।। ब्रह्मोवाच ।।
इत्युक्ता विभुना तेन निश्चयं परमं गताः ।।
सन्नद्धास्तु तदा तत्र जग्मुश्च शिवमन्दिरम् ।। १ ।।
गणेशोऽपि तथा दृष्ट्वा ह्यायातान्गणसत्तमान् ।।
युद्धाऽऽटोपं विधायैव स्थितांश्चैवाब्रवीदिदम् ।।२ ।।
गणेश उवाच ।।
आयांतु गणपास्सर्वे शिवाज्ञाप रिपालकाः ।।
अहमेकश्च बालश्च शिवाज्ञापरिपालकः।।३।।
तथापि पश्यतां देवी पार्वती सूनुजं बलम् ।।
शिवश्च स्वगणानां तु बलं पश्यतु वै पुनः ।। ४ ।।
बलवद्बालयुद्धं च भवानीशिव पक्षयोः ।।
भवद्भिश्च कृतं युद्धं पूर्वं युद्धविशारदैः ।।५।।
मया पूर्वं कृतं नैव बालोस्मि क्रियतेऽधुना ।।
तथापि भवतां लज्जा गिरिजाशिवयोरिह ।।६।।
ममैवं तु भवेन्नैव वैपरीत्यं भविष्यति ।।
ममैव भवतां लज्जा गिरिजाशिवयोरिह ।। ७ ।।
एवं ज्ञात्वा च कर्त्तव्यः समरश्च गणेश्वराः ।।
भवद्भिस्स्वामिनं दृष्ट्वा मया च मातरं तदा ।। ८ ।।
क्रियते कीदृशं युद्धं भवितव्यं भवत्विति ।।
तस्य वै वारणे कोऽपि न समर्थस्त्रिलोकके ।।९।।
ब्रह्मोवाच ।।
इत्येवं भर्त्सितास्ते तु दंडभूषितबाहवः ।।
विविधान्यायुधान्येवं धृत्वा ते च समाययुः ।।2.4.15.१०।।
घर्षयन्तस्तथा दंतान् हुंकृत्य च पुनःपुनः।।
पश्य पश्य ब्रुवंतश्च गणास्ते समुपागताः ।।११।।
नंदी प्रथममागत्य धृत्वा पादं व्यकर्षयत् ।।
धावन्भृंगी द्वितीयं च पादं धृत्वा गणस्य च ।। १२ ।।
यावत्पादे विकर्षन्तौ तावद्धस्तेन वै गणः ।।
आहत्य हस्तयोस्ताभ्यामुत्क्षिप्तौ पादकौ स्वयम् ।। १३ ।।
अथ देवीसुतो वीरस्सगृह्य परिघं बृहत्।।
द्वारस्थितो गणपतिः सर्वानापोथयत्तदा ।। १४ ।।
केषांचित्पाणयो भिन्नाः केषांचित्पृष्ठ कानि च ।।
केषांचिच्च शिरांस्येव केषांचिन्मस्तकानि च ।।१५।।
केषांचिजानुनी तत्र केषांचित्स्कंधकास्तथा ।।
सम्मुखे चागता ये वै ते सर्वे हृदये हताः ।।१६।।
केचिच्च पतिताभूमौ केचिच्च विदिशो गताः ।।
केषांचिच्चरणौ छिन्नौ केचिच्छर्वान्तिकं गताः ।।१७।।
तेषां मध्ये तु कश्चिद्वै संग्रामे सम्मुखो न हि ।।
सिंहं दृष्ट्वा यथा यांति मृगाश्चैव दिशो दश ।। १८ ।।
तथा ते च गणास्सर्वे गताश्चैव सहस्रशः।।
परावृत्य तथा सोपि सुद्वारि समुपस्थितः ।।१९।।
कल्पांतकरणे कालो दृश्यते च भयंकरः ।।
यथा तथैव दृष्टस्स सर्वेषां प्रलयंकरः ।।2.4.15.२०।।
एतस्मिन्समये चैव सरमेशसुरेश्वराः ।।
प्रेरिता नारदेनेह देवास्सर्वे समागमन् ।।२१।।
समब्रुवंस्तदा सर्वे शिव स्य हितकाम्यया ।।
पुरःस्थित्वा शिवं नत्वा ह्याज्ञां देहि प्रभो इति ।।२२।।
त्वं परब्रह्म सर्वेशस्सर्वे च तव सेवकाः ।।
सृष्टेः कर्ता सदा भर्ता संहर्ता परमेश्वरः ।।२३।।
रजस्सत्त्वतमोरूपो लीलया निर्गुणः स्वतः ।।
का लीला रचिता चाद्य तामिदानीं वद प्रभो।।२४।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तेषां मुनिश्रेष्ठ महेश्वरः ।।
