शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)/अध्यायः १०

विकिस्रोतः तः
← अध्यायः ०९ शिवपुराणम्/संहिता २ (रुद्रसंहिता)/खण्डः ४ (कुमारखण्डः)
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →

ब्रह्मोवाच ।।
निवार्य वीरभद्रं तं कुमारः परवीरहा।।
समैच्छत्तारकवधं स्मृत्वा शिवपदाम्बुजौ।।१।।
जगर्जाथ महातेजाः कार्तिकेयो महाबलः ।।
सन्नद्धः सोऽभवत्क्रुद्ध सैन्येन महता वृतः ।।२।।
तदा जयजयेत्युक्तं सर्वैर्देर्वेर्गणै स्तथा ।।
संस्तुतो वाग्भिरिष्टाभिस्तदैव च सुरर्षिभिः ।।३।।
तारकस्य कुमारस्य संग्रामोऽतीव दुस्सहः।।
जातस्तदा महाघोरस्सर्वभूत भयंकरः ।। ४ ।।
शक्तिहस्तौ च तौ वीरौ युयुधाते परस्परम् ।।
सर्वेषां पश्यतां तत्र महाश्चर्यवतां मुने ।। ५ ।।
शक्तिनिर्भिन्नदेहौ तौ महासाधनसंयुतौ।।
परस्परं वंचयंतौ सिंहाविव महाबलौ ।।६।।
वैतालिकं समाश्रित्य तथा खेचरकं मतम् ।।
पापं तं च समाश्रित्य शक्त्या शक्तिं विजघ्नतुः ।।७।।
एभिर्मंत्रैर्महावीरौ चक्रतुर्युद्धमद्भुतम् ।।
अन्योन्यं साधकौ भूत्वा महाबलपराक्रमौ ।।८।।
महाबलं प्रकुर्वतौ परस्परवधैषिणौ।।
जघ्नतुश्शक्तिधाराभी रणे रणविशारदौ।।९।।
मूर्ध्नि कंठे तथा चोर्वोर्जान्वोश्चैव कटीतटे।।
वक्षस्युरसि पृष्ठे च चिच्छिदुश्च परस्परम् ।।2.4.10.१०।।
तदा तौ युध्यमानौ च हन्तुकामौ महाबलौ ।।
वल्गन्तौ वीरशब्दैश्च नानायुद्धविशारदौ ।। ११ ।।।
अभवन्प्रेक्षकास्सर्वे देवा गंधर्वकिन्नराः ।।
ऊचुः परस्परं तत्र कोस्मिन्युद्धे विजेष्यते ।। १२ ।।
तदा नभोगता वाणी जगौ देवांश्च सांत्वयन् ।।
असुरं तारकं चात्र कुमारोऽयं हनिष्यति ।।१३।।
मा शोच्यतां सुरैः सर्वै सुखेन स्थीयतामिति।।
युष्मदर्थं शंकरो हि पुत्ररूपेण संस्थितः ।।१४।।
श्रुत्वा तदा तां गगने समीरितां वाचं शुभां सप्रमथेस्समावृतः ।।
निहंतुकामः सुखितः कुमारको दैत्याधिपं तारकमाश्वभूत्तदा ।।१५।।
शक्त्या तया महाबाहुराजघानस्तनांतरे ।।
कुमारः स्म रुषाविष्टस्तारकासुरमोजसा ।। १६ ।।
तं प्रहारमनादृत्य तारको दैत्यपुंगवः ।।
कुमारं चापि संक्रुद्धस्स्वशक्त्या संजघान सः ।। १७ ।।
तेन शक्तिप्रहारेण शांकरिर्मूच्छि तोऽभवत् ।।
मुहूर्ताच्चेतनां प्राप स्तूयमानो महर्षिभिः ।।१८।।
यथा सिंहो मदोन्मत्तो हंतुकामस्तथासुरम्।।
कुमारस्तारकं शक्त्या स जघान प्रतापवान् ।। १९ ।।
एवं परस्परं तौ हि कुमारश्चापि तारकः ।।
युयुधातेऽतिसंरब्धौ शक्तियुद्धविशारदौ ।। 2.4.10.२० ।।
अभ्यासपरमावास्तामन्योन्यं विजिगीषया ।।
पदातिनौ युध्यमान्नौ चित्ररूपौ तरस्विनौ ।।२१।।
विविधैर्घातपुंजैस्तावन्योन्यं विनि जघ्नतुः ।।
नानामार्गान्प्रकुर्वन्तौ गर्जंतौ सुपराक्रमौ ।।२२।।
अवलोकपरास्सर्वे देवगंधर्वकिन्नराः।।
विस्मयं परमं जग्मुर्नोचुः किंचन तत्र ते ।।२३।।
न ववौ पवमानश्च निष्प्रभोऽभूद्दिवाकरः ।।
चचाल वसुधा सर्वा सशैलवनकानना ।।२४।।
एतस्मिन्नंतरे तत्र हिमालयमुखा धराः ।।
स्नेहार्दितास्तदा जग्मुः कुमारं च परीप्सवः ।।२५।।
ततस्स दृष्ट्वा तान्सर्वान्भयभीतांश्च शांकरिः।।
पर्वतान्गिरिजापुत्रो बभाषे परिबोधयन् ।।२६।।
