शब्दकल्पद्रुमः/वागीशः

विकिस्रोतः तः
पृष्ठ ४/३१९

वागीशः, पुं, (वाचां ईशः ।) बृहस्पतिः । इति शब्द-

रत्नावली ॥ (यथा, बृहत्संहितायाम् । १७ । २७ ।
“अयं विशेषोऽभिहितो हतानां
कुजज्ञवागीशसितासितानाम् ॥”
ब्रह्मा । यथा, कुमारे । २ । ३ ।
“वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥”)

वागीशः, त्रि, (वाचामीशः ।) वाक्पतिः ।

सुष्ठुवक्ता इति यावत् । इत्यमरः ॥ (यथा,
महाभारते । १० । ७ । ४१ ।
“नित्यानन्दप्रमुदिता वागीशा वीतमत्सराः ॥”)

वागीशा, स्त्री, (वाचामीशा ।) सरस्वती । यथा,

“वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित् तं नृसिंहमहं भजे ॥”
इति श्रीमद्भागवतटीकायां श्रीधरस्वामी ॥

वागीश्वरः, पुं, (वाचामीश्वर इव ।) मञ्जुघोषः ।

इति त्रिकाण्डशेषः ॥ (जैनविशेषः । इति च
त्रिकाण्डशेषः । १ । १ । २३ ॥ बृहस्पतिः ।
ब्रह्मा । इति व्युत्पत्तिलब्धोऽर्थः ॥) वाचा-
मीश्वरे, त्रि । यथा, गारुडे १९६ अध्याये ।
“रुद्रामलकचूर्णं वै मधुतैलसमन्वितम् ।
जग्ध्वा मासं युवा स्याच्च नरो वागीश्वरो
भवेत् ॥”

वागीश्वरी, स्त्री, (वाचामीश्वरी ।) सरस्वती ।

इति त्रिकाण्डशेषः ॥ (यथा, तन्त्रसारे । “वागी-
श्वरीं ऋतुस्नाताम् ॥”)

वागुजी, स्त्री, सोमराजी । इत्यमरः । २ । ४ । ९ ॥

(यथा, वैद्यकचक्रपाणिसंग्रहे कुष्ठाधिकारे ।
“घर्म्मसेवी कदुष्णेन वारिणा वागुजीं पिबेत् ।
क्षीरभोजी त्रिसप्ताहात् कुष्ठरोगाद्विमुच्यत ॥”)

वागुणः, पुं, कर्म्मरङ्गः । इति शब्दमाला ॥

वागुरा, स्त्री, (वातीति । वा गतिबन्धनयोः +

“मद्गुरादयश्च ।” उणा० १ । ४२ । इति उरच्-
प्रत्ययेन गुगागमेन च साधुः ।) मृगबन्धनार्थ-
जालविशेषः । इत्यमरः । २ । १० । २६ ॥ (यथा,
कथासरित्सागरे । २१ । १६ ।
“श्वानः श्वभ्रा वने तस्मिंस्तस्य वर्त्मसु वागुराः ॥”)

वागुरिकः, पुं, (वागुरया चरतीति । वागुरा +

“चरति ।” ४ । ४ । ८ । इति ठक् ।) व्याधः ।
वागुरया मृगादीन् बध्नातिः यः । इत्यमरः ।
२ । १५ । ४ ॥ (यथा, रघुः । ९ । ५३ ।
“श्वगणिवागुरिकैः प्रथमास्थितं
व्यपगतानलदस्यु विवेश सः ॥”)

वाग्गुदः, पुं, (वाचा गोदते क्रीडतीवेति । गुद्

क्रीडायाम् + कः ।) पक्षिविशेषः । इति
त्रिकाण्डशेषः ॥ एतद्योनिकारणं यथा, --
“कौषेयं तित्तिरिहृत्वा क्षौमं हृत्वा तु दर्दुरः ।
कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो
गुडम् ॥”
इति मानवे १२ अध्यायः ॥

वाग्गुलिः, पुं, (वाचा गुडति रक्षतीति । गुड +

“इगुपधात् कित् ।” उणा० ४ । ११८ । इति
इन् । सच कित् ।) ताम्बूली । राज्ञां ताम्बूल-
दाता । इति शब्दमाला ॥

वाग्गुलिकः, पुं, (वाग्गुलि + स्वार्थे कन् ।)

ताम्बूलटः । इति त्रिकाण्डशेषः ॥

वाग्दरिद्रः, त्रि, (वाचि दरिद्र इव ।) मित-

भाषी । तत्पर्य्यायः । वाग्यः २ । इति शब्द-
माला ॥

वाग्दलं, क्ली, (वाचां दलमिव ।) ओष्ठाधरौ ।

इति त्रिकाण्डशेषः ॥

वाग्दुष्टः, पुं, (वाचा वाक्यमात्रेण दुष्टः ।)

व्रात्यः । इति जटाधरः ॥

वाग्दुष्ठः, त्रि, (वाचा शुद्धेऽपि वस्तुनि अशुद्ध-

रूपत्वदुर्व्वाक्येन दुष्टः ।) वाचा दोषयुक्तः ।
यथा, --
“वाग्भावदुष्टाश्च तथा दुष्टैश्चोपहतास्तथा ।
वाससा चावधूतानि वर्ज्ज्यानि श्राद्धकर्म्मणि ॥”
इति श्राद्धतत्त्वम् ॥ * ॥
तदन्नभक्षणप्रायश्चित्तम् । तत्र शङ्खः ।
“वाग्दुष्टं भावदुष्टञ्च भाजने भावदूषिते ।
भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रन्तु व्रती भवेत् ॥”
एतदभ्यासे व्रती यावकेन तत्र द्वादशपणा
देयाः । इति प्रायश्चित्तविवेकः ॥

वाग्देवता, स्त्री, (वाचां देवता ।) सरस्वती ।

यथा, --
“पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षः-
स्थलां
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्ग-
स्तनीम् ।
मुद्रामक्षगुणं सुधाठ्यकलसं विद्याञ्च हस्ता-
म्बुजै-
र्विभ्राणां विशदप्रभां त्रिनयनां वाग्देवता-
माश्रये ॥”
इति तन्त्रसारः ॥

वाग्देवी, स्त्री, (वाचां देवी ।) सरस्वती । इति

त्रिकाण्डशेषः ॥ (यथा, राजतरङ्गिण्याम् ।
५ । १६३ ।
“द्विजस्तयोर्नायकाख्यो गौरीशसुरसद्मनोः ।
चातुर्विद्यः कृतस्तेन वाग्देवी कुलमन्दि-
रम् ॥”)

वाग्मी, [न्] त्रि, (प्रशस्ता वागस्त्यस्येति ।

“वाचो ग्मिनिः ।” ५ । २ । १२४ । इति
ग्मिनिः ।) वक्ता । इत्यमरः ॥ (यथा, काम-
न्दकीयनीतिसारे । ४ । १५ ।
“वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान्
वशी ॥”)
पटुः । इति मेदिनी । ने, १३० ॥

वाग्मी, [न्] पुं, (प्रशस्ता वागस्त्यस्येति । वाच् +

ग्मिनिः ।) सुराचार्य्यः । इति मेदिनी । ने, १३० ॥
(पुरुवंशीयमनस्योः पुत्त्रविशेषः । यथा, महा-
भारते । १ । ९४ । ७ ।
“शक्तः संहननो वाग्मी सौवीरीतनयास्त्रयः ।
मनस्योरभवन् पुत्त्राः शूराः सर्व्वे महारथाः ॥”)

वाग्यः, त्रि, (वाचं परिमितवाक्यं याति गच्छ-

तीति । या + कः ।) वाग्दरिद्रः । इति शब्द-
माला ॥ निर्व्वेदः । कल्यः । इत्यजयः ॥

वाग्यतः, त्रि, (वाचि वाक्ये यतः संयतः ।)

वाक्यसंयतः । यथा, --
“प्रत्येकं नियतं कालमात्मनो व्रतमादिशेत् ।
प्रायश्चित्तमुपासीनो वाग्यतस्त्रिसवनं स्पृशेत् ॥”
इति प्रायश्चित्ततत्त्वधृतशङ्खलिखितवचनम् ॥

वाग्यामः, त्रि, अशक्त्यादिना वाचं यच्छति यः ।

इति सिद्धान्तकौमुदी ॥

वाङ्कः, पुं, समुद्रः । इति त्रिकाण्डशेषः ॥

वाङ्मती, स्त्री, (स्तुतिरूपा वागस्त्यस्या इति ।

वाच् + मतुप् । ङीप् ।) नदीविशेषः । यथा, --
“हिमाद्रेस्तुङ्गशिखरात् प्रोद्भूता वाङ्मती नदी ।
भागीरथ्याः शतगुणं पवित्रं तज्जलं स्मृतम् ॥
तत्र स्नात्वा हरेर्लोकानुपस्पृश्य दिवस्पतेः ।
त्यक्त्वा देहं नरा यान्ति मम लोकं न संशयः ॥”
इति वाराहे गोकर्णमाहात्म्ये जलेश्वरमाहात्म्य-
वणननामाध्यायः ॥

वाङ्मयं, त्रि, (वाक्स्वरूपम् । वाच् + मयट् ।)

वाक्यात्मकम् । यथा, --
“न्यरस्तजभ्नगैर्लान्तैरेभिर्द्दशभिरक्षरैः ।
समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥”
अपि च ।
“पद्यं गद्यमिति प्राहुर्व्वाङ्मयं द्बिविधं बुधाः ।
प्रागुक्तलक्षणं पद्यं गद्यं संप्रति गद्यते ॥”
पद्यं यथा, --
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा ।
वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥
सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ।
समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥
आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्बितीयवत् ।
भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥”
गद्यं यथा ।
“अपादः पदसन्तानो गद्यं तत्तु त्रिधा मतम् ।
चूर्णकोत्कलिकाप्रायवृत्तगंन्धिप्रभेदतः ॥
अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः ।
तद्धि वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥
भवत्युत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् ।
वृत्तैकदेशसम्बन्धाद्वृत्तगन्धि पुनः स्मृतम् ॥”
इति छन्दोमञ्जरी ॥ * ॥
वाङ्मयपापानि यया, --
“पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः ।
असम्बन्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥”
तथा परुषवचनमपवादः पैशुन्यमनृतं वृथा-
लापो निष्ठुरवचनं इति वाङ्मयानि षट् ।
परेषां देशजातिकुलविद्याशिल्परूपवृत्ताचार-
परिच्छदशरीरकर्म्मजीविनां प्रत्यक्षदोषवचनं
परुषम् ।
“यच्चान्यत् क्रोधसन्तापत्राससंजननं वचः ।
परुषं तच्च विज्ञेयं यच्चान्यच्च तथाविधम् ॥
चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति च ।
प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते ॥”
तेषामेव परुषवचनानां परोक्षमुदाहरणं
अपवादः । गुरुनृपतिबन्धुभ्रातृमित्रसकाशे
अर्थोपघातार्थं दोषोपाख्यानं पैशुन्यम् ।
अनृतं द्विविधं असत्यमसंवादश्चेति ।
“देशराष्ट्रप्रसङ्गाच्च परार्थपरिकल्पनात् ।
नर्म्महासप्रसङ्गाच्च भाषणं व्यर्थभाषणम् ॥
गुह्याङ्गामेध्यसंज्ञानां भाषणं निष्ठुरं विदुः ।
यदन्यद्बा वचो नीचस्त्रीपुंसोर्मिथुनाश्रयम् ॥
इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणात् ।
इह चामुत्र च क्ररमनर्थं प्रतिपद्यते ।”
पृष्ठ ४/३२०
प्रशंसया निन्दनं प्रशंसानिन्दनम् । अत्र चतु-
र्व्विधषड्विधयोरविरोधः । समक्षत्वासमक्षत्व-
भेदानादरेण पारुष्पापवादयोरैक्यात् निष्ठुरस्य
परुषान्तर्भावाच्च । असम्बद्धप्रलापव्यर्थभाष-
णयोः पर्य्यायत्वान्नार्थान्तरम् । इति तिथ्यादि-
तत्त्वम् ॥

वाङ्मयी, स्त्री, (वाङ्मय + + ङीप् ।) सरस्वती ।

इति केचित् ॥

वाङ्मुखं, क्ली, (वाचां मुखमिव ।) उपन्यासः ।

इत्यमरः । १ । ६ । ९ ॥

वाचंयमः, पुं, (वाचो वाक्यात् यच्छति विर-

मतीति । यम उपरमे + “वाचि यमो व्रते ।”
३ । २ । ४० । इति खच् । “वाचंयमपुरन्दरौ
च ।” ६ । ३ । ६९ । इति अमन्तत्वं निपा-
त्यते ।) मुनिः । इत्यमरः । २ । ७ । ४२ ॥ मौन-
व्रती । इति केचिदिति भरतः ॥ (यथा, छान्द-
ग्योपनिषदि । ५ । २ । ८ ।
“वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत् समृद्धं
कर्म्मेति विद्यात् ॥”)

वाचः, पुं, (वाचयति गुणानिति । वच् + णिच् +

अच् ।) मत्स्यविशेषः । वाचा इति भाषा ॥
(यथा, --
“ईलिषो जितपीयूषो वाचो वाचामगोचरः ।
रोहितो नो हितः प्रोक्तो मद्गुरो मद्गुरोः प्रियः ॥”
इत्युद्भटः ॥)
अस्य गुणाः । स्वादुत्वम् । गुरुत्वम् । स्निग्धत्वम् ।
श्ले ष्मलत्वम् । वातपित्तनाशित्वञ्च । इति राज-
वल्लभः ॥

वाचकः, पुं, (वक्ति अभिधावृत्त्या बोधयत्यर्थान्

इति । वच् + ण्वुल् ।) शब्दः । यथा । शास्त्रे
शब्दस्तु वाचकः । इत्यमरः ॥ द्वे वाचके ।
प्रकृतिप्रत्ययद्वारेणार्थस्य वाचको गवादिरूपः
शास्त्रे व्याकरणे तर्कादौ च शब्द उच्यते । लोके
तु संस्वृतोऽसंस्कृतः शब्द उच्यते । वक्तीति
वाचकः णकः । इति भरतः ॥ तत्पर्य्यायः ।
यथा । शब्दाभिलापौ त्वभिधाभिधानं
वाचको ध्वनिः । ह्रासः कुहरितञ्चेति त्रिकाण्ड-
शेषः ॥ * ॥ (तल्लक्षणं यदुक्तं मुग्धबोधटीकायां
दुर्गादासः ।
“साक्षात् सङ्केतितं योऽर्थमभिधत्त स
वाचकः ॥ * ॥
वाचयतीति । वच् + णिच् + ल्वुल् ।) कथकः ।
पुराणादिपाठकः । यथा, --
“ब्राह्मणं वाचकं विद्यान्नान्यवर्णजमादरात् ।
श्रुत्वान्यवर्णजाद्राजन् वाचकान्नरकं व्रजेत् ॥”
तथा ।
“देवार्च्चामग्रतः कृत्वा ब्राह्मणानां विशेषतः ।
ग्रन्थिञ्च शिथिलं कुर्य्याद्वाचकः कुरुनन्दन ! ।
पुनर्ब्बध्नीत तत् सूत्रं न मुक्त्वा धारयेत् क्वचित् ॥
हिरण्यं रजतं गाश्च तथा कांस्योपदोहनाः ।
दत्त्वा तु वाचकायेह श्रुतस्याप्नोति तत्फलम् ॥”
कांस्योपदोहनाः कांस्यक्रोडाः ।
“वाचकः पूजितो शेन प्रसन्नास्तस्य देवताः ॥”
तथा ।
“ज्ञात्वा पर्व्वसमाप्तिञ्च पूजयेद्वाचकं बुधः ।
आत्मानमपि विक्रीय य इच्छेत् सफलं क्रतुम् ॥”
तथा ।
“विस्पष्टमद्रुतं शान्तं स्पष्टाक्षरपदं तथा ।
कलस्वरसमायुक्तं रसभावसमन्वितम् ॥
बुध्यमानः सदात्यर्थं ग्रन्थार्थं कृत्स्नशो नृप ।
ब्राह्मणादिषु सर्व्वेषु ग्रन्थार्थं चार्पयेन्नृप ! ।
य एवं वाचयेद्ब्रह्मन् स विप्रो व्यास उच्यते ॥”
तथा ।
“सप्तस्वरसमायुक्तं काले काले विशाम्पते ।
प्रदर्शयन् रसान् सर्व्वान् वाचयेद्वाचको नृप ! ॥”
इति तिथ्यादितत्त्वम् ॥

वाचनं, क्ली, (वच् + णिच् + ल्युट् ।) पठनम् ।

यथा, --
“शुद्धे नानन्यचित्तेन पठितव्यं प्रयत्नतः ।
न कार्य्यासक्तमनसा कार्य्यं स्तोत्रस्य वाचनम् ॥”
इति वाराहीतन्त्रम् ॥
तथा ।
“दानवाचनान्वारम्भवरणव्रतप्रमाणेषु यजमानं
प्रतीयात् ॥” इति कात्यायनसूत्रम् ॥ (प्रति-
पादनम् । यथा, साहित्यदर्पणे १० परिच्छेदे ।
“शब्दैः स्वभावादेकार्थैः श्लेषोऽनेकार्थवाच-
नम् ॥”)