गणान् भिन्नाँस्तदा दृष्ट्वा तेभ्यस्सर्वं न्यवेदयत् ।।२५।।
अथ सर्वेश्वरस्तत्र शंकरो मुनिसत्तम ।।
विहस्य गिरिजानाथो ब्रह्माणं मामुवाच ह।।२६।।
शिव उवाच ।।
 ब्रह्मञ्छृणु मम द्वारि बाल एकस्समास्थितः ।।
महाबलो यष्टिपाणिर्गेहावेशनिवारकः ।। २७ ।।
महाप्रहारकर्ताऽसौ मत्पार्षदविघातकः ।।
पराजयः कृतस्तेन मद्गणानां बलादिह ।।२८।।
ब्रह्मन् त्वयैव गंतव्यं प्रसाद्योऽयं महाबलः ।।
यथा ब्रह्मन्नयः स्याद्वै तथा कार्यं त्वया विधे ।।२९।।
।। ब्रह्मोवाच ।।
इत्याकर्ण्य प्रभोर्वाक्यमज्ञात्वाऽज्ञानमोहितः ।।
तदीयनिकटं तात सर्वैर्ऋषिवरैरयाम्।।2.4.15.३०।।
समायान्तं च मां दृष्ट्वा स गणेशो महाबली।।
क्रोधं कृत्वा समभ्येत्य मम श्मश्रूण्यवाकिरत् ।। ३१ ।।
क्षम्यतां क्षम्यतां देव न युद्धार्थं समागतः ।।
ब्राह्मणोहमनुग्राह्यः शांतिकर्तानुपद्रवः ।। ३२ ।।
इत्येवं ब्रुवति ब्रह्मंस्तावत्परिघमाददे ।।
स गणेशो महावीरो बालोऽबालपराक्रमः ।। ३३ ।।
गृहीतपरिघं दृष्ट्वा तं गणेशं महाबलम् ।।
पलायनपरो यातस्त्वहं द्रुततरं तदा ।।३४।।
यात यात ब्रुवंतस्ते परिघेन हतास्तदा ।।
स्वयं च पतिताः केचित्केचित्तेन निपातिताः ।।३५।।
केचिच्च शिवसामीप्यं गत्वा तत्क्षणमात्रतः ।।
शिवं विज्ञापयांचक्रुस्तद्वृत्तां तमशेषतः ।।३६।।
तथाविधांश्च तान् दृष्ट्वा तद्वृत्तांतं निशम्य सः ।।
अपारमादधे कोपं हरो लीलाविशारदः ।।३७।।
इंद्रादिकान्देवगणान् षण्मुखप्रवरान् गणान् ।।
भूतप्रेतपिशाचांश्च सर्वानादेशयत्तदा ।।३८।।
ते सर्वे च यथायोग्यं गतास्ते सर्वतो दिशम् ।।
तं गणं हंतुकामा हि शिवाज्ञाता उदायुधाः।।३९।।
यस्य यस्यायुधं यच्च तत्तत्सर्वं विशेषतः।।
तद्गणेशोपरि बलात्समागत्य विमोचितम्।।2.4.15.४०।।
हाहाकारो महानासीत्त्रैलोक्ये सचराचरे ।।
त्रिलोकस्था जनास्सर्वे संशयं परमं गताः ।।४१।।
न यातं ब्रह्मणोऽप्यायुर्ब्रह्मांड क्षयमेति हि ।।
अकाले च तथा नूनं शिवेच्छावशतः स्वयम् ।।४२।।
ते सर्वे चागतास्तत्र षण्मुखाद्याश्च ये पुनः ।।
देवा व्यर्थायुधा जाता आश्चर्यं परमं गताः ।। ४३ ।।
एतस्मिन्नन्तरे देवी जगदम्बा विबोधना ।।
ज्ञात्वा तच्चरितं सर्वमपारं क्रोधमादधे ।। ४४ ।।
शक्तिद्वयं तदा तत्र तया देव्या मुनीश्वर ।।
निर्मितं स्वगणस्यैव सर्वसाहाय्यहेतवे ।।४५।।
एका प्रचंडरूपं च धृत्वातिष्ठन्महामुने ।।
श्यामपर्वतसंकांशं विस्तीर्य मुखगह्वरम् ।।४६।।
एका विद्युत्स्वरूपा च बहुहस्तसमन्विता ।।
भयंकरा महादेवी दुष्टदंडविधायिनी ।।४७।।
आयुधानि च सर्वाणि मोचितानि सुरैर्गणैः ।।
गृहीत्वा स्वमुखे तानि ताभ्यां शीघ्रं च चिक्षिपे ।।४८।।
देवायुधं न दृश्येत परिघः परितः पुनः ।।
एवं ताभ्यां कृतं तत्र चरितं परमाद्भुतम् ।। ४९ ।।