कुमार उवाच।।
मा खिद्यतां महाभागा मा चिंतां कुर्वतां नगाः ।।
घातयाम्यद्य पापिष्ठं सर्वेषां वः प्रपश्य ताम् ।।२७।।
एवं समाश्वास्य तदा पर्वतान्निर्जरान्गणान् ।।
प्रणम्य गिरिजां शंभुमाददे शक्तिमुत्प्रभाम्।।२८।।
तं तारकं हंतुमनाः करशक्तिर्महाप्रभुः ।।
विरराज महावीरः कुमारश्शंभुबालकः ।। २९ ।।
शक्त्या तया जघानाथ कुमारस्तारकासुरम् ।।
तेजसाढ्यश्शंकरस्य लोकक्लेशकरं च तम् ।।2.4.10.३०।।
पपात सद्यस्सहसा विशीर्णांगोऽसुरः क्षितौ ।।
तारकाख्यो महावीरस्सर्वासुरगणाधिपः।।३१।।
कुमारेण हतस्सोतिवीरस्स खलु तारकः ।।
लयं ययौ च तत्रैव सर्वेषां पश्यतां मुने ।।३२।।
तथा तं पतितं दृष्ट्वा तारकं बलवत्तरम् ।।
न जघान पुनर्वीरस्स गत्वा व्यसुमाहवे ।।३३।।
हते तस्मिन्महादैत्ये तारकाख्ये महाबले ।।
क्षयं प्रणीता बहवोऽसुरा देवगणैस्तदा ।।३४।।
केचिद्भीताः प्रांजलयो बभूवुस्तत्र चाहवे।।
छिन्नभिन्नांगकाः केचिन्मृता दैत्यास्सहस्रशः।।३५।।
केचिज्जाताः कुमारस्य शरणं शरणार्थिनः ।।
वदन्तः पाहि पाहीति दैत्याः सांजलयस्तदा ।।३६।।
कियंतश्च हतास्तत्र कियंतश्च पलायिताः ।।
पलायमाना व्यथिता स्ताडिता निर्ज्जरैर्गणैः ।।३७।।
सहस्रशः प्रविष्टास्ते पाताले च जिजीषवः।।
पलायमानास्ते सर्वे भग्नाशा दैन्यमागताः ।।३८।।
एवं सर्वं दैत्यसैन्यं भ्रष्टं जातं मुनीश्वर ।।
न केचित्तत्र संतस्थुर्गणदेवभयात्तदा ।।३९।।
आसीन्निष्कंटकं सर्वं हते तस्मिन्दुरात्मनि।।
ते देवाः सुखमापन्नास्सर्वे शक्रादयस्तदा ।।2.4.10.४०।।
एवं विजयमापन्नं कुमारं निखिलास्सुराः ।।
बभूवुर्युगपद्धृष्टास्त्रिलोकाश्च महासुखा।।४१।।
तदा शिवोऽपि तं ज्ञात्वा विजयं कार्तिकस्य च ।।
तत्राजगाम स मुदा सगणः प्रियया सह ।। ४२ ।।
स्वात्मजं स्वांकमारोप्य कुमारं सूर्यवर्चसम् ।।
लालयामास सुप्रीत्या शिवा च स्नेहसंकुला ।। ४३ ।।
हिमालयस्तदागत्य स्वपुत्रैः परिवारितः ।।
सबंधुस्सानुगश्शंभुं तुष्टाव च शिवां गुहम् ।। ४४ ।।
ततो देवगणास्सर्वे मुनयस्सिद्धचारणाः ।।
तुष्टुवुश्शांकरिं शंभुं गिरिजां तुषितां भृशम् ।। ४५ ।।
पुष्पवृष्टिं सुमहतीं चक्रुश्चोपसुरास्तदा ।।
जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ।। ४६ ।।
वादित्राणि तथा नेदुस्तदानीं च विशेषतः ।।
जयशब्दो नमः शब्दो बभूवोच्चैर्मुहुर्मुहुः ।। ४७ ।।
ततो मयाच्युतश्चापि संतुष्टोभूद्विशेषतः ।।
शिवं शिवां कुमारं च संतुष्टाव समादरात् ।। ४८ ।।
कुमारमग्रतः कृत्वा हरिकेन्द्रमुखास्सुराः ।।
चक्रुर्नीराजनं प्रीत्या मुनयश्चापरे तथा ।। ४९ ।।
गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।।
तदोत्सवो महानासीत्कीर्तनं च विशेषतः ।। 2.4.10.५० ।।
गीतवाद्यैस्सुप्रसन्नैस्तथा साञ्जलिभिर्मुने ।।
स्तूयमानो जगन्नाथस्सर्वैर्दैवैर्गणैरभूत ।।५१।।
ततस्स भगवान्रुद्रो भवान्या जगदंबया ।।
सर्वैः स्तुतो जगामाथ स्वगिरिं स्वगणैर्वृतः ।।५२।।
इति श्री शिवमहापुराणे द्वितीयायां रुद्रसंहितायां चतुर्थे कुमारखण्डे तारका सुरवधदेवोत्सववर्णनं नाम दशमोऽध्यायः ।। १० ।।