वाचनकं, क्ली, (वाचनेन कायतीति । कै + कः ।)

प्रहेलिका । इति हारावली । १५२ ॥

वाचसाम्पतिः, पुं, (वाचसां सर्व्वविद्यारूपवाक्यानां

पतिः । अभिधानात् षष्ठ्या अलुक ।) बृह-
स्पतिः । इति शब्दरत्नावली ॥

वाचस्पतिः, पुं, (वाचः पतिः । “षष्ठ्याः पति-

पुत्त्रेति ।” ८ । ३ । ५३ । इति षष्ठीविसर्गस्य सः ।)
बृहस्पतिः । इत्यमरः । १ । ३ । २४ ॥ (यथा,
कुमारे । २ । ३० ।
“वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥”
शब्दप्रतिपालके, त्रि । यथा, ऋग्वेदे । १० ।
१६६ । ३ ।
“वाचस्पते निषेधे मान्यथा मदधरं वदान् ॥”
“हे वाचस्पते वाचः शब्दस्य पालयितर्देव ॥”
इति तद्भाष्ये सायणः ॥)

वाचा, स्त्री, (वाच् + भागुरिमते टाप् ।) वाक् ।

इति त्रिकाण्डशेषः ॥ (यथा, कातन्त्रे ।
“वष्टि भागुरिरल्लोपञ्चावाप्योरुपसर्गयोः ।
टापञ्चापि हलन्तानां क्षुधा वाचा निशा
गिरा ॥”
यथा च, पञ्चतन्त्रे । ४ । ४८ । “तत् श्रुत्वा
ब्राह्मणेन शुचीभूय तिसृभिर्वाचाभिः स्वजी-
वितार्द्धं ददौ ॥”)

वाचाटः, त्रि, (कुत्सितं बहु भाषते इति । वाच्

+ “आलजाटचौ बहुभाषिणि ।” ५ । २ । १२५ ।
इति आटच् ।) वाचालः । इत्यमरः । ३ । १ । ३६ ॥
(यथा, मनुः । ३ । ८ ।
“नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगि-
णिम् ।
नालोमिकां नातिलोमां न वाचाटां न पिङ्ग-
लाम् ॥”)

वाचालः, त्रि, (बहु कुत्सितं भाषते इति । वाच्

+ “आलजाटचौ बहुभाषिणि ।” ५ । २ । १२५ ।
इति आलच् ।) बहुकुत्सितभाषी । तत्पर्य्यायः ।
जल्पाकः २ वाचाटः ३ । इत्यमरः ॥ सुबहु-
भाषिण्यपि जल्पाकादयस्त्रयो वर्त्तन्ते वाचाटो
वाचालो जल्पाकः सुबहुभाषी स्यादिति
श्लोकार्द्धपर्य्याये वोपालितः । नित्यप्रगल्भ-
वाचालामुपतिष्ठे सरस्वतीम् । इति मुरारि-
रिति तट्टीकायां भरतः ॥ (यथा, कथा-
सरित्सागरे । ४० । ३४ ।
“वाचालैः कलहः क्लीवैस्त्रपाकृद्बाहुशालि-
नाम् ॥”)

वाचिकं, त्रि, (वाच् + ठक् ।) वाचा कृतम् ।

यथा, --
“शरीरजैः कर्म्मदोषैर्याति स्थावरतां नरः ।
वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥”
इति प्रायश्चित्ततत्त्वम् ॥
अपि च ।
“कायिकं वाचिकञ्चैव मानसं यच्च दुष्कृतम् ।
एकजप्येन तत् सर्व्वं प्रणश्यति ममाग्रतः ॥”
इति शाम्बपुराणे सूर्य्यस्तोत्रम् ॥
अन्यच्च । कायिकं मानसञ्च नमस्कारं हित्वा
आचार्य्येण कथं वाचिको नमस्कारः कृतः ।
इति मुग्धबोधटीकायां दुर्गादासः ॥ (वागेव ।
वाक् + “वाचो व्याहृतार्थायाम् ।” ५ । ४ । ३५ ।
इति ठक् । सन्देशोक्तौ, क्ली । इति हारावली ।
१६६ ॥ यथा, राजतरङ्गिण्याम् । ६ । ३५ ।
“भृत्यमेकं बणिग्वेश्म प्राहिणोद्दत्तवाचिकम् ॥”)

वाचिकः, पुं, (वाचा निष्पन्नः । वाच् + ठक् ।)

वाक्यारम्भः । यथा, --
“आलापश्च विलापश्च संलापश्च प्रलापकः ।
अनुलापोऽपलापश्च सन्देशश्चातिदेशिकः ॥
अपदेशोपदेशौ च निर्द्देशो व्यपदेशकः ।
कीर्त्तिता वचनारम्भाद्द्बादशामी मनी-
षिभिः ॥”
इत्युज्ज्वलनीलमणिः ॥

वाचिकपत्रं, क्ली, (वाचिकस्य सन्देशस्य पत्रम् ।)

लिपिः । संवादपत्रम् । इति केचित् ॥

वाचिकहारकः, पुं, (वाचिकस्य सन्देशस्य

हारकः ।) लेखनम् । इति त्रिकाण्डशेषः ॥
(दूतः । इति व्युत्पत्तिलब्धोऽर्थः ॥)

वाचोयुक्तिः, त्रि, (वाचि वाक्ये युक्तिर्यस्य ।) वाग्मी ।

इत्यमरटीकायां रामाश्रमः ॥ (स्त्री, वाचो
वचसो युक्तिः । “वाग्दिक्पश्यद्भ्यो युक्तिदण्ड-
हरेषु ।” ६ । ३ । २१ । इत्यस्य वार्त्तिकोक्त्या
षष्ठ्या अलुक् । वाग्दर्शितन्यायः ॥)

वाचोयुक्तिपटुः, त्रि, (वाचोयुक्तौ वाक्दर्शित-

न्याये पटुः ।) वाग्मी । इत्यमरः । ३ । १ । ३ ॥
पृष्ठ ४/३२१

वाच्यं, त्रि, (उच्यते इति । वच् + ण्यत् । “वचो-

ऽशब्दसंज्ञायाम् ।” इति न कुत्वम् ।) कुत्-
सितम् । हीनम् । वचनार्हम् । इति मेदिनी ।
ये, ५५ ॥ (यदुक्तम् ।
“शत्रोरपि गुणा वाच्या दोषा वाच्या गुरो-
रपि ॥”)
शक्यम् । यथा, --
“न चाल्पत्वबहुत्वाभ्यां प्रयोगाणां विशिष्यते ।
वाच्यवाचकभावोऽयमक्षपादादिशब्दवत् ॥
विभीतकेऽप्यक्षशब्दो यद्यप्यल्पैः प्रयुज्यते ।
तथापि वाचकस्तस्य ज्ञायते शकटाङ्गवत् ॥”
इति मलमासतत्त्वधृतभट्टवार्त्तिकवचनम् ॥
अपि च ।
“अर्थो वाच्यश्च लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ।”
एषां स्वरूपमाह ।
“वाच्योऽर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया
मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्रः शब्दस्य
शक्तयः ॥”
इति साहित्यदर्पणे २ परिच्छेदः ॥

वाच्यं, क्ली, (वच् + ण्यत् ।) प्रतिपादनम् । दूष-

णम् । इति धरणिः ॥ (यथा, --
“परवाच्येषु निपुणः सर्व्वो भवति सर्व्वदा ॥”)

वाछ, इ कामे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-

सक०-सेट् ।) इ, वाञ्छ्यते । इति दुर्गादासः ॥

वाजं, क्ली, घृतम् । (यथा, वाजसनेयसंहिता-

याम् । ९ । १ ।
“वाचस्पतिर्वाजं नः स्वदतु ॥”)
यज्ञः । अन्नम् । (यथा, ऋग्वेदे । ४ । २२ । ३ ।
“यो देवो देवतमो जायमानो
महो वाजेभिर्महद्भिश्च शुष्मैः ॥”
“वाजेभिरन्नैः ।” इति तद्भाष्ये सायणः ॥)
वारि । इति मेदिनी । जे, १४ ॥ (संग्रामः ।
यथा, ऋग्वेदे । ५ । ३५ । १ ।
“अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥”
बलम् । यथा, तत्रैव । ५ । ८५ । २ ।
“वनेषु व्यन्तरिक्षं ततान वाजमर्व्वत्सु पय
उस्रियासु ॥”)

वाजः, पुं, शरपक्षः । इत्यमरः । २ । ८ । ८७ ॥

(यथा, भागवते । १० । ५९ । १६ ।
विचित्रवाजैर्निशितैः शिलीमुखैः ॥”)
निस्वनः । पक्षः । वेगः । इति मेदनी । जे, १६ ॥
मुनिः । इति विश्वः ॥

वाजपेयं, क्ली पुं, (वाजमन्नं घृतं वा पेयमत्रेति ।)

यागविशेषः । इत्यमरभरतौ ॥ स तु श्रौतसप्त-
संख्यान्तर्गतपञ्चमयागः । यथा । अग्निष्टोमो-
ऽत्यग्निष्टोमो उकथ्यः षोडशी वाजपेयश्च ।
इत्याश्वलायनसूत्रम् ॥ ऐनः पौण्डरीकश्चेति
सप्तयागाः ॥

वाजभोजी [न्], पुं, (वाजं भुङ्क्त इति । भुज +

णिनिः ।) वाजपेययागः । इति शब्दरत्ना-
वली ॥

वाजसनेयः, पुं, जनमेजयकृतवेदार्थग्रन्थः । स तु

वैशम्पायनशापादुच्छन्नः । इति मत्स्यपुराणम् ॥
(वाजसनेः सूर्य्यस्य छात्रः । वाजसनि + ढक् ।
याज्ञवल्क्यः । यथा, बृहदारण्यके । “आदित्या-
नीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञ-
वल्क्येनाख्यायन्ते ॥”)

वाजसनेयी, [न्] पुं, (वाजसनेयेन प्रोक्तं वेदमस्त्य-

स्येति । इनिः ।) यजुर्व्वेदी । यथा, --
“आर्षक्रमेण सर्व्वत्र शूद्रा वाजसनेयिनः ॥”
इति महाजनपरिगृहीतवचनात् यजुर्व्वेदविधि-
नैव कर्म्म कुर्य्युः । इति मलमासतत्त्वम् ॥ (यथा,
हरिवंशे । १४० । २ ।
“ब्राह्मणो याज्ञवल्क्यस्य शिष्यां धर्म्मगुणान्वितः ।
ब्रह्मदत्तेति विख्यातो विप्रो वाजसनेयिनाम् ॥”)

वाजिगन्धा, स्त्री, (वाजिनो घोटकस्य गन्धोऽस्त्यस्या-

मिति । अच् । टाप् ।) अश्वगन्धा । इति रत्न-
माला ॥ (यथा, सुश्रुते चिकित्सितस्थाने ३७
अध्याये ।
“सरला गुरुविल्वाम्बु वाजिगन्धाग्नि-
वृद्धिभिः ॥”)

वाजिदन्तः, पुं, (वाजिनां दन्त इव पुष्पं यस्य ।)

वासकः । इति रत्नमाला ॥

वाजिदन्तकः, पुं, (वाजिदन्त एव । स्वार्थे कन् ।)

वासकः । इत्यमरः । २ । ४ । १०३ ॥

वाजिनं, क्ली, आमिक्षामस्तु । इति हेमचन्द्र-

त्रिकाण्डशेषौ ॥ छानार जल इति भाषा ॥
(यथा, वाजसनेयसंहितायाम् । १९ । २१ ।
“सोमस्य रूपं हविष आमिक्षा वाजिनं मधु ॥”
अस्य गुणाः प्रस्तुतिनियमश्च यथा, --
“दध्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा ।
नष्टदुग्धभवन्नीरं मोरटञ्जेज्जटोऽब्रवीत् ॥
मुखशोषतृषादाहरक्तपित्तज्वरप्रणुत् ।
लघुर्बलकरो रुच्यो मोरटः स्यात् सितायुतः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥
हविः । यथा, वाजसनेयसंहितायाम् । २९ । १ ।
“वाजी वहन् वाजिनम् ।”
“वाजिनं हविः ।” इति तद्भाष्ये महीधरः ॥ * ॥
पुं, अर्थः । यथा, ऋग्वेदे । १० । ७१ । ५ ।
“नैनं हिन्वन्त्यपि वाजिनेषु ॥”
“वाक् इना ईश्वरा येषाम् ।” इति सायणः ॥)

वाजिनी, स्त्री, अश्वगन्धा । घोटकी । शेषस्य

पर्य्यायः । वडवा २ वामी ३ प्रसूका ४
आर्त्तवी ५ । अस्याः क्षीरगुणाः ।
“अश्वाक्षीरन्तु रूक्षाम्लं लवणं दीपणं लघु ।
देहस्थैर्य्यकरं बल्यं गौरवं कान्तिकृत् परम् ॥”
तद्दधिगुणाः ।
“आश्वं दधि स्यान्मधुरं कषायं
कफार्त्तिमूर्च्छामयहारि रूक्षम् ।
वाताल्पदं दीपनकारि नेत्र-
दोषापहं तत् कथितं पृथिव्याम् ॥” * ॥
तन्नवनीतगुणाः ।
“आश्वन्तु नवनीतं स्यात् कषायं कफकासजित् ।
चक्षुष्यं कटुकञ्चोष्णमीषद्वातापहारकम् ॥”
तद्घृतगुणाः ।
“अश्वासर्पिस्तु कटुकं मधुरञ्च कषायकम् ।
ईषद्दीपनदं मूर्च्छाहारि वाताल्पदं गुरु ॥”
इति राजनिर्घण्टः ॥ * ॥
अपि च ।
“रूक्षोष्णं वडवाक्षीरं बल्यं श्वासानिलापहम् ।
अम्लं कटु लघु स्वादु सर्व्वमैकशफं तथा ॥”
इति भावप्रकाशः ॥

वाजिपृष्ठः, पुं, (वाजिनः पृष्ठमिव आकृति-

रस्येति ।) अम्लानवृक्षः । इति शब्दचन्द्रिका ॥

वाजिभक्षः, पुं, (वाजिभिर्भक्ष्यते इति । भक्ष +

कर्म्मणि घञ् ।) चणकः । इति राजनिर्घण्टः ॥
(विवरणमस्य चणकशब्दे ज्ञातव्यम् ॥)

वाजिभोजनः, पुं, (वाजिभिर्भोज्यते इति । भुज् +

कर्म्मणि ल्युट् ।) मुद्गः । इति राजनिर्घण्टः ॥

वाजिमान् [त्], पुं, पटोलः । इति रत्नमाला ॥

वाजिशाला, स्त्री, (वाजिनां शाला गृहम् ।)

घोटकगृहम् । आस्तवल् इति आरवी भाषा ॥
तत्पर्य्यायः । मन्दुरा २ । इत्यमरः ॥ (यथा,
राजतरङ्गिण्याम् । ४ । १६६ ।
“काम्बोजानां वाजिशाला जायन्ते स्म हयोज्-
झिताः ॥”)

वाजी [न्] पुं, (वाजी वेगोऽस्त्यस्येति । वाज +

इनिः ।) घोटकः । (यथा, रघुः । ३ । ४३ ।
“शतैस्तमक्ष्णामनिमेषवृत्तिभि-
र्हरिं विदित्वा हरिभिश्च वाजिभिः ॥”
वाजः पक्षोऽस्त्यस्येति ।) बाणः । पक्षी । इत्य-
मरः ॥ वासकः । इति शब्दरत्नावली ॥ (वजति
गच्छतीति । वज् + णिनिः । त्रि, चलनवान्
यथा, वाजसनेयसंहितायाम् । २९ । १ ।
“वाजी वहन्वाजिनं जातवेदो देवानां वक्षि-
प्रियमासधस्थम् ॥”
“वजति वाजी । वजगतौ चलनवान् ।” इति
तद्भाष्ये महीधरः ॥ * ॥ वाजमन्नमस्यास्तीति
अन्नवान् । यथा, ऋग्वेदे । ३ । २ । १४ ।
“तमीमहे नमसा वाजिनं बृहत् ॥”
“वाजिनं अन्नवन्तम् ।” इति तद्धाष्ये सायणः ॥
वाजः पक्षोऽस्त्यस्येति । पक्षविशिष्टः । यथा,
भागवते । ४ । ७ । १६ ।
“मुष्णंस्तेज उपानीतस्तार्क्ष्येण स्तोत्र-
बाजिना ॥”)

वाजीकरणं, क्ली, (अवाजी वाजीव क्रियतेऽनं-

नेति । कृ + ल्युट् । अभूततद्भावे च्विः ।) वीर्य्य-
वृद्धिकरम् । इति राजनिर्घण्टः ॥ वाजी-
करणद्रव्यस्य लक्षणमाह ।
“यद्द्रव्यं पुरुषं कुर्य्यात् वाजिवत् सुरतक्षमम्
तद्वाजीकरमाख्यातं मुनिभिर्भिषजां वरैः ॥”
अत्र प्रसङ्गात् क्लैवस्य लक्षणं संख्या निदान-
ञ्चाह ।
“क्लीवः स्यात् सुरताशक्तस्तद्भावः क्लैव्यमुच्यते ।
तच्च सप्तविधं प्रोक्तं निदानं तस्य कथ्यते
पृष्ठ ४/३२२
तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ।
ध्वजः पतत्यतो नॄणां क्लैव्यं समुपजायते ॥
द्वेष्यस्त्रीसंप्रयोगाच्च क्लैव्यं तन्मानसं स्मृतम् ॥”
तैस्तैर्भावैर्भयशोकक्रोधादिभिः । अहृद्यैः हृद-
याहितैः दुःखदत्वात् । क्षते पीडिते अस्वस्थी-
कृत इति यावत् । ध्वजः शिश्नः । पतति न तून्न-
मति । संप्रयोगो मैथुनम् ॥ १ ॥
“कटुकाम्लोष्णलवणैरतिमात्रोपसेवितैः ।
पित्ताच्छुक्रक्षयो दृष्टः क्लैव्यं तस्मात् प्रजायते ॥”
कटुकादिनातिमात्रेण प्रवृद्धेन पित्तेन शुक्रस्य
दग्धत्वात् क्लैव्यं भवति । पित्तजमेतद्द्विती-
यम् ॥ २ ॥
“अतिव्यवायशीलो यो न च बाजीक्रियारतः ।
ध्वजभङ्गमवाप्नोति स शुक्रक्षयहेतुकम् ॥”
शुक्रक्षयजं तृतीयम् ॥ ३ ॥
“महता मेढ्ररोगेण चतुर्थी क्लीवता भवेत् । ४ ।
वीर्य्यवाहिशिराछेदान्मेहनानुन्नतिर्भवेत् ॥ ५ ॥
बलिनः क्षुब्धमनसो निरोधाद्ब्रह्मचर्य्यतः ।
षष्ठं क्लैव्यं स्मृतं तत्तु शुक्रस्तम्भनिमित्तकम् ॥”
बलिनः पुष्टस्य पुरुषस्य क्षुब्धमनसः कामात्
सञ्चलितस्य । मनसः ब्रह्मचर्य्यतो निरोधात्
क्लैव्यं भवति ॥ ६ ॥
“जन्मप्रभृति यत् क्लैव्यं सहजं तद्धि सप्तमम् ॥” ७
असाध्यं क्लैव्यमाह ।
“असाध्यं सहजं क्लैव्यं मर्म्मच्छेदाच्च यद्भवेत् ।”
मर्म्मच्छेदात् वीर्य्यवाहिशिराच्छेदात् ॥” * ॥
अथ क्लैव्यस्य चिकित्सायां वाजीकरणविधि-
माह ।
“नरो वाजीकरान् योगान् सम्यक् शुद्धौ
निरामयः ।
सप्तत्यन्तं प्रकुर्व्वीत वर्षादूर्द्ध्वन्तु षोडशात् ॥
न च वै षोडशादर्व्वाक् सप्तत्याः परतो न च ।
आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥
क्षयवृद्ध्युपदंशाद्या घोराश्चातीवदुर्ज्जयाः ।
अकालमरणञ्च स्याद्भजतस्त्रियमन्यथा ॥
विलासिनामर्थवतां रूपयौवनशालिनाम् ।
नराणां बहुभार्य्याणां विधिर्वाजीकरो हितः ॥
स्थविराणां रिरंसूनां स्त्रीणां वाल्लभ्यमिच्छ-
ताम् ।
योषित्प्रसङ्गात् क्षीणानां क्लीवानामल्परेतसाम् ॥
हिता वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः ।
एतेऽपि पुष्टदेहानां सेव्याः कालाद्यपेक्षया ॥”
वाजीकराण्याह ।
“भोजनानि विचित्राणि पानानि विविधानि
च ।
वाचः श्रोत्राभिरामाश्च त्वचः स्पर्शसुखावहाः ।
यामिनी सेन्दुतिलका कामिनी नवयौवना ।
गीतं श्रोत्रमनोहारि ताम्बूलं मदिरा स्रजः ॥
गन्धा मनोज्ञा रूपाणि चित्राण्युपवनानि च ।
मनसश्चाप्रतीघातो वाजीकुर्व्वन्ति मानवम् ॥
माक्षीकधातुमधुपारदलोहचूर्णं
पथ्याशिलाजतुविडङ्गघृतानि लिह्येत् ।
एकाग्रविंशतिदिनानि गदार्द्दितोऽपि
सोऽशीतिकोऽपि रमयेत् प्रमदा युवेव ॥
गवां बिरूढवत्मानां सिद्धं पयसि पायसम् ।
गोधूमचूर्णञ्च तथा सितामधुघृतान्वितम् ।
भुक्त्वा हृष्यति जीर्णोऽपि दशदारान् व्रजत्यपि ॥”
अथ रसाला ।
“दध्नार्द्धाढकमीषदम्लमधुरं खण्डस्य चन्द्रद्युतेः
प्रस्थं क्षौद्रपलञ्च पञ्च हविषः शुण्ठ्याश्चतुर्माष-
कान् ।
एलामासचतुष्टयं मरिचतः कर्षं लवङ्गं तथा
धृत्वा शुक्लपटे शनैः करतलेनोन्मथ्य विस्रा-
वयेत् ॥
मृद्भाण्डे मृगनाभिचन्दनरसस्पृष्टेऽगुरूद्धूपिते
कर्पूरेण सुगन्धिकं तदखिलं संलोड्य संस्था-
पयेत् ।
स्वस्यार्थे मथुरेश्वरेण रचिता ह्येषा रसाला स्वयं
भोक्तुर्मन्मथदीपनी सुखकरी कान्तेव नित्यं
प्रिया ॥ * ॥
गोक्षुरेक्षुरबीजानि वाजिगन्धा शतावरी ।
मुषली वानरीबीजं यष्टी नागवला वला ॥
एषां चूर्णं दुग्धसिद्धं गव्येनाज्येन भर्जितम् ।
सितया मोदकं कृत्वा भक्ष्यं वाजीकरं परम् ॥
चूर्णादष्टगुणं क्षीरं घृतं चूर्णसमं स्मृतम् ।
सर्व्वतो द्विगुणं खण्डं खादेदग्निबलं यथा ॥
वाजीकराणि भूरीणि संगृह्य रचितो यतः ।
तस्माद्बहुषु योगेषु योगोऽयं प्रवरो मतः ॥”
रतिवर्द्धनो मोदकः ॥ * ॥
“पिप्पलीलवणोपेते वस्ताण्डे घृतसाधिते ।
कच्छपस्याथ वा खादेत्ते तु वाजीकरे भृशम् ॥
पूगं दक्षिणदेशजं दशपलोन्मानं भृशं कर्त्तयेत्
तच्छिन्नं जलयोगतो मृदुतरं संकुट्य चूर्णी-
कृतम् ।
तच्चूर्णं पटशोधितं वसुगुणे गोशुद्धदुग्धे पचेत्
गव्याज्याञ्जलिसंयुतेऽतिनिविडे दद्यात्तुलार्द्धां
सिताम् ॥
पक्वं तजज्वलनात् क्षितिं प्रतिनयेत् तस्मिन्
पुनः प्रक्षिपेत्
दद्यात्तत्तदुदाहरामि बहुला दृष्ट्वादरात्
संहिताः ।
एला नागवला वला सचपला जातीफला-
लिङ्गिका
जातीपत्रसुपत्रचित्रकयुतं तच्च त्वचा संयुतम् ॥
विश्वावीरणवारिवारिदवरा वांशी वरी वानरी-
द्राक्षा सेक्षुरगोक्षुराथ महती खर्ज्जूरिका
क्षीरिका ।
धान्याकं सकसेरुकं समधुकं शृङ्गाटकं जीरकं
पृथ्वीक्वाथयवानिका वरटिका मांसी मिसि-
र्मेथिका ॥
कन्देष्वत्र विदारिकाथ मुषली गन्धर्व्वगन्धा तथा
कर्व्वूरं करिकेशरं समरिचञ्चारस्य बीजं नवम् ।
बीजं शाल्मलिसम्भवं करिकणा बीजञ्च राजी-
वजं
श्वेतं चन्दनमत्र रक्तमपि च श्रीसङ्गपुष्पैः समम् ॥
सर्व्वञ्चेति पृथक् पृथक् पलमितं संचूर्ण्य तत्र
क्षिपेत्
सूतं वङ्गभुजङ्गलोहगगनं सम्मारितं स्वेच्छया ।
कस्तूरी घनसारचूर्णमपि च प्राप्तं यथा प्रक्षिपेत्
पश्चादस्य तु मोदकान् विरचयेद्विल्वप्रमाणानथ ॥
तान् भोक्ताति सदा यथानलबलं भुञ्जीत नाम्लं
रसं
पूर्व्वस्मिन्नशिते गते परिणतिं प्राग्भोजनात्
भक्षयेत् ।
नित्यं श्रीरतिवल्लभाख्यकमिमं यः पूगपाकं भजेत्
स स्याद्वीर्य्यविवृद्धिवृद्धमदनो वाजीव शक्तो
रतौ ॥
दीप्ताग्निर्ब्बलवान् बली विरहितो हृष्टः स पुष्टः
सदा
वृद्धो योऽपि युवेव सोऽपि रुचिरः पूर्णेन्दुवत्
सुन्दरः ॥”
वसुगुणे अष्टगुणे । अञ्जलिरर्द्धशरावम् । तुलार्द्धां
पञ्चाशत्पलमिताम् । संहिताः सुश्रुताद्याः ।
नागवला गुरसकरी गुरखण्डी इति च लोके ।
वला वहंलियार तस्या मूलत्वक् । चपला
पिप्पली । जातीपत्रकं जाइपत्री । विश्वा
शुण्ठी । वीरणं एतस्य मूलं उशीरं ग्राह्यम् ।
वारि सुगन्धवाला । वारिदः मुस्तकः । वरा
त्रिफला वांशी वंशरोचना । वरी शतावरी ।
वानरी कपिकच्छूस्तस्या बीजं ग्राह्यम् । इक्षुरः
कोकिलाक्षः तस्य बीजम् । गोक्षुरस्यापि
बीजम् । महती खर्ज्जूरिका छोहारा ।
क्षीरिका क्षीरी । पृथ्वीका कारवी मगरैला
इति लोके । वराटिका वररै इति लोके । शालूक-
मेषां कन्दः स्याद्वीजकोषो वराटिका । मांसी
जटामांसी । मिसिः सौफः । गन्धर्व्वगन्धा अश्व-
गन्धा तस्या मूलम् । श्रीसंज्ञं लवङ्गम् । घन-
सारः कर्पूरः । विल्वप्रमाणान् पलप्रमाणान् ।
रतिवल्लभाख्यपूगपाकः ॥ * ॥
“एतस्मिन्रतिवल्लभे यदि पुनः सम्यक् खुरा-
शाणिका
धुस्तूरस्य तु बीजमर्ककरभा यासोऽब्धिशोष-
स्तथा ।
सन्माजूफलवं तथा स्वसफलत्वक् वापि निःचि
प्यते
चूर्णार्द्धा विजया तदा स हि भवेत् कारेश्वरः
संज्ञया ॥”
इति महाकामेश्वरः ॥ * ॥
“रक्तपित्ताधिकारोक्तः खण्डकुष्माण्डको महान् ।
रक्तपित्तादिरोगघ्नो महावाजीकरः स्मृतः ॥ * ॥
पक्वाम्रस्य रसे द्रोणे सितामाढकसंमिताम् ।
घृतप्रस्थमिदं दद्यान्नागरस्य पलाष्टकम् ॥
मरिचं कुडवोन्मानं पिप्पलीद्विपलोन्मितम् ।
सलिलस्याढकं दत्त्वा सर्व्वमेकत्र कारयेत् ॥
पचेत्तन्मृण्मये पात्रे दारुदर्व्व्या प्रचालयेत् ।
पृष्ठ ४/३२३
चूर्णान्येषां क्षिपेत्तत्र घनीभूतेऽवतारिते ॥
धान्यकं जीरकं पत्रं चित्रकं मुस्तकं त्वचम् ।
बृहज्जीरकमप्यत्र ग्रन्थिकं नागकेशरम् ॥
एलाबीजं लवङ्गञ्च पृथक् जातीफलं पलम् ।
सिद्धं शीते प्रदद्याच्च मधुनः कुडवद्वयम् ॥
भक्षयेद्भोजनादर्व्वाक् पलमात्रमिदं नरः ।
अथवा नियता नात्र मात्रा खादेद्यथानलम् ॥
मानवः सेवनादस्य वाजीव सुरते भवेत् ।
समर्थो बलवान् पुष्टो हृष्टो नित्यं निरामयः ॥
ग्रहणीं नाशयेदेष क्षयं श्वासमरोचकम् ।
अम्लपित्तञ्च पित्तञ्च रक्तपित्तञ्च पाण्डुताम् ॥”
बृहज्जीरकं नानागरैला । इति आम्रपाकः ॥
“शमयति गोक्षुरचूर्णं छागक्षीरेण साधितं
समधु ।
भुक्तं क्षपयति जाड्यं यज्जनितं कुप्रयोगेण ॥
द्रव्याणि चन्दनादिस्तु चन्दनं रक्तचन्दनम् ।
पत्तङ्गमथ कालीयागुरुकृष्णागुरूणि च ॥
देवद्रुमः ससरलः पद्मकं तुणिकोऽपि च ।
कर्पूरो मृगनाभिश्च लताकस्तूरिकापि च ॥
सिह्लकः कुङ्कुमं नव्यं जातीफलकमत्र च ।
जातीपत्रं लवङ्गञ्च सूक्ष्मैला महती च सा ॥
कक्कोलफलकं त्वक् च पत्रकं नागकेशरम् ।
बालकञ्च तथोशीरं मांसी दारु सितापि वा ॥
मुरा कर्पूरकश्चापि शैलेयं भद्रमुस्तकम् ।
रेण्डका च प्रियङ्गुश्च श्रीवासो गुग्गुलुस्तथा ॥
लाक्षा नस्वश्च रालश्च धातकीकुसुमं तथा ।
ग्रन्थिपणञ्च मञ्जिष्ठा तगरं सिक्थकं तथा ॥
एतानि शाणमानानि कल्कीकृत्य शनैः पचेत् ।
तैलं प्रस्थमितं सम्यक् एतत्पात्रे शुभे क्षिपेत् ॥
अनेनाभ्यक्तगात्रस्तु वृद्धोऽशीतिशमोऽपि यः ।
शुभ्रो भवति शुक्राढ्यः स्त्रीणामत्यन्तवल्लभः ॥
बन्ध्यापि लभते गर्भं षण्डोऽपि तरुणायते ।
अपुत्त्रः पुत्त्रमाप्नोति जीवेच्च शरदां शतम् ॥
चन्दनादिमहातैलं रक्तपित्तं क्षयं ज्वरम् ।
दाहप्रस्वेददौर्गन्ध्यं कुष्ठं कण्डुं विनाशयेत् ॥”
पत्तङ्गं वकम् इति लोके । कालीयं कलम्बक
इति लोके । लताकस्तूरिका मुषुकदाना इति
लोके । कक्कोलफलस्याभावे जातीपुष्पं ग्राह्यम् ।
तदलाभेऽपि लवङ्गं ग्राह्यम् । दारुशिता दारु-
चिनी । शैलेयं छरा इति लोके । श्रीवासः
गुगुरी इति लोके । ग्रन्थिपर्णः गठिवन् इति
लोक । अशीतिसमः अशीतिवार्षिकः । इति
चन्दनादितैलम् ॥ * ॥
“बीजानि कीशकच्छ्वाः कुडवमितानि स्वेदये-
च्छनकैः ।
प्रस्थे गोभवदुग्धे दुग्धं यावद्भवेद्गाढम् ॥
त्वग्रहितानि च कृत्वा सूक्ष्मं संपेषयेत्तानि ।
पिष्टिकया लघुवटिकाः कृत्वा गव्ये पचेदाज्ये ॥
द्विगुणितशर्करया वा वटिकाः संपक्वया
लेप्याः ।
वटिका माक्षिकमध्ये मज्जनयोग्येऽखिलाः
स्थाप्याः ॥
पञ्चटङ्कमितास्तास्तु सायं प्रातश्च भक्षयेत् ।
अनेन शीघ्रद्रावी यो यश्च स्यात् पतितध्वजः ॥
सोऽपि प्राप्नोति सुरते सामर्थ्यमिति वाजिवत् ।
नानेन सदृशं किञ्चित् द्रव्यं वाजीकरं परम् ॥”
इति वानरीवटिका ॥ * ॥
“आकारकरभा शुण्ठी लवणं कुङ्कुमं कणा ।
जातीफलं जातिपुष्पं चन्दनं कार्षिकं पृथक् ॥
चूर्णयेदहिफेणन्तु तत्र दद्यात् पलोन्मितम् ।
सर्व्वमेकीकृतं माषमात्रं क्षौद्रेण भक्षयेत् ॥”
शुक्रस्तम्भकरं पुंसामिदमानन्दकारकम् ।
नारीनां प्रीतिजनकं सेवेत निशि कामुकः ॥
इति भावप्रकाशः ॥
(यथा च ।
“विदारीकन्दां शुमतीवृहत्यौ ।
काकोलिकाभीरुपुनर्नवे द्बे ।
शृङ्गाटकं मागधिका वला च
चूर्णं सिताढ्यं सितया प्रयोज्यम् ॥
जीर्णे पयः पायसमेव योज्यं
करोति पुंसां बलमेवमोजः ।
स्त्रीणां सहस्रं भजतेऽपि षण्डो
मासद्वयेनापि च सेवमानः ॥”
इति हारीते चिकित्सास्थाने ४६ अध्यायः ॥
“वाजीकरणमन्विच्छेत् सततं विषयी पुमान् ।
तुष्टिः पुष्टिरपत्यञ्च गुणवत्तत्र संश्रितम् ॥
अपत्यसन्तानकरं यत् सद्यः संप्रहर्षणम् ।
वाजीवातिबलो येन यात्यप्रतिहतोऽङ्गनाः ॥
भवत्यतिप्रियः स्त्रीणां येन येनोपचीयते ।
तद्वाजीकरणं तद्धि देहस्योर्ज्जस्करं परम् ॥
धर्म्म्य यशस्यमायुष्यं लोकद्वयरसायनम् ।
अनुमोदामहे ब्रह्मचर्य्यमेकान्तनिर्म्मलम् ॥
अल्पसत्त्वस्य तु क्लेशैर्वाध्यमानस्य रागिणः ।
शरीरक्षयरक्षार्थं वाजीकरणमुच्यते ॥
कल्पस्योदग्रवयसो वाजीकरणसेविनः ।
सर्व्वेष्वृतुष्वहरहर्व्यवायो न निवार्य्यते ॥
अथ स्निग्धविशुद्धानां निरूहान् सानुवासनान् ।
घृततैलरसक्षीरशर्कराक्षौद्रसंयुतान् ॥
योगविद्योजयेत् पूर्व्वं क्षीरमांसरसाशिनम् ।
ततो वाजीकरान् योगान् शुक्रापत्यविवर्द्धनान् ॥
अच्छायः पूतिकुसुमः फलेन रहितो द्रुमः ।
यथैकश्चैकशाखश्च निरपत्यस्तथानरः ॥
स्खलद्गमनमव्यक्तवचनं धूलिधसरम् ।
अपि लालाविलमुखं हृदयाह्लादकारकम् ॥
अपत्यं तुल्यता केन दर्शनस्पर्शनादिषु ।
किंपुनर्यद्यशोधर्म्ममानश्रीकुलवर्द्धनम् ॥
शुद्धकाये यथाशक्ति वृष्य योगान् प्रयोजयेत् ।
शरेक्षुकुशकाशानां विदार्य्या वीरणस्य च ॥
मूलानि कण्टकार्य्याश्च जीवकर्षभकौ वलाम् ।
मेदे द्बे द्वे च काकोल्यौ शूर्पपर्ण्यौ शतावरीम् ॥
अश्वगन्धामतिवलामात्मगुप्तां पुनर्नवाम् ।
वीरां पयस्यां जीबन्तीं ऋद्धिं रास्नां त्रिकण्ट-
कम् ॥
मधुकं शालिपर्णीञ्च भागांस्त्रिपलिकान् पृथक् ।
माषाणामाढकञ्चैतद्द्विद्रोणे साधयेदपाम् ॥
रसेनाढकशेषेण पचेत्तेन घृताढकम् ।
दत्त्वा विदारीधात्रीक्षुरसानामाढकाढकम् ॥
घृताच्चतुर्गुणं क्षीरं पेष्याणीमानि चावपेत् ।
वीरां स्वगुप्तां काकोल्यौ यष्ठीं फल्गूनि पिप्प-
लीम् ॥
द्राक्षां विदारी खर्ज्जूरं मधुकानि शतावरीम् ।
तत्सिद्धपूतं चूर्णस्य पृथक् प्रस्थेन योजयेत् ॥
शर्करायास्तुगायाश्च पिप्पल्याः कुडवेन च ।
मरिचस्य प्रकुञ्चेन पृथगर्द्धपलोन्मितैः ॥
त्वगेलाकेसरैः श्लक्ष्णैः क्षौद्राद्द्विकुडवेन च ।
पलमात्रं ततः खादेत् प्रत्यहं रसदुग्धभुक् ॥
तेनारोहति वाजीव कुलिङ्ग इव हृष्यति ।
विदारीपिप्पलीशालिप्रियालेक्षुरकाद्रजः ॥
पृथक् स्वगुप्तामूलाच्च कुडवांशं तथा मधु ।
तुलार्द्धं शर्कराचूर्णात् प्रस्थार्द्धं नवसर्पिषः ॥
सोऽक्षमात्रमतः खादेद् यस्य रामाशतं गृहे ।
सात्मगुप्ताफलान् क्षीरे गोधूमान् साधितान्
हिमान् ॥
माषान् वा सघृतक्षौद्रान् खादन् गृष्टिपयो-
ऽनुपः ।
जागर्त्ति रात्रिं सकलामखिन्नः खेदयेत् स्त्रियः ॥
वस्ताण्डसिद्धे पयसि भावितानसकृत्तिलान् ।
यः खादेत् ससितान् गच्छेत् स स्त्रीशतमपूर्व्ववत् ॥
चूर्णं विदार्य्या बहुशः स्वरसेनैव भावितम् ।
क्षौद्रसर्पिर्युतं लीढ्वा प्रमदाशतमृच्छति ॥”
“कृष्णाधात्रीफलरजः स्वरसेन सुभावितम् ।
शर्करामधुसर्पिर्भिर्लीढ्वा योऽनुपयः पिबेत् ॥
स नरोऽशीतिवर्षोऽपि युवेव परिहृष्यति ।
कर्षं मधुकचूर्णस्य घृतक्षौद्रसमन्वितम् ॥
पयोऽनुपानं यो लिह्यान्नित्यवेगः स ना भवेत् ॥”
“उच्चटाचूर्णमप्येवं शातवर्य्याञ्च योजयेत् ॥
चन्द्रशुभ्रं दधिसरं ससितं षष्टिकौदनम् ।
पटे सुमार्ज्जितं भुक्त्रा वृद्धोऽपि तरुणायते ॥”
“आचरेच्च सकलां रतिचर्य्या
कामशास्त्रविहितामनवद्याम् ।
देशकालबलशक्त्यनुरोधाद्-
वैद्यतन्त्रसमयोक्त्यविरुद्धाम् ॥
अभ्यञ्जनोद्वर्त्तनसेकगन्ध-
स्रक्पत्रवस्त्राभरणप्रकाराः ।
गान्धर्व्वकाव्यादिकथा प्रवीणाः
समस्वभावा वशगावयस्याः ।
दीर्घिका स्वभवनान्तनिविष्टा
पद्मरेणुमधुमत्तविहङ्गाः ।
नीलसानुगिरिकूटनितम्बे
काननानि पुरकण्ठगतानि ॥
दृष्टिसुखा विविधा तरुजातिः
श्रोत्रसुखः कलकोकिलनादः ।
अङ्गसुखर्त्तुवशेन विभूषा-
चित्तसुखः सकलः परिवारः ॥
ताम्बूलमच्छमदिरा कान्ता कान्ता निशा
शशाङ्काङ्का ।
पृष्ठ ४/३२४
यद्यच्च किञ्चिदिष्टं मनसो वाजीकरं तत्तत् ॥
मधुमुखमिव सोत्पलं प्रियायाः
कणरणनापरिवादिनी प्रियेव ।
कुसुमचयमनोरमा च शय्या
किसलयिनी लतिकेव पुष्पिताग्रा ॥
देशे शरीरे च न काचिदर्त्ति-
रर्थेषु नाल्पोऽपि मनोविघातः ।
वाजीकराः सन्निहिताश्च योगाः
कामस्य कामं परिपूरयन्ति ॥”
इति वाभटे उत्तरस्थाने ४० अध्यायः ॥
तथाच ।
“वाजीकरणमन्विच्छेत् पुरुषो नित्यमात्मवान् ।
तदायत्तौ हि धर्म्मार्थौ प्रीतिश्च यश एव च ॥
पुत्त्रस्यायतनं ह्येतद्गुणाश्चैते सुताश्रयाः ।
वाजीकरणमग्य्रञ्च क्षेत्रं स्त्री वा प्रहर्षिणी ॥
इष्टा ह्येकैकशोऽप्यर्थाः परं प्रीतिकराः स्मृताः ।
किं पुनः स्त्रीशरीरे ये संघातेन व्यवस्थिताः ॥
सङ्घातो हीन्द्रियार्थानां स्त्रीषु नान्यत्र विद्यते ।
स्त्र्याश्रयो हीन्द्रियार्थो यः सप्रीतिजननो-
ऽधिकः ॥”
“चित्रदीपः सरःशुष्कमधातुर्धातुसन्निभः ।
निष्प जस्तृणपूलीति ज्ञातव्यः पुरुषाकृतिः ॥
अप्रतिष्ठश्च नग्नश्च शून्यश्चैकेन्द्रियश्च ना ।
मन्तव्यो निष्क्रियश्चैव यस्यापत्यं न विद्यते ॥
बहुमूर्त्तिर्बहुमुखो बहुव्यूहो बहुक्रियः ।
बहुचक्षुर्बहुज्ञानो बह्वात्मा च बहुप्रजः ॥
मङ्गल्योऽयं प्रशस्तोऽयं धन्योऽयं वीर्य्यवानयम् ।
बहुशाखोऽयमिति च स्तूयते ना वहुप्रजः ॥
प्रीतिर्ब्बलं सुखं वृत्तिर्विस्तारो विभवः कुलम् ।
यशोलोकाः सुखोदर्कास्तुष्टिश्चापत्यसंश्रिता ॥
तस्मादपत्यमन्विच्छन् गुणांश्चापत्यसंश्रितान् ॥
वाजीकरणनित्यः स्यादिच्छेत् कामसुखानि च ।
माषाणामात्मगुप्ताया बीजानामाढकं नवम् ॥
जीवकर्षभकौवीरं मेदामृद्धिं शतावरीम् ।
मधुकञ्चाश्वगन्धाञ्च साधयेत् कुडवोन्मिताम् ॥
रसे तस्मिन् घृतप्रस्थं गव्यं दशगुणं पयः ।
विदारीणां रसप्रस्थं प्रस्थमिक्षुरसस्य च ॥
दत्त्वा मृद्वग्निनासाध्यं सिद्धं सर्पिर्निधापयेत् ।
शर्करायास्तुगाक्षीर्य्याः क्षौद्रस्य च पृथक्
पृथक् ॥
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत् पलम् ।
पलं पूर्व्वमतो लीढ्वा ततोऽन्नमुपयोजयेत् ॥
य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ।”
इति वाजीकरणं घृतम् ॥ * ॥
“चटकानां सहंसानां दक्षाणां शिखिना-
न्तथा ।
शिशुमारस्य नक्रस्य भिषक् शुक्राणि संहरेत् ॥
गव्यं सर्पिर्वराहस्य कुलिङ्गस्य वसामपि ।
षष्टिकानाञ्च चूर्णानि चूर्णं गौधूममेव च ॥
एभिः पूपलिकाः कार्य्याः शष्कुल्यो वर्त्तिका
स्तथा ॥
पूपाधानाश्च विविधा भक्ष्याश्चान्ये पृथग्विधाः ।
एषां प्रयोगाद्भक्ष्याणां स्तब्धेनापूर्णरेतसा ॥
शेफसा वाजिवद्याति यावदिच्छन् स्त्रियो
नरः ॥”
इति वृष्यपूपालिकयोगः ॥ * ॥
“मण्डलैर्जातरूपस्य तस्या एव पयःशृतम् ।
अपत्यजननं सिद्धं सघृतक्षौद्रशर्करम् ॥”
“आर्द्राणि मत्स्यमांसानि भृष्टाश्च शफरीश्च वा ।
तप्ते सर्पिषि यः खादेत् स गच्छेत् स्त्रीषु न
क्षयम् ॥
घृतभृष्टान् रसे छागे रोहितान् फलसाधिते ॥
अनुपीतरसान् सिद्धानपत्यार्थी प्रयोजयेत् ॥”
इति गर्भाधानकरो योगः ॥ * ॥
“नर्त्ते वै षोडषाद्वर्षात् सप्तत्याः परतो नच ।
आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥
अतिबालो ह्यसम्पूर्णसर्व्वधातुः स्त्रियो व्रजन् ।
उपतप्येत सहसा तडागमिव काजलम् ॥
शुष्करुक्षं यथाकाष्ठं जन्तुदग्धं विजर्ज्जरम् ।
स्पृष्टमाशु विशीर्य्येत तथा वृद्धस्त्रियो व्रजन् ॥
जरया चिन्तया शुक्रं व्याधिभिः कर्म्मकर्षणात् ।
क्षयं गच्छत्यनशनात् स्त्रीणाञ्चातिनिषेवणात् ॥
क्षयाद्भयादतिस्रम्भाच्छोकात् स्त्रीदोषदर्शनात् ।
नारीणामरसज्ञत्वादभिचारादसेवनात् ॥
तृप्तस्यापि स्त्रियो गन्तुं न शक्तिरुपजायते ।
देहसत्त्वबलापेक्षी हर्षः शक्तिश्च हर्षजा ॥”
इति चरके चिकित्सितस्थाने द्वितीयेऽध्याये ॥)

वाञ्छा, स्त्री (वाञ्छनमिति । वाछि इच्छायाम् ।

गुरोश्चेत्यः । टाप् ।) आत्मवृत्तिगुणविशेषः ।
सा च द्विविधा यथा । उपायविषयिणी फल-
विषयिणी वा । फलं सुखं दुःखाभावश्च । तत्र
फलेच्छां प्रति फलज्ञानं कारणम् । उपायेच्छां
प्रति इष्टसाधनताज्ञानं कारणम् । इति
सिद्धान्तमुक्तावली ॥ तत्पर्य्यायः । इच्छा २
काङ्क्षा ३ स्पृहा ४ ईहा ५ तृट् ६ लिप्सा ७
मनोरथः ८ कामः ९ अभिलाषः १० तर्षः ११ ।
इत्यमरः । १ । ७ । २७ ॥ आकाङ्क्षा १२ कान्तिः १३
अग्रचयः १४ दोहदः १५ आभिलाषः १६ ।
इति शब्दरत्नावली ॥ रुक् १७ रुचिः १८
मतिः १८ दोहलम् २० छन्दः २१ । इति
जटाधरः ॥ (यथा, कथासरित्सागरे । ११ । २७ ।
“सन्दिदेश च यद्यस्ति वाञ्छा मच्छिष्यतां प्रति ।
त्वत्पुत्र्यास्तदिहैवैषा भवता प्रेष्यतामिति ॥”)

वाञ्छितं, त्रि, (वाञ्छ + क्तः ।) अभिलषितम् ।

यथा, --
“अविच्छेदं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ।
शुक्लाम्बरधरां देवीं शुक्लाभरणभूषिताम् ॥
वाञ्छितं फलमाप्नोति स लोके नात्र संशयः ।
इति ब्रह्मा स्वयं प्राह सरस्वत्याः स्तवं शुभम् ॥”
इति तन्त्रसारः ॥

वाञ्छिनी, स्त्री, (वाञ्छतीति । वाञ्छ + णिनिः ।

ङीष् ।) वाञ्छनीया नारी । तत्पर्य्यायः ।
लञ्जिका २ कलतूलिका ३ । इति त्रिकाण्ड-
शेषः ॥ वाञ्छनीयमात्रे, त्रि ॥

वाटं, क्ली, वरण्डः । गात्रभेदः । इत्यमरटीका ॥

यथा, --
“वाटः पथि वृतौ वाटं वरण्डे गात्रभेदयोः ।”
इति हैमः ॥

वाटः, पुं, (वट्यते वेष्ट्यते इति । वट + घञ् ।)

मार्गः । वृतिस्थानम् । इति मेदिनी । टे, २८ ॥
अपि च ।
“मुखं निःसरणे वाटे प्राचीनावेष्टकौ वृतिः ॥”
इति हेमचन्द्रः ॥
(वास्तु । मण्डपः । यथा, भागवते । ८ । १८ । २३ ।
“छत्रं सदण्डं सजलं कमण्डलुं
विवेश विभ्रद्धयमेधवाटम् ॥”
वटस्येदमिति । वट + अण् । वटसम्बन्धिनि,
त्रि । यथा, मनुः । २ । ४५ ।
“ब्राह्मणो वैल्वपालाशौ क्षत्रियो वाटखा-
दिरौ ।
पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्म्मतः ॥”)

वाटशृङ्खला, स्त्री, (वाटरोधिका शृङ्खला ।

शाकपार्थिवादिवत् मध्यपदलोपः ।) पथरोधक-
शृङ्खला । तत्पर्य्यायः । लम्भा २ । इति हारा-
वली ॥

वाटिका, स्त्री, (वट्यते वेष्ट्यते प्राचीरादिभि-

रिति । वट वेष्टने + संज्ञायामिति ण्वुल् । टाप् ।
अत इत्वम् ।) वास्तु । (यथा, कथासरित्-
सागरे । ७२ । २०६ ।
“सा स्नानाय गते तस्मिन् शाकार्थं शाकवाटि-
काम् ।
प्रविष्टा धावकखरं खादन्तं शाकमैक्षत ॥”)
वाट्यालकः । इति शब्दरत्नावली ॥ हिङ्गुपत्री ।
इति शब्दचन्द्रिका ॥

वाटी, स्त्री, (वट्यते वेष्ट्यते इति । वट वेष्टने +

घञ् । गौरादित्वात् ङीष् ।) वाट्यालकः ।
इति शब्दरत्नावली ॥ कुटी । वास्तु । इति
मेदिनी । टे, २८ ॥ शेषस्य पर्य्यायः ।
“वास्त्वस्त्री वेश्म भूर्व्वाटी वाटिका गृहपोतकः ॥”
इति शब्दरत्नावली ॥
तस्या लक्षणादिर्यथा, --
विश्वकारुरुवाच ।
“के ते वृक्षाः प्रशस्ताश्च निषिद्धाश्चापि केचन ।
भद्रा भद्रप्रदाश्चापि तान् वदस्व जगद्गुरो ॥
केषामन्तनियुक्तञ्च शिविरञ्च शुभाशुभम् ।
दिशि कुत्र जलं भद्रमशुभञ्च वद प्रभो ॥
द्वाराणाञ्च गृहाणाञ्च प्राकाराणां प्रमाणकम् ।
भद्रप्रदश्च को वृक्षो दिशि कुत्र प्रवर्त्तते ॥
किं प्रमाणं गृहाणाञ्च प्राङ्गणानां जगद्गुरो ।
मङ्गलं कुसुमोद्यानं दिशि कुत्र तरोस्तथा ॥
प्राकारं किंप्रमाणञ्च परिखाणां सुरेश्वर ।
द्वाराणाञ्च गृहाणाञ्च प्राकाराणां प्रमाणकम् ॥
कस्य कस्य तरोः काष्ठं प्रशस्तं शिविरे प्रभो ।
अमङ्गलं वा केषां वा सर्व्वं मां वक्तुमर्हसि ॥ * ॥
श्रीभगवानुवाच ।
आश्रमे नारिकेलश्च गृहिणाञ्च धनप्रदः ।
पृष्ठ ४/३२५
शिविरस्य यदीशाने पूर्ब्बे पुत्त्रप्रदस्तरुः ॥
सर्व्वत्र मङ्गलार्हश्च तरुराजो मनोहरः ।
रसालवृक्षः पूर्ब्बस्मिन् नृणां सम्पत्प्रदस्तथा ॥
शुभप्रदश्च सर्व्वत्र सुरकारो ! निशामय ।
विल्वश्च पनसश्चैव जम्बीरो वदरी तथा ॥
प्रजाप्रदश्च पूर्ब्बस्मिन् दक्षिणे धनदस्तथा ।
सम्पत्प्रदश्च सर्व्वत्र यतो हि वर्द्धते गृही ॥
जम्बुवृक्षश्च दाडिम्बः कदल्याम्रातकस्तथा ।
बन्धुप्रदश्च पूर्ब्बस्मिन् दक्षिणे मित्रदस्तथा ॥
सर्व्वत्र शुभदश्चैव धनपुत्त्रशुभप्रदः ।
हर्षप्रदो गुवाकश्च दक्षिणे पश्चिमे तथा ॥
ईशाने सुखदश्चैव सर्व्वत्रैवं निशामय ।
सर्व्वत्र चम्पकः शुद्धो भुवि भद्रप्रदस्तथा ॥
अलावुश्चापि कुष्माण्डं मायाम्बुश्च सुकामुकः ।
खर्ज्जूरी कर्क्कटी चापि शिविरे मङ्गलप्रदाः ॥
वास्तूकः कारवेल्लश्च वार्त्ताकुश्च शुभप्रदाः ।
लताफलञ्च शुभदं सर्व्वं सर्व्वत्र निश्चितम् ॥
प्रशस्तं कथितं कारो निषिद्धञ्च निशामय ॥
वन्यवृक्षो निषिद्धश्च शिविरे नगरेऽपि च ।
वटो निषिद्धः शिविरे नित्यं चौरभयं ततः ।
नगरेषु प्रसिद्धश्च दर्शनात् पुण्यदस्तथा ॥
हे कारो तिन्तिडीवृक्षो यत्नात्तं परिवर्ज्जय ॥
शरेण धनहानिः स्यात् प्रजाहानिर्भवेत् ध्रुवम् ।
शिविरेऽतिनिषिद्धश्च नगरे किञ्चिदेव च ॥
न निषिद्धः प्रसिद्धश्च नगरेषु तथा पुरे ।
वाट्यामतिनिषिद्धश्च प्राज्ञस्तं परिवर्ज्जयेत् ॥
स्वर्ज्जूरश्च डहुश्चैव निषिद्धः शिविरे तथा ।
न निषिद्धः प्रसिद्धश्च ग्रामेषु नगरेषु च ॥
वृक्षश्च चणकादीनां धान्यञ्च मङ्गलप्रदम् ॥
ग्रामेषु नगरे चापि शिविरे च तथैव च ॥
इक्षुवृक्षश्च शुभदः सन्ततं शुभदस्तथा ।
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ॥
कच्वी हरिद्रा शुभदा शुभदश्चार्द्रकस्तथा ।
हरौतकी च शुभदा ग्रामेषु नगरेषु च ।
न वाट्यां भद्रदा नित्यं तथा चामलकी ध्रुवम् ॥
गजानामस्थि शुभदमश्वानाञ्च तथैव च ।
कल्याणमुचैःश्रवसां वास्तौ स्थापनकारिणाम् ॥
न शुभप्रदमन्येषामुच्छन्नकारणं परम् ।
वानराणां नराणाञ्च गर्द्दभानां गवामपि ॥
कुक्कुराणां शृगालानां मार्ज्जाराणामभद्रकम् ।
भेडकानां शूकराणां सर्व्वेषाञ्चशुभप्रदम् ॥
इशाने चापि पूर्ब्बस्मिन् पश्चिमे च तथोत्तरे ।
शिविरस्य जलं भद्रमन्यत्राशुभमेव च ॥
दीर्घे प्रस्थे ममानञ्च न कुर्य्यान्मन्दिरं बुधः ।
चतुरस्रे गृहे कारो गृहिणां धननाशनम् ॥
दीर्घप्रस्थः परिमितो नेत्राङ्केनापि संहृतम् ।
शून्येन रहितं भद्रं शून्यं शून्यप्रदं नृणाम् ॥
प्रस्थे हस्तद्बयात् पूर्ब्बं दीर्घे हस्तत्रयं तथा ।
गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च ॥
न मध्यदेशे कर्त्तव्यं किञ्चिन्न्यूनाधिके शुभम् ।
चतुरस्रं चन्द्रवेधं शिविरं मङ्गलप्रदम् ।
अभद्रदं सूर्य्यवेधं शिविरं मङ्गलाप्रदम् ।
अभद्रदं सूर्य्यवेधं प्राज्ञाङ्गनं तथैव च ॥ * ॥
शिविराभ्यन्तरे भद्रा स्थापिता तुलसी नृणाम् ।
धनपुत्त्रप्रदात्री च पुण्यदा हरिभक्तिदा ।
प्रभाते तुलसीं दृष्ट्वा स्वर्णदानफलं लभेत् ॥
मालती यूथिका कुन्दमाधवी केतकी तथा ।
नागेश्वरं मल्लिका च काञ्चनं वकुलं शुभम् ॥
अपराजिता च शुभदा तेषामुद्यानमीप्सितम् ।
पूर्ब्बे च दक्षिणे चैव शुभदं नात्र संशयः ॥
ऊर्द्ध्वं षोडशहस्तेभ्यो नैवं कुर्य्याद्गृहं गृही ।
ऊर्द्ध्वं विंशतिहस्तेभ्यः प्राकारं न शुभप्रदम् ॥ * ॥
सूत्रधारं तैलकारं स्वर्णकारञ्च हीरकम् ।
वाटीमूले ग्राममध्ये न कुर्य्यात् स्थापनं बुधः ॥
ब्राह्मणं क्षत्त्रियं वैश्यं सच्छूद्रं गणकं शुभम् ।
भट्टं वैद्यं पुष्पकारं स्थापयेत् शिविरान्तिके ॥ * ॥
प्रस्थे च परिखामानं शतहस्तं प्रशस्तकम् ।
परितः शिविराणाञ्च गम्भीरं दशहस्तकम् ॥
सङ्केतपूर्व्वकञ्चैव परिखाद्वारमीप्सितम् ।
शत्रोरगम्यं मित्रस्य गम्यमेव सुखेन च ॥ * ॥
शाल्मलीनां तिन्तिडीनां हिन्तालानां
तथैव च ।
निम्बानां सिन्धुवाराणां उडुम्बराणामभद्रकम् ॥
धुस्तूराणां वटानाञ्चाप्येरण्डानामवाञ्छितम् ।
एतेषामतिरिक्तानां शिविरे काष्ठमीप्सितम् ॥
वृक्षञ्च वज्रहतकं दूरतो वर्ज्जयेद्बुधः ।
पुत्त्रदारधनं हन्यात् इत्याह कमलोद्भवः ॥
कथितं लोकशिक्षाथं कुरु काष्ठं विना पुरीम् ।
शुभक्षणं चाप्यधुना गच्छ वत्स यथासुखम् ॥”
इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे १०२ अः ॥

वाटीदीर्घः, पुं, (वाट्यां वास्तुभूमौ दीर्घः सर्व्वो-

च्चत्त्वात् ।) इत्कटवृक्षः । इति रत्नमाला ॥

वाट्टकं, क्ली, भृष्टयवः । इति शब्दचन्द्रिका ॥

वाट्यपुष्पी, स्त्री, (वाट्यं वाट्यां साधु वेष्टनीयं वा

पुष्पं यस्याः । गौरादित्वात् ङीष् ।) वाट्या-
लकः । इति रत्नमाला ॥

वाट्या, स्त्री, (वट्यते वेष्ट्यते इति । वट वेष्टने +

ण्यत् । यद्वा, वाट्यां वास्तुप्रदेशे हिता । वाटी
+ यत् ।) वाट्यालकः । इति रत्नमाला ॥

वाट्यालः, पुं, (वाटीं अलति भूषयतीति । अल +

अण् ।) वाट्यालकः । इति शब्दरत्नावली ॥
(गुणादयोऽस्य वाट्यालकशब्दे ज्ञातव्याः ॥)

वाट्यालकः, पुं, (वाट्याल एव । स्वार्थे कन् । वाटीं

अलति भूषयतीति । अल + ण्वुल् वा ।) क्षुप-
विशेषः । वाडियाला इति भाषा । तत्प-
र्य्यायः । शीतपाकी २ वाट्या ३ भद्रोदनी ४
वला ५ वाटी ६ विनया ७ वाट्याली ८ वाटिका
९ । इति शब्दरत्नावली ॥ अस्य पर्य्यायान्तरं
गुणाश्च वलाशब्दे द्रष्टव्याः ॥

वाट्याली, स्त्री, (वाटीमलति भूषयतीति । अल

+ अण् । गौरादित्वात् ङीष् ।) वाट्यालकः ।
इति शब्दरत्नावली ॥

वाड, ऋ ङ आप्लावे । इति कविकल्पद्रुमः ॥

(भ्वा०-आत्म०-अक०-सेट् ।) ऋ, अववाडत् ।
ङ, वाडते लोकः । आप्लावः स्नानम् । उन्म-
ज्जनम् । इत्येके । इति दुर्गादासः ॥

वाडः, पुं, (धातूनामनेकार्थत्वात् वाड वेष्टने +

भावे घञ् ।) वेष्टनम् । इति शब्दमाला ॥

वा(बा)णिः, स्त्री, (वण + णिच् + “सर्व्वधातुभ्य

इन् ।” उणा० ४ । ११७ । इति इन् ।) वप-
नम् । तत्पर्य्यायः । व्यूतिः २ । इत्यमरः । २ ।
१४ । २८ ॥ व्युतिः ३ । इति तट्टीकायां भरतः ॥
(करणे इन् ।) वापदण्डः । इति हेमचन्द्रः । ३ ।
५७७ ॥

वा(बा)णिनी, स्त्री, (वण शब्दे + णिनिः । ङीप् ।)

नर्त्तकी । छेकः । मत्तस्त्री । इति हेमचन्द्रः ॥
(यथा, रघुः । ६ । ७५ ।
“यस्मिन् महीं शासति वाणिनीनां
निद्रां विहारार्द्धपथे गतानाम् ।
वातोऽपि नास्रंसयदंशुकानि
को लम्बयेदाहरणाय हस्तम् ॥” * ॥
षोडशाक्षरच्छन्दोविशेषः । तल्लक्षणं यथा, --
“नजभजरैर्यदा भवति वाणिनी गयुक्तैः ॥”)

वा(बा)णी, स्त्री, (वाणि + वा ङीष् ।) सरस्वती ।

इत्यमरः । १ । ६ । १ ॥ वचनम् । (यथा, मार्क-
ण्डेये । ४१ । ४ ।
“चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं पिबेज्जलम् ।
सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥”)
वपनम् । इति शब्दरत्नावली ॥

वात, त् क गतिसेषयोः । सुखे । इति कविकल्प-

द्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
अववातत् । त्रयोऽर्थाः । रमानाथस्तु गति-
सुखसेवयोरिति मत्वा गतौ सुखं गतिसुखम् ।
वातयति पान्थं वातः गच्छन्तं सुखयतीत्यर्थः ।
इत्याह । सुखसेवनयोरिति जौमराः । इति
दुर्गादासः ॥

वातः, पुं, (वातीति । वा + क्तः ।) पञ्च-

भूतान्तर्मतचतुर्थभूतः । वातास इति भाषा ।
तत्पर्य्यायः । गन्धवहः २ वायुः ३ पवमानः ४
महाबलः ५ पवनः ६ स्पर्शनः ७ गन्धवाहः ८
मरुत् ९ आशुगः १० श्वसनः ११ मातरिश्वा १२
नभस्वान् १३ मारुतः १४ अनिलः १५ समी-
रणः १६ जगत्प्राणः १७ समीरः १८ सदागतिः
१९ जीवनः २० पृषदश्वः २१ तरस्वी २२ प्रभ-
ञ्जनः २३ प्रधावनः २४ अनवस्थानः २५ धूननः
२६ मोटनः २७ खगः २८ । अस्य गुणाः ॥
स्वैरत्वम् । लघुत्वम् । शीतत्वम् । रूक्षत्वम् ।
सूक्ष्मत्वम् । संज्ञानकत्वम् । स्तोककारित्वञ्च ।
तस्य कोपकारणं यथा । माधुर्य्यान्नभक्षणम् ॥
साभ्रकालः । अपराह्णकालः । प्रत्यूषकालः ॥
अन्नजीर्णसमयश्च । इति राजनिर्घण्टः ॥ * ॥
रोगविशेषः । यथा । अथ वातव्याध्यधिकारः ॥
तत्र वातव्याधीनां सामान्यतो विप्रकृष्टनिदाना-
न्याह ।
“कषायकटुतिक्तकप्रमितरूक्षलध्वन्नतः
पुरःपवनजागरप्रतरणाभिघातश्रमैः ।
पृष्ठ ४/३२६
हिमादनशनात्तथा निधुवनाच्च धातु क्षयात्
मलादिरपधारणात् मदनशोकचिन्ताभयैः ॥
अतिक्षतजमोक्षणात् गदकृतातिमांसक्षया-
दतीव वमनान्नृणामतिविरेचनादामतः ।
पयोदसमये दिनक्षणदयोस्तृतीयांशयो-
र्ज्जरामतिगतेऽशिते शिशिरसंज्ञकालेऽपि च ॥
देहे स्रोतांसि रिक्तानि पूरयित्वानिलो बली ।
करोति विविधान् रोगान् सर्व्वाङ्गैकाङ्गसंश्र-
यान् ॥”
प्रमितञ्चात्र वैपरीत्ये प्रोपसर्गस्तेन अपरिमित-
मित्यर्थः । प्रकर्षेण मितमत्यल्पं वा लघ्वन्न-
मतिपुराणं शाल्यादि । कतिचिदन्नानि नवा-
न्यपि वातलानि । यत आह । गुणरत्नमाला-
याम् ।
नीवारस्त्रिपुटः सतीनचणकश्यामाकमुद्गाढकी-
निष्पावाश्च मकुष्टकश्च वरटा मङ्गल्यकः
कोद्रवः ॥
एते वातकरा इति शेषः । नीवारः प्रसाधिका
तीनी इति लोके । त्रिपुटः यसारी । सतीनः
कलायः । निष्पावो राजमाषः । वोडा इति
लोके । मकुष्टकः मोडः इति लोके । वरटा
वरटिका वररै इति लोके । मङ्गल्यकः मसूरी
इति लोके । पुरःपवनः प्राग्वातः । आमतः
आमेन मार्गावरणात् । यत उक्तम् ।
वायोर्द्धातुक्षयात् कोपो मार्गस्यावरणेन चेति ।
पयोदसमये वर्षासु । जरामतिगतेऽशिते भुक्ते-
ऽतीव जीर्णताङ्गते । देहे स्रोतांसीत्यादिना
संप्राप्तिरुक्ता । कषायादिभिर्हेतुभिर्व्वर्षादौ
समये हेतुभूते बली अनिलः प्रवृद्धो वायुः
करोति विविधान् रोगान् । ते रोगाः कथ्यन्ते ।
“शिरोग्रहोऽल्पकेशत्वं जृम्भात्यर्थं हनुग्रहः ।
जिह्वास्तम्भो गद्गदत्वं मिन्मिनत्वञ्च मूकता ॥
वाचालता प्रलापश्च रसानामनभिज्ञता ।
वाधिर्य्यं कर्णनादश्च स्पर्शज्ञत्वं तथार्द्दितम् ॥
मन्यास्तम्भोऽत्र गणितो बाहुशोषोपबाहुकः ।
चर्व्विता चैव विश्वाची ऊर्द्ध्ववात उदीरितः ॥
आध्मानञ्च प्रत्याध्मानं वाताष्ठीला प्रत्यष्ठीला ।
तूणी च प्रतितूणी च वह्निवैषम्यमेव च ॥
आटोपः पार्श्वशूलञ्च त्रिकशूलं तथैव च ।
मुहुश्च मूत्रलं मूत्रनिग्रहो मलगाढता ।
पुरीषस्याप्रवृत्तिश्च गृध्रसी च ततः परः ॥
कलापखञ्जता चापि खञ्जता पङ्गुता तथा ।
क्रोष्टुशीषककल्यौ च वातकण्टक एव च ॥
पादहर्षः पाददाहः आक्षेपो दण्डकाभिधः ।
वातपित्तकृताक्षेपस्तथा दण्डापतानकः ॥
अभिघातकृताक्षेप आयामो द्विविधः स्मृतः ।
आन्तरश्च तथा बाह्यौ धनुर्वातश्च कुब्जकः ॥
अपतन्त्रोपतानश्च पक्षाघातोऽखिलाङ्गकः ।
कम्पः स्तम्भो व्यथा तोदो भेदश्च स्फुरणं तथा ॥
रौक्षं काश्यञ्च कार्ष्ण्यञ्च शैत्यं लोम्नाञ्च हर्ष-
णम् ।
अङ्गमर्द्वोऽङ्गविभ्रंशः शिरासङ्कोच एव च ॥
अङ्गशोषश्च भीरुत्वं मोहश्चञ्चलचित्तता ॥
निद्रानाशः स्वेदनाशो बलहानिस्तथैव च ।
शुक्रक्षयो रजोनाशो गर्भनाशः परिश्रमः ॥
एत एवाशीतिसंख्या रोगा योगेन रूढितः ।
वातव्याधीति नामानो मुनिभिः परि-
कीर्त्तिताः ॥”
एत एव शिरोग्रहादय एव । योगेन वातेन ।
वाताद्वा व्याधिर्व्वातव्याधिरिति निरुक्त्या तदा
वातज्वरादिष्वपि प्रसङ्गः स्यादत आह
रूढितः प्रसिद्धितः । शिरोग्रहादयोऽशीतिरेव
वातव्याधिसंज्ञा प्रसिद्धा न तु वातज्वरादयः ॥ * ॥
अथ वातव्याधिनां सामान्यचिकित्सामाह ।
“मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रा
गुरुरविकरवस्तिस्वेदसन्तर्पणानि ।
दहनजलदसेकाभ्यङ्गसंमर्द्दनानि
प्रकुपितपवमानं शान्तमेतानि कुर्य्युः ॥”
इति भावप्रकाशः ॥ * ॥
अपि च ।
“बलपुष्टिकराण्येव वायुबीजं निशामय ।
भोजनानन्तरं सद्यो गमनं धावनं तथा ॥
छेदनं वह्नितापश्च शश्वद्भ्रमणमैथुनम् ।
वृद्धस्त्रीगमनञ्चैव मनःसन्ताप एव च ॥
अतिरूक्षमनाहारं युद्धं कलह एव च ।
कटुवाक्यं भयं शोकः केवलं वायुकारणम् ॥
आज्ञाख्यचक्रे तज्जन्म निशामय तदौषधम् ॥
पक्वरम्भाफलञ्चैव सवीजं शर्करोदकम् ।
नारिकेलोदकञ्चैव सद्यस्तक्रं सुमिष्टकम् ॥
माहिषन्दधि मिष्टञ्च केवलं वा सशर्करम् ।
सद्यःपर्य्युषितान्नञ्च सौवीरं शीतलोदकम् ॥
पक्वतैलविशेषश्च तिलतैलञ्च केवलम् ।
लाङ्गलीतालखर्ज्जूरमस्तमामलकीद्रवम् ॥
शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम् ।
स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानिलम् ॥
एतत्ते कथितं वत्से सद्यो वातप्रणाशनम् ।
वायवस्त्रिविधाः पुंसां क्लेशसन्तापकामजाः ॥”
इति श्रीब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः ॥ * ॥
अन्यच्च ।
“विल्वाग्निमन्थश्योनाकपाटलापारिभद्रकम् ।
प्रसारण्युग्रगन्धा च बृहती कण्टकारिका ॥
वला चातिवला रास्ना श्वदंष्ट्रा च पुनर्नवा ।
एरण्डशारिवा पर्णीगुडत्तीकपिकच्छवः ॥
एषां दशपलिकान् भागान् क्वाथयेत् सलिले-
ऽमले ।
तेन पादावशेषेण तिलं पात्रे विपाचयेत् ॥
आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।
शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत् । * ।
द्रव्याणि यानि पेष्याणि तानि वक्ष्यामि
तच्छृणु ॥
शतपुष्पा देवदारु शालपर्णी वचागुरुः ।
कुष्ठमांसी सैन्धवञ्च पलमेकं पुनर्नवा ॥
पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत् ।
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ॥
अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत् ।
गर्भमश्वतरी विन्द्यात् किं पुनर्मानुषी शिव ॥
अश्वानां वातभङ्गानां कुञ्जराणां नृणां तथा ।
तैलमेतत् प्रदातव्यं सर्व्ववातविकारिणाम् ॥”
पुनश्च ।
“पलद्धयं सैन्धवञ्च शुण्ठी चित्रकपञ्चकम् ।
पञ्चप्रस्थं त्वारनालं तैलप्रस्थं पचेत्ततः ।
ग्रहगृह्यप्लवप्लीहसर्व्ववातविकारनुत् ॥”
इति गारुडे १९८ अध्यायः ॥
(तथास्य गुणादयः ।
“वातस्तु रुक्षलघुचलबहुशीघ्रशीतपरुषविषदा-
स्तस्य रौक्ष्याद्वातला रुक्षा पचिताल्पशरीराः
प्रततरुक्षक्षामभिन्नसक्तजर्ज्जरस्वराः जागरू-
काश्च लघुत्वाच्च लघुचपलगतिचेष्टाहारव्यव-
हाराः चलत्वादनवस्थितसन्ध्यस्थिभ्रूहन्वोष्ठजिह्वा
शिरः स्कन्धपाणिपादाः बहुत्वाद्बहुप्रलापकण्डरा
सिराप्रतानाः शीघ्रत्वात् शीघ्रसमारम्भक्षोभ-
विकाराः शीघ्रोत्त्रासरागविरागाः श्रुत-
ग्राहिणोऽल्पस्मृतयश्च शैत्यात् शीतासहिष्णवः
प्रततशीतकोद्वेपकस्तम्भाः पारुष्यात् परुष-
केशश्मश्रुरोमनखदशनवदनपाणिपादाङ्गा वैष-
द्यात् स्फुटिताङ्गावयवाः सततसन्धिशब्दगामिनः
त एवं गुणयोगात् वातलाः प्रायेणाल्पबला-
श्चाल्पायुषश्चाल्पापत्याश्चाल्पसाधनाश्चाधन्याश्च ।”
इति चरके विमानस्थानेऽष्टमेऽध्याये ॥ अथास्य
वृद्धिक्षयलक्षणं यथा ।
“तत्र वातवृद्धौ त्वक् पारुष्यं कार्श्यं कार्ष्ण
गात्रस्फुरणमुष्णकामिता निद्रानाशोऽल्पबलत्वं
गाढवर्च्चस्त्वञ्च ।”
“तत्र वातक्षये मन्दचेष्टताल्पवाक्त्वमल्पहर्षो
मूढसंज्ञा च ।” इति सुश्रुते सूत्रस्थाने पञ्च-
दशेऽध्याये ॥ * ॥ स्थानविशेषेऽवस्थितस्यास्य
चिकित्सा यथा, --
“विशेषतस्तु कोष्ठस्थे वाते क्षारं पिबेन्नरः ।
आमाशयस्थे शुद्धस्य यथा दोषहरी क्रिया ॥
आमाशयगते वाते छर्द्दिताय यथाक्रमम् ।
देयः षड्धरणो योगः सप्तरात्रं सुखाम्बुना ॥”
“पक्वाशयगते वाते हितं स्ने हविरेचनम् ।
वस्तयः शोघनीयाश्च प्राशाश्च लवणोत्तराः ॥”
स्ने हलवणम् ।
“स्नुहीलवणवार्त्ताकुस्नेहान् छन्ने घटे दहेत् ।
गोमयैः स्ने हलवणं तत्परं वातनाशनम् ॥
कार्य्यो वस्तिगते चापि विधिर्वस्तिविशोधाः ।
त्वङ्मांसासृक्शिरा प्राप्ते कुर्य्यार्च्चासृग्
विमोक्षणम् ॥
स्नेहोपनाहाग्निकर्म्मबन्धनोन्मर्द्दनानि च ।
स्नायुसन्ध्यस्थि संप्राप्ते कुर्य्याद्वाते विचक्षणः ॥
स्वेदाभ्यङ्गावगाहांश्च हृद्यञ्चान्नन्त्वगाश्रिते ।
शीताः प्रदेहा रक्तस्थे विरेको रक्तमोक्षणम् ॥
विरेको मांसमेदःस्थे निरूहाः शमनानि च ।
बाह्याभ्यन्तरतः स्ने हैरस्थिमज्जगतं जयेत् ॥
हर्षोऽन्नपानं शुक्रस्थे बलशुक्रकरं हितम् ।
पृष्ठ ४/३२७
विवद्धमार्गं शुक्रन्तु दृष्ट्वा दद्याद्बिरेचनम् ॥
गर्भे शुष्के तु वातेन बालानाञ्चापि शुष्यताम् ।
सितामधुककाश्मर्य्यैर्हितमुत्थापने पयः ॥”
इति वैद्यकचक्रपाणिसंग्रहे वातव्याध्यधिकारः ॥)

वातकः, पुं, (वात इव चञ्चलः । इवार्थे कन् ।

यद्बा, वातं करोतीति । कृ + अन्येभ्योऽपीति
डः ।) अशनपर्णी । इत्यमरः । २ । ४ । १४९ ॥

वातकर्म्म [न्], (वातस्य कर्म्म ।) मरुत्क्रिया ।

पर्द्दनम् । यथा, --
वराह उवाच ।
“स्पृश्यमानेन मे भूमे ! वातकर्म्म प्रमुञ्चति ।
एवं हि पुरुषो युक्तो वातपीडितमानसः ॥
मक्षिका पञ्च वर्षाणि त्रीणि वर्षाणि मूषकः ।
श्वा चैव त्रीणि वर्षाणि कूर्म्मो वै जायते नव ॥
एषु वै तापनं देवि ! मेहनं मम शंसति ।
यो वै शास्त्रं विजानाति मम कर्म्मपरायणः ॥
श्रुत्वा वाक्यं भगवतो प्रत्युवाच वसुन्धरा ॥
धरण्युवाच ।
अतुलं लभते पापं तव कर्म्मपरायणः ।
तस्य देव सुखार्थाय विशुद्धिं वक्तुमर्हसि ॥
वाराह उवाच ।
शृणु कार्त्स्न्येन मे देवि ! कथ्यमानं मयानघे ।
अपराधमिमं कृत्वा सन्तरेद्येन कर्म्मणा ॥
यावकेन दिनत्रीणि नक्तेन च पुनस्त्रयः ।
कर्म्म चैवं ततः कृत्वा स च मे नापराध्यति ॥
सर्व्वशङ्कां परित्यज्य मम लोकाय गच्छति ।
एतत्ते कथिथं भद्रे मरुत्कर्म्मापराधिनः ॥
दोषञ्चैव गुणञ्चैव यत्त्वया परिपृच्छितम् ॥”
इति वराहपुराणे मरुत्कर्म्मप्रायश्चित्तम् ॥

वातकी, [न्] त्रि, (वातोऽतिशयितोऽस्त्यस्येति ।

वात + “वातातीसाराभ्यां कुक् च ।” ५ । २ । १२९ ।
इति इनिः । कुक् च ।) वातरोगयुक्तः । तत्प-
र्य्यायः । वातरोगी २ । इत्यमरः । २ । ६ । ५९ ॥

वातकुम्भः, पुं, (वातस्य कुम्भ इव ।) गजकुम्भाधो-

भागः । इति हेमचन्द्रः । ४ । २९३ ॥

वातकेतुः, पुं, (वातस्य केतुरिव ।) धूलिः । इति

त्रिकाण्डशेषः ॥

वातकेलिः, पुं, (वात त् क सुखे + भावे घञ् ।

वातेन सुखेन केलिर्यत्र ।) कलालापः । षिड्ग-
दन्तक्षतः । इति मेदिनी । ले, १६३ ॥

वातगामी, [न्] पुं, (वातेन वायुना सह गच्छ-

तीत । गम + णिनिः ।) पक्षी । इति केचित् ॥

वातगुल्मः, पुं, वातुलः । यथा, --

“वातुलो वातगुल्मः स्याच्चारवायुर्निदाघजः ।
झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः ॥”
इति त्रिकाण्डशेषः ॥
(वातेन जातो गुल्मः ।) रोगविशेषः । (यथा,
मार्कण्डेये । ३९ । ५४ ।
“वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे ।
यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् ॥”
अस्य चिकित्सा यथा, --
“वचायवानीत्रिकटुदशमूलीजलं शतम् ।
क्वाथश्चोष्णो हितः पाने धान्यनागरकोऽथवा ॥
वातगुल्मेषु सर्व्वेषु ज्वरेषु विषमेषु च ।
रास्नाद्यपञ्चकं वापि वातगुल्मस्य पाचनम् ।
शठी सौवर्च्चलं शुण्ठी पाचनं वातगुल्मिने ॥”
“नागरं क्रिमिजित् पथ्या त्रिवृता त्रिगुणा-
युतम् ।
चूर्णं गुडान्वितं देयं वातगुल्मविरेचनम् ॥
दन्त्याश्च भाग एकस्तु द्वौ भागौ च हरी-
तकी ।
त्रिवृतायास्त्रिभागः स्यात् शुण्ठ्याश्चत्वार
एव च ।
प्रक्षिप्य सर्व्वमेकत्र सर्व्वतुल्यगुडेन तु ॥
वटकं भक्षयेत् प्रातस्तस्योपरि जलं पिबेत् ।
क्वथितश्च विवेकश्च वातगुल्मोपशान्तये ॥”
इति वातगुल्मचिकित्सा ॥ इति हारीते चिकि-
त्सितस्थाने चतुर्थेऽध्याये ॥) तस्य निदानादिर्गुल्म-
शब्दे द्रष्टव्यः ॥

वातघ्नी, स्त्री, (वातं हन्तीति । हन + टक् ।

ङीप् ।) शालपर्णी । अश्वगन्धा । शिमृडी-
क्षुपः । इति राजनिर्घण्टः ॥

वाततूलं, क्ली, (वातेन उड्डीयमानं तूलम् ।)

आकाशोड्डीयमानसूत्रम् । वुडिर सूता इति
भाषा । तत्पर्य्यायः । वृद्धसूत्रकम् २ इन्द्रतूलम् ३
ग्रीष्महासम् ४ वंशकफम् ५ मरुद्धजम् ६ । इति
हारावली । २३ ॥

वातध्वजः, पुं, (वातो वायुर्ध्वजो यस्य ।) मेघः ।

इति शब्दमाला ॥

वातपित्तजशूलं, क्ली, (वातपित्ताभ्यां जायते

इति । जन् + डः । तच्च तत् शूलञ्चेति ।) शूल-
रोगविशेषः । तस्य औषधं यथा, --
“मातुलुङ्गस्य निर्यासं गुडाज्येन समन्वितम् ।
वातपित्तजशूलानि हन्ति वै पानयोगतः ॥”
इति गारुडे १८८ अध्यायः ॥
(तथास्यान्या चिकित्सा । यथा, --
“दुरालभा पर्पटकञ्च विश्वा
पटोलनिम्बाम्बुदतिन्तिडीकम् ।
सशर्करं कल्कमिदं प्रयोज्यं
सपित्तवातोद्भवशूलशान्त्यै ॥”
इति हारीते चिकित्सितस्थानेऽष्टमेऽध्याये ॥)

वातपुत्त्रः, पुं, (वातस्य पुत्त्रः ।) भीमसेनः । हनू-

मान् । महाधूर्त्तः । इति मेदिनी । रे, ९६ ॥

वातपोथः, पुं, (वातं वातरोगं पुथ्यति हिन-

स्तीति । पुथ + अण् ।) पलाशवृक्षः । इत्य-
मरः । २ । ४ । २९ ॥ (अस्य पर्य्यायो यथा, --
“वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः ।
राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥”
इति वैद्यकरत्नमालायाम् ॥)

वातप्रमीः, पुं, स्त्री, (वातं प्रमिमीते वाताभि-

मुखं गच्छतीति । वात + प्र + मा माने +
“वातप्रमीः ।” उणा० ४ । १ । इति ईप्रत्ययेन
साधुः ।) वातमृगः । इत्यमरः । २ । ५ । ७ ॥
वाओट् हरिण इति भाषा ॥ नकुलः । अश्वः ।
इति संक्षिप्तसारोणादिवृत्तिः ॥ (वायुवद्वग-
गामिनि, त्रि । यथा, ऋग्वेदे । ४ । ५८ । ७ ।
“सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पत-
यन्ति यह्वाः ॥”)

वातफुल्लान्त्रं, क्ली, (वातेन फुल्लं विकशितं यद-

न्त्रं तत् ।) पुप्फुसः । इति भूरिप्रयोगः ॥

वातमजः, पुं, (बातमभिमुखीकृत्य अजति गच्छ-

तीति । वात + अज + “वातशुनीतिलशर्द्धेष्वज-
धेट्तुदजहातीनां उपसंख्यानम् ।” ३ । २ ।
२८ । इत्यस्य वार्त्तिकोक्त्या खश् । “अरुर्द्बिषद-
जन्तस्य मुम् ।” ६ । ३ । ६७ । इति मुम् ।)
वातमृगः । इति जटाधरः ॥ (वातगामिनि,
त्रि । यथा, भट्टिः । २ । १७ ।
“मेघात्ययोपात्तवनोपशोभं
कदम्बकं वातमजं मृगाणाम् ॥”)

वातमण्डली, स्त्री, (वातस्य मण्डली ।) वात्या ।

इति त्रिकाण्डशेषः ॥

वातमृगः, पुं, (वाताभिमुखगामी मृगः ।) वात-

प्रमीः । इत्यमरः । २ । ५ । ७ ॥

वातरक्तं, क्ली, (वातदूषितं रक्तं यत्र ।) रोग-

विशेषः । तस्य विप्रकृष्टं निदानमाह ।
“लवणाम्लकटुक्षारस्निग्धोष्णाजीर्णभोजनैः ।
क्लिन्नशुष्काम्बुजानूपमांसपिण्याकमूलकैः ॥
कुलत्थमासनिष्पावशाकादिपललेक्षुभिः ।
दध्यारनालसौवीरशुक्ततक्रसरासवैः ॥
विरुद्धाध्यशनक्रोधदिवास्वप्नातिजागरैः ।
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् ।
स्थूलानां सुखिनां चापि प्रकुप्येद्वातशोणितम् ॥
हस्त्यश्वोष्ट्रैर्गच्छतश्चाश्नतश्च
विदाह्यन्नं संविदाहाशनस्य ॥ * ॥
क्षारो यवक्षारादिः । अजीर्णभोजनैः अजी-
र्णाय भोजनैः । अतिमात्रभोजनैरित्यर्थः ।
क्लिन्नादीनि मांसस्य विशेषणानि । क्लिन्नं शटि-
तम् । शुष्कमातपे शोषितम् । अम्बुजं मत्स्यादि-
मांसम् । आनूपं गौडादिपूर्व्वदेशजं मांसम् ।
पिण्याकं तिलखलिः । मूलकं प्रसिद्धमेव ।
निष्पावः वोडाशाकम् । शाकं पत्रशाकम् ।
आदिशब्देन वृन्ताकादीनि फलशाकानि गृह्यन्ते ।
पललं शटितत्वादिदोषरहितमपि मांसं वात-
शोणितं प्रकोपयेत् । शटितादि तु मांसं
विशेषतो वातशोणितं प्रकोपयेत् । आरनालं
सन्धानभेदः । शुक्तं सन्धानभेदः । सौवीरं
सन्धानभेदः । तक्रं चतुर्थांशजलयुक्तं बस्त्रपूतं
दधि । सुरा सन्धानभेदः । आसवः सन्धान-
भेदः । विरुद्धं क्षीरमत्स्यादि । अध्यशनम् ।
अजीर्णे भुज्यते यत्तु तदध्यशनमुच्यते ।
अतिजागरो निशि । प्रायशः बाहुल्येन । सुकु-
माराणां अल्पतरकायव्यापाराणाम् । अथवा
मिथ्याहारविहारिणाम् । अयथाहारविहा-
राभ्यां स्थूलानां सुखिनाञ्च रक्तवृद्ध्या । हस्त्य-
श्वोष्ट्रैर्गच्छतः यतो वायुर्व्विवर्द्धते रुधिरञ्चाधो
गच्छति । हस्त्यादय उपलक्षाणि । पद्भ्या-
पृष्ठ ४/३२८
मप्यति चलतः । अश्नतः विदाह्यन्नम् । विदाहि
निष्पावकुलत्थसर्षपशाकादि । संविदाहाशनस्य ।
संविदाहेऽशनं यस्य भुक्ते विदग्धे तदुपरि
भुञ्जानस्येत्यर्थः । अध्यशनमुक्त्वाप्येतद्वचनं
विदग्धाजीर्णभोजनस्य विशेषतो हेतुत्वार्थम् ।
पश्चात् वातशोणितं प्रकुप्येदित्यनेनान्वयः ।
एतेषां कारणानां मध्ये केनचिद्वायुः केन-
चिदुभयमपि प्रकुप्येत् ॥ * ॥ संप्राप्तिमाह ।
“कृत्स्नं रक्तं विदहत्याशु तच्च
दुष्टं स्रस्तं पादयोश्चीयते तु ।
तत् संपृक्तं वायुना दूषितेन
तत्प्राबल्यादुच्यते वातरक्तम् ॥”
पूर्व्वोक्तैर्हेतुभिः कृत्स्नं समस्तं रक्तं विदहति
अत्र दहधातुरविवक्षितकर्म्मकः । तेन विद-
हति विदग्धं भवतीत्थर्थः । तच्च दुष्टं रक्तम् ।
स्रस्तं अधोगतम् । पादयोश्चीयते सञ्चितं
भवति । तद्रुधिरं दूषितेन स्वहेतुवायुना
संपृक्तं मिलितं वातरक्तं उच्यते । ननु चैत्रस्य
संप्राप्तिरुक्ता सुश्रुतेन ।
“शीघ्रं रक्तं दुष्टिमायाति तच्च
वायोर्मार्गं संरुणद्ध्याशु वातः ।
क्रुद्धोऽत्यर्थं मार्गरोधात् स वायु-
रत्युद्रिक्तं दूषयेदुक्तमाशु ॥”
अत्र प्रथमं रक्तस्य दुष्टिरतो रक्तवातमिति
व्यपदेष्टुमुचितं भवत्यत आह । तत्प्राबल्या-
दिति । तस्य वातस्य दोषत्वेन प्राधान्याद्वात-
रक्तमिति व्यपदिश्यते ॥ * ॥ पूर्व्वरूपमाह ।
“स्वेदोऽत्यर्थं न वा कार्श्यं स्मर्शाज्ञत्वं क्षतेऽति-
रुक् ।
सन्धिशैथिल्यमालस्यं सदनं पिडकोद्गमः ॥
जानुजङ्घोरुकट्यंशहस्तपादाङ्गसन्धिषु ।
निस्तोदः स्फुरणं मेदो गुरुत्वं सुप्तिरेव च ॥
कण्डूः सन्धिषु रुक् दाहो भूत्वा नश्यति चास-
कृत् ।
वैवर्ण्यं मण्डलोत्पत्तिर्व्वातासृक्पूर्ब्बलक्षणम् ॥”
अथाधिकृतवातस्य वातरक्तस्य लक्षणमाह ।
“वातेऽधिकेऽधिकं तत्र शूलस्फुरणतोदनम् ।
शोथस्य रौक्षं कृष्णत्वं श्यावतावृद्धिहानयः ॥
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् ।
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥”
तत्र पादयोः शूलादिकमधिकम् । यत आह
सुश्रुतः ।
“स्पर्शोद्विग्नौ तोदभेदप्रशोफौ
स्वापोपेतौ वातरक्तेन पादौ ॥” इति ।
अत्र सुप्तिः स्पर्शाज्ञता ॥ * ॥ अधिकरक्तं वात-
रक्तमाह ।
“रक्ते शोथोऽतिरुक् तोदस्ताम्रश्चिमिचिमा-
यते ।
स्निग्धरूक्षैः समं नैति कण्डूत्क्लेदसमन्वितः”
अधिकपित्तं तदाह ।
“पित्ते विदाहः संमोहः स्वेदो मूर्च्छा मद-
स्तृषा ।
स्पर्शासहत्वं रुग्दाहः शोथपाकौ भृशोष्णता ॥
विदाहश्च पादावेव बोद्धव्यः । यत आह सुश्रुतः ।
पित्तासृग्भ्यामुग्रदाहौ भवेता-
मत्यर्थोष्णौ रक्तशोथौ मृदू च ॥
पदाविति शेषः ॥ अधिककफं तदाह ।
कफैस्तैमित्यगुरुतासुप्तिस्निग्धत्वशीतताः ।
गुरुतादयः पादयोरेव । यत आह सुश्रुतः ।
कण्डूमन्तौ स्वेदशीतौ सशोथौ
पीनस्तब्धौ श्लेष्मदुष्टे तु रक्ते ॥ * ॥
अतिक्रियमाणवातरक्तस्य उपद्रवानाह ।
“अस्वप्नारोचकश्वासमांसकोथशिरोग्रहाः ।
मूर्च्छा च मन्दरुक् तृष्णा ज्वरमोहप्रकोपकाः ॥
हिक्वायाङ्गुल्मवीसर्पपाकतोदभ्रमक्लमाः ।
अङ्गुलीवक्रतास्फोटदाहमर्म्मग्रहार्व्वुदाः ॥”
मांसकोथो मांसगलनम् ॥ * ॥ असाध्यत्वादिक-
माह ।
“एतैरुपद्रवैर्व्वर्ज्यं मोहेनैकेन वापि यत् ।
अकृत्स्नोपद्रवं याप्यं साध्यं स्यान्निरुपद्रवम् ॥
एकदोषानुगं साध्यं नवं याप्यं द्बिदोषजम् ।
त्रिदोषजमसाध्यं स्याद्यस्य च स्युरुपद्रवाः ॥”
अथ वातरक्तस्य चिकित्सामाह ।
“वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत् ।
अल्पाल्पं रक्षयेद्वायुं यथादोषं यथाबलम् ॥
उग्राङ्गदाहतोदेषु जलौकोभिर्विनिर्हरेत् ।
शृङ्गतुम्बैश्चिमिचिमाकण्डूरुग्वेदनान्वितम् ॥
प्रच्छिन्नेन शिराभिर्व्वा देशाद्देशान्तरं व्रजेत् ।
अङ्गे म्लाने न तत् स्राव्यं रूक्षे वातोत्तरञ्च यत् ।
गम्भींरं श्वयथुं स्तम्भं कम्पं ग्लानिं शिरा-
मयात् ।
रोगानन्यांश्च वातोत्थान् कुर्य्याद्वायुररक्षितः ॥
विविधान् वातरोगान् वा मृत्युं वात्यवशेषितम् ।
रक्तं कुर्य्यात्ततः स्निग्धात्तत्प्रमाणेन निर्हरेत् ॥
विरेचयेत्तु पित्तादौ स्नेहयुक्तैर्विरेचनैः ।
बाह्यमालेपनाभ्यङ्गपरिषेकोपनाहनैः ।
विरेकास्थापना स्ने हपानैर्गम्भीरमाचरेत् ॥
दिवास्वप्नञ्च कोपञ्च व्यायामं मैथुनं तथा ।
कटूष्णं गुर्व्वभिष्यन्दि लवणाम्लौ च वर्ज्जयेत् ॥
पुराणा यवगोधूमशालयः षष्टिकास्तथा ।
भोजनार्थे रसार्थेतु विष्किराः प्रतुदा हिताः ॥
आढकाश्चणका मुद्गा मसूराः सकुलत्थकाः ।
यूषार्थे बहुसपिष्काः प्रशस्ता वातशोणिते ॥
सुनिषण्णकवेत्राग्रं काकमाची शतावरी ।
वास्तूकोपोदिकाशाकं शाकं सौवर्च्चलं तथा ॥
घृतमांसरसैर्भृष्टं शाकमतस्या च दापयेत् ।
हितो गोधूमचूर्णैश्च छागक्षीरघृतप्लुतैः ॥
लेपस्तद्वत्तिला भृष्टाः पिष्टाः पयसि निर्व्वृताः ॥
क्षीरपिष्टातसीभिर्व्वा वर्द्धमानफलैरपि ।
दुग्धपिष्टैः प्रलेपैः स्याद्धितः पवनशोणिते ॥
गुडूचीक्वाथकल्काभ्यां सपयस्कं पलं सृतम् ।
वातरक्तं निहन्त्याशु कुष्ठं हरति दुस्तरम् ॥”
गुडूचीघृतम् ॥ * ॥
“तुलां पचेद्गुडूच्यास्तु जलद्रोणचतुष्टये ।
पादशेषः कषायस्तु गोदुग्धं द्रोणकस्तथा ॥
तिलतैलाढकं ताभ्यां पचेन्मृद्वग्निना भिषक् ।
वक्ष्यमाणैस्ततो द्रव्यैः सम्यक्कल्कीकृतैः पचेत् ॥
मञ्जिष्ठा मधुकं कुष्ठं जीवनीयगणस्तथा ।
एलागुरु च मृद्वीका मांसी व्याघ्रनखो नखी ॥
हरेणुः श्रावणी व्योषं स्थिरा त्वामलकी तथा ।
शृङ्गी श्यामा शताह्वा च विष्णुक्रान्ता च
पत्रकम् ॥
नागकेशरवालत्वक्पद्मकोत्पलचन्दनम् ।
एतानि कल्कवस्तूनि कथितानीह कोविदैः ॥
पानेऽभ्यङ्गेऽनुवासे च तैलमेतन्निषेविणम् ।
वातरक्तं तदुद्भूतोपद्रवानाशु नाशयेत् ॥
धन्यं पुंसवनं स्त्रीणां गर्भदं वातपित्तनुत् ।
स्वेदकण्डूरुजायामशिरःकम्पार्द्दितामयान् ।
हन्याद्व्रणकृतान् दोषान् गुडूचीतैलमुत्तमम् ॥”
इति गुडूचीतैलम् । इति भावप्रकाशः ॥
(यथा च ।
“हुताग्निहोत्रमासीनमृषिमध्ये पुनर्व्वसुम् ।
पृष्टवान् गुरुमेकाग्र्यमग्निवेशोऽग्निवर्च्चसम् ॥
अग्निमारुततुल्यस्य संसर्गस्यानिलासृजोः ।
हेतुलक्षणभैषज्यान्यथास्मै गुरुरब्रवीत् ॥”
“अभिघातादशुद्ध्या च प्रदुष्टे शोणिते नृणाम् ।
कषायकटुतिक्ताल्परुक्षाहारादभोजनात् ॥
हयोष्ट्रयानयानाम्बुक्रीडाप्लवनलङ्घनात् ।
उष्णे चात्यध्वगमनाद्ब्यवायाद्वेगनिग्रहात् ॥
वायुर्विवृद्धो वृद्धेन रक्तेनावारितः पथि ।
क्रुद्धस्तद्दूषयेद्रक्तं तज्ज्ञेयं वातशोणितम् ॥
खुडं वातबलासाख्यमाढ्यं वातञ्च नामभिः ।
तस्य स्थानं करौ पादावङ्गुल्यः पर्व्वसन्धयः ॥
कृत्वादौ हस्तपादे तु मूलं देहो विधावति ।
सौक्ष्म्यात् सर्व्वसवत्वाच्च देहं गच्छन् शिरायवैः ।
पर्व्वस्वभिहतं क्षुब्धं वक्रत्वादभितिष्ठते ।
स्थितं पित्तादिसंसृष्टं तास्ताः सृजति वेदनाः ॥
करोति दुःखं तेष्वेव तस्मात् प्रायेण सन्धिषु ॥”
“उत्तानमथ गम्भीरं द्विविधन्तत् प्रचक्षते ।
त्वङ्मांसाश्रयमुत्तानं गम्भीरन्त्वन्तराश्रयम् ॥
कण्डूदाहरुगायासतोदस्फुरणकुञ्चनैः ।
अन्विता श्यावरक्ता त्वग्वाह्ये ताम्रा तथेष्यते ॥
गम्भीरे श्वयथु स्तब्धः कठिनोऽन्तर्भृशार्त्तिमान् ।
श्यावस्ताम्रोऽथवा दाहतोदस्फुरणपाकवान् ॥
रुग्विदाहा त्वतोऽभीक्ष्णं वायुः सन्ध्यस्थिमज्जसु ।
छिन्दन्निव चरत्यन्तर्वक्रीकुर्व्वंश्च वेगवान् ॥
करोति खञ्जं पङ्गुं वा शरीरे सर्व्वतश्चरन् ।
सर्व्वैर्लिङ्गेश्च विज्ञेयं वातासृगुभयाश्रयम् ॥”
“रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः ।
निवेश्यान्योन्यमावार्य्य वेदनाभिर्हरेदसून् ॥
तत्र मुञ्चेदसृक्शृङ्गजलौकः सूच्यलावुभिः ।
पुच्छनैर्व्वा शिराभिर्वा यथादोषं यथाबलम् ॥
रुग्दाहशूलतोदार्त्तादसृक्स्राव्यं जलौकसा ।
शृङ्गैस्तम्भैर्हरेत् सूतिकण्डूचिमिचिमायनात् ॥
देशाद्देशं व्रजत् स्राव्यं शिराभिः पुच्छनेन वा ॥”
“सर्पिस्तैलवसामज्जापानाभ्यञ्जनवस्तिभिः ।
पृष्ठ ४/३२९
मुखोष्णैरुपनाहैश्च वातोत्तरमुपाचरेत् ॥
विरेचनघृतक्षीरपानैः सेकैः सवस्तिभिः ।
शीतैर्निर्वापनैश्चापि रक्तपित्तोत्तरं जयेत् ॥
वमनं मृदुनात्यर्थं स्नेहसेकादिलङ्घनम् ।
कोष्णलेपाश्च शस्यन्ते वातरक्ते कफोत्तरे ॥
कफवातोत्तरे शीतैः प्रलिप्ते वातशोणिते ।
विदाहः शोथरुक्कण्डूविवृद्धिः स्तम्भनाद्भवेत् ॥
पित्तरक्तोत्तरे दाहः क्लेदोऽवदरणं भवेत् ।
उष्णैस्तस्माद्भिषग्दोषबलं बुद्ध्वाचरेत् क्रियाम् ॥”
“दत्त्वापरूषकद्राक्षाकाश्मर्य्येक्षुरसान् समान् ।
पृथग्विदार्य्याश्च रसं तथा क्षीरञ्चतुर्गुणम् ॥
एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम् ।
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ॥”
इति पारूषकं घृतम् ॥ * ॥
“मधुपर्ण्याः पलं पिष्ट्वा तैलप्रस्थं चतुर्गुणे ।
क्षीरे साध्यं शतकृत्वस्तदेवं मधुकात् शते ॥
सिद्धं देयं त्रिदोषे स्यात् वातास्रश्वासकासनुत् ।
हृत्पाण्डुरोगवीसर्पकामलादाहनाशनम् ॥
वलाकषायकल्काभ्यां तैलं क्षीरसमन्तथा ।
सहसशतपाकं वा वातासृग्वातरोगनुत् ॥
रसायनं श्रेष्ठतमं इन्द्रियाणाम्प्रसादनम् ।
जीवनं वृं हणं स्वर्य्यं शुक्रासृग्दोषनाशनम् ॥”
“चन्द्रपादाम्बुसंसिक्ते क्षौमपद्मदलच्छदे ।
शयने पुलिनस्पर्शे शीतमारुतवीजिते ॥
चन्दनार्द्रकरार्द्राङ्ग्यः प्रिया नार्य्यः प्रियंवदाः ।
स्पर्शात् शीतसुखस्पर्शा घ्नन्ति दाहं रुजं क्लमम् ॥”
“गम्भीरे रक्तमाक्रान्तं स्याच्चेद्धातुं विवर्ज्जयेत् ।
रक्तपित्तातिवृद्ध्या तु पाकमाशु नियच्छति ॥
भिन्नं सवति वा रक्तं विदग्धं पूयमेव वा ।
तयोः क्रिया विधातव्याः व्यधः शोधनरोपणौ ॥
कुर्य्यादुपद्रवाणाञ्च क्रियां स्वात् स्वाच्चिकित्-
सितात् ॥”
इति चरके चिकित्सास्थाने २९ अध्यायः ॥
“गन्धकं पारदं लौहं घनं तालं मनःशिला ।
शिलाजतु पुरं शुद्धं समभागं विचूर्णयेत् ॥
विडङ्गं त्रिफला व्योषं वागुजी च पुनर्नवा ।
चित्रकं देवकाष्ठञ्च दार्व्वी श्वेतापराजिता ॥
चूर्णमेषां पृथ तुल्यं सर्व्वमेकत्र कारयेत् ।
त्रिफलाभृङ्गराजस्य रसेनैव पृथक् त्रिधा ॥
विभाव्य भक्षयेत् प्रातर्माषमात्रं दिने दिने ।
क्रमानुपानं निम्बस्य पत्रं पुष्पं वचं समम् ॥
शाणमात्रं घृतैर्दद्यात् सर्व्ववात विकारनुत् ।
वातरक्तं महाघोरं गम्भीरं सर्व्वजञ्जयेत् ॥
सर्व्वोपद्रवसंयुक्तं साध्यासाध्यं निहन्त्यलम् ॥”
इति वातरक्तान्तको रसः ॥ * ॥
“अथ शुद्धेन तालेन गन्धतुल्येन मेलयेत् ।
द्वयोस्तुल्यं जीर्णताम्रं वालुकायन्त्रके पचेत् ॥
अयन्तालेश्वरो नाम रसः परमदुर्ल्लभः ।
हन्यात् कुष्ठानि सर्व्वाणि वातरक्तमथापि वा ।
शूलमष्टविधं श्वित्रं रसस्तालेश्वरो महान् ॥”
इति महातालेश्वरो रसः ॥
इति वैद्यकरसेन्द्रसारसंग्रहे वातरक्ताधिकारे ॥
अथात्र पथ्यापथ्यविधिः ।
“द्वयोरस्रस्रुतिः सूचीजलौकाशृङ्ग्यलावुभिः ।
शतधौतघृताभ्यङ्गो मेषीदुग्धावसेचनम् ॥
यवषष्टीकनीवारकलमारुणशालयः ।
गोधूमाश्चणका मुद्गास्तुवर्य्योऽपि मुकुष्टकाः ॥
अजानां महिषीणाञ्च गवामपि पयांसि च ।
लावतित्तिरिसर्पद्विट्ताम्रचूडादिविष्किराः ॥
प्रतुदाः शुकदात्यूहकपोतकटकादयः ।
उपोदिकाकाकमाची वेत्राग्रं सुनिषण्णकम् ॥
वास्तुकं कारवेल्लञ्च तण्डुलीयः प्रसारणी ।
पत्तूरो वृद्धकुष्माण्डं सर्पिः शम्पाकपल्लवम् ॥
पटोलं रुवुतैलञ्च मृद्वीकाश्वेतशर्करा ।
नवनीतं सोमवल्ली कस्तूरी सितचन्दनम् ॥
शिंशपागुरुदेवाह्वसरलं स्नेहमर्द्दनम् ।
तिक्तञ्च पञ्चमुद्दिष्टं वातरक्तगदे नृणाम् ॥
दिवास्वप्नाग्निसन्तापव्यायामातपमैथुनम् ।
माषाः कुलत्था निष्पावाः कलायाः क्षारसेवनम् ॥
अम्बुजानूपमांसानि विरुद्धानि दधीनि च ।
इक्षवो मूलकं मद्यं पिण्याकोऽम्लानि काञ्जिकम् ॥
कटुञ्च गुर्व्वभिष्यन्दि लवणानि च शक्तवः ।
इत्यपथ्यं निगदितं वातरक्तगदे नृणाम् ॥”
इति वैद्यकपथ्यापथ्यविधिग्रन्थे वातरक्ताधि-
कारः ॥)

वातरक्तघ्नः, पुं, (वातरक्तं रोगविशेषं हन्तीति ।

हन + टक् ।) कुक्कुरवृक्षः । इति शब्द-
चन्द्रिका ॥ कुकुरमुडा इति भाषा ॥

वातरक्तारिः, पुं, (वातरक्तस्य अरिर्नाशकः ।)

पित्तघ्नी लता । इति शब्दचन्द्रिका ॥ गुलञ्च
इति भाषा ॥

वातरङ्गः, पुं, (वातेन वायुना रङ्गो यस्य । निर-

न्तरचलदलत्वादस्य तथात्वम् ।) अश्वत्थः ।
इति शब्दरत्नावली ॥

वातरथः, पुं, (वातो वायू रथो यस्य ।) मेघः ।

इति त्रिकाण्डशेषः ॥ (वातो रथः प्रापको
यस्येति वायुप्रापके, त्रि । यथा, भागवते ।
३ । २९ । २० ।
“यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् ।
एवं योगरतं चेत आत्मानमविकारि यत् ॥”)

वातरायणः, पुं, (वातेन वायुजनितरोगेण रायति

शब्दायते इति । रै शब्दे + ल्युः ।) उन्मत्तः ।
निष्प्रयोजनपूरुषः । काण्डम् । करपात्रम् ।
कूटः । परसंक्रमः । इति मेदिनी । ने, ११६ ॥
सरलद्रुमः । इति शब्दरत्नावली ॥

वातरूषः, पुं, (वातेन रूष्यते भूष्यते इति । रूष

+ घञ् ।) वातूलः । उत्कोचः । शक्रधनुः ।
इति मेदिनी । षे, ५७ ॥

वातरोगः, पुं, (वातजनितो रोगः ।) वायुव्याधिः ।

तत्पर्य्यायः । वातव्याधिः २ चलातङ्कः ३
अनिलामयः ४ । इति राजनिर्घण्टः ॥ (यथा,
“बातरोगं निहन्त्याशु अर्द्दितं सापतन्त्रकम् ॥”
इति वैद्यकचक्रपाणिसंग्रहे वातव्याधौ स्वल्प-
रसोनपिण्डे ॥)

वातरोगी [न्] त्रि, (वातरोगोऽस्त्यस्येति । वात-

रोग + इनिः ।) वातरोगयुक्तः । तत्र्य्यायः ।
वातकी २ । इत्यमरः ॥ (यथा, बृहत्संहिता-
याम् । ८७ । ११ ।
“परतोऽपि दर्शनं वातरोगिणां चन्दनागुरु-
प्राप्तिः ॥”)

वातर्द्धः, पुं, काष्ठलौहोभयनिर्मितपात्रम् । तत्-

पर्य्यायः । काष्ठलौही २ । इति त्रिकाण्ड-
शेषः ॥

वातलः, पुं, (वातं लातीति । ला + कः ।)

चणकः । इति शब्दचन्द्रिका ॥ वायुकारके
त्रि ॥ (यथा, सुश्रुते सूत्रस्थाने ४६ अः ।
“वातलाः शीतमधुराः सकषाया विरुक्षणाः ।
कफशोणितपित्तघ्नाश्चणकाः पुंस्त्वनाशनाः ॥”)

वातलमण्डली, स्त्री, वात्या । इति भूरिप्रयोगः ॥

वातवान् [त्] त्रि, वायुयुक्तः । वातो विद्यते-

ऽस्य इत्यर्थे वतुप्रत्ययेन निष्पन्नः ॥

वातवैरी [न्], पुं, (वातस्य वैरी ।) वातादः ।

इति राजनिर्घण्टः ॥ वायुशत्रौ, त्रि ॥

वातव्याधिः, पुं, (वातजनितो व्याधिः ।) वात-

रोगः । इति राजनिर्घण्टः ॥ (यथा,
“शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् ।
रुजार्त्तिमन्तञ्च नरं वातव्याधिर्विनाशयेत् ॥”
इति माधवकरकृते रुग्विनिश्चये वातरोगाधि-
कारे शेषांशे ॥)

वातशीर्षं, क्ली, (वातस्य शीर्षमिव ।) वस्तिः ।

इति राजनिर्घण्टः ॥

वातशोणितं, क्ली, (वातजं शोणितं दुष्टरक्तं

यत्र ।) वातरक्तरोगः । इति भावप्रकाशः ॥
(अस्य सनिदानसम्प्राप्तिकं पूर्व्वरूपं लक्षणञ्च
यथा, --
“विदाह्यन्नं विरुद्धञ्च तत्तच्चारुक्प्रदूषणम् ।
भजतां विधिहीनञ्च स्वप्नजागरमैथुनम् ॥
प्रायेण सुकुमाराणामचंक्रमणशीलिनाम् ।
अभिघातादशुद्धेश्च नृणामसृजि दूषिते ॥
वातलैः शीतलैर्वायुर्वृद्धः क्रुद्धो विमार्गगः ।
तादृशेनासृजा रुद्धः प्राक् तदेव प्रदूषयेत् ॥
आढ्यरोगं खुडं वातवलासं वातशोणितम् ।
तदाहुर्नामभिस्तच्च पूर्ब्बं पादौ प्रधावति ॥
विशेषाद्यानयानाद्यैः प्रलम्बौ तस्य लक्षणम् ।
भविष्यतः कुष्ठसमं तथा सादः श्लथाङ्गता ॥
जानुजङ्घोरुकट्यंशहस्तपादाङ्गसन्धिषु ।
कण्डूस्फुरणनिस्तोदभेदगौरवसुप्तताः ॥
भूत्वा भूत्वा प्रणश्यन्ति मुहुराविर्भवन्ति च ।
पादयोर्मू लमास्थाय कदाचिद्धस्तयोरपि ॥
आखोरिव विषं क्रुद्धं कृत्स्नं देहं विधावति ।
त्वङ्मांसाश्रयमुत्तानं तत्पूर्व्वं जायते ततः ॥
कालान्तरेण गम्भीरं सर्व्वान् धातूनभिद्रवत् ।
कण्ड्वादिसंयुतोत्ताने त्वक्ताम्रश्यावलोहिता ॥
सायामा भृशदाहोष्मा गम्भीरेऽधिकपूर्व्वरुक् ।
श्वयथुर्ग्रथितः पाकी वायुः सन्ध्यस्थिमज्जसु ॥
छिन्दन्निव चरत्यन्तर्वक्रीकुर्व्वंश्च वेगवान् ।
पृष्ठ ४/३३०
करोति खञ्जं पङ्गुंवा शरीरे सर्व्वतश्चरन् ॥
वातेऽधिकेऽधिकन्तत्र शूलस्फुरणतोदनम् ।
शोफस्य रौक्ष्यकृष्णत्वश्यावतावृद्धिहानयः ॥
धमन्यङ्गुलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् ।
शीतद्वेषानुपशयौ स्तम्भवेपथुसुप्तयः ॥
रक्ते शोफोऽतिरुक्तोदस्ताम्रश्चिमिचिमायते ।
स्निग्धरुक्षैः शमं नैति कण्डूक्लेदसमन्वितः ॥
पित्ते विदाहः सम्मोहः स्वेदो मूर्च्छामदः स-
तृट् ।
स्पर्शाक्षमत्वं रुग्रागः शोफपाको भृशोष्मता ॥
कफेस्तैमित्यगुरुता सुप्तिस्निग्धत्वशीतताः ।
कण्डूर्मन्दा च रुग्द्वन्द्वसर्व्वलिङ्गञ्च सङ्करे ॥
एकदोषानुगं साध्यं नवं याप्यं द्विदोषजम् ।
त्रिदोषजं त्यजेत् स्रावि स्तब्धमर्व्वुदकारि च ॥
रक्तमार्गं निहन्त्याशु शाखासन्धिषु मारुतः ।
निविश्यान्योऽन्यमाचार्य्य वेदनाभिर्हरत्यसून् ॥”
इति वाभटे निदानस्थाने षोडशेऽध्याये ॥
“वातशोणितिनो रक्तं स्निग्धस्य बहुशो हरेत् ।
अल्पाल्पं पालयन् वायुं यथादोषं यथाबलम् ॥
चिकित्सितं हितं पथ्यं प्रायश्चित्तं भिषग्जितम् ।
भेषजं शमनं शस्तं पर्य्यायैः स्मृतमौषधम् ॥”
इति च वाभटे चिकित्सितस्थाने द