एको बालोऽखिलं सैन्यं लोडयामास दुस्तरम् ।।
यथा गिरिवरेणैव लोडितस्सागरः पुरा ।।2.4.15.५०।।
एकेन निहतास्सर्वे शक्राद्या निर्जरास्तथा ।।
शंकरस्य गणाश्चैव व्याकुलाः अभवंस्तदा ।।५१।।
अथ सर्वे मिलित्वा ते निश्श्वस्य च मुहुर्मुहुः ।।
परस्परं समूचुस्ते तत्प्रहारसमाकुलाः ।। ५२ ।।
देवगणा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं न ज्ञायंते दिशो दश ।।
परिघं भ्रामयत्येष सव्यापसव्यमेव च ।। ५३ ।।
ब्रह्मोवाच ।।
एतत्कालेऽप्सरश्रेष्ठाः पुष्पचन्दनपाणयः ।।
ऋषयश्च त्वदाद्या हि येऽतियुद्धेतिलालसाः ।।५४।।
ते सर्वे च समाजग्मुर्युद्धसंदर्शनाय वै ।।
पूरितो व्योम सन्मार्गस्तैस्तदा मुनिसत्तम ।। ५५ ।।
तास्ते दृष्ट्वा रणं तं वै महाविस्मयमागताः ।।
ईदृशं परमं युद्धं न दृष्टं चैकदापि हि ।।५६।।
पृथिवी कंपिता तत्र समुद्रसहिता तदा।।
पर्वताः पतिताश्चैव चक्रुः संग्रामसंभवम् ।।५७।।
द्यौर्ग्रहर्क्षगणैर्घूर्ण्णा सर्वे व्याकुलतां गताः ।।
देवाः पलायितास्सर्वे गणाश्च सकलास्तदा ।। ५८ ।।
केवलं षण्मुखस्तत्र नापलायत विक्रमी ।।
महावीरस्तदा सर्वानावार्य पुरतः स्थितः ।। ५९ ।।
शक्तिद्वयेन तद्युद्धे सर्वे च निष्फलीकृताः ।।
सर्वास्त्राणि निकृत्तानि संक्षिप्तान्यमरैर्गणैः 2.4.15.६० ।।
येऽव स्थिताश्च ते सर्वे शिवस्यांतिकमागताः ।।
देवाः पलायितास्सर्वे गणाश्च सकलास्तदा ।।६१।।
ते सर्वे मिलिताश्चैव मुहुर्नत्वा शिवं तदा ।।
अब्रुवन्वचनं क्षिप्रं कोऽयं गणवरः प्रभो ।।६२।।
पुरा चैव श्रुतं युद्धमिदानीं बहुधा पुनः ।।
दृश्यते न श्रुतं दृष्टमीदृशं तु कदाचन ।। ६३ ।।
किंचिद्विचार्यतां देव त्वन्यथा न जयो भवेत् ।।
त्वमेव रक्षकस्स्वामिन्ब्रह्मांडस्य न संशयः ।।६४।।
ब्रह्मोवाच ।।
इत्येवं तद्वचः श्रुत्वा रुद्रः परमकोपनः।।
कोपं कृत्वा च तत्रैव जगाम स्वगणैस्सह।।६५।।
देवसैन्यं च तत्सर्वं विष्णुना चक्रिणा सह ।।
समुत्सवं महत्कृत्वा शिवस्यानुजगाम ह ।। ६६ ।।
एतस्मिन्नंतरे भक्त्या नमस्कृत्य महेश्वरम् ।।
अब्रवीन्नारद त्वं वै देवदेवं कृतांजलिः।।६७।। ।।
नारद उवाच ।।
देवदेव महादेव शृणु मद्वचनं विभो।।
त्वमेव सर्वगस्स्वामी नानालीलाविशारदः।।।६८।।
त्वया कृत्वा महालीलां गणगर्वोऽपहारितः ।।
अस्मै दत्त्वा बलं भूरि देवगर्वश्च शंकर।।६९।।
दर्शितं भुवने नाथ स्वमेव बलमद्भुतम्।।
स्वतंत्रेण त्वया शंभो सर्वगर्वप्रहारिणा ।। 2.4.15.७० ।।
इदानीं न कुरुष्वेश तां लीलां भक्तवत्सलः ।।
स्वगणानमरांश्चापि सुसन्मान्याभिवर्द्धय ।।७१।। ४।
न खेलयेदानीं जहि ब्रह्मपदप्रद ।।
इत्युक्त्वा नारद त्वं वै ह्यंतर्द्धानं गतस्तदा ।।७२।।
इति श्रीशिवमहापुराणे द्वि० रुद्रसंहितायां च कुमारखण्डे गणेशयुद्धवर्णनं नाम पञ्चदशोऽध्यायः ।।१५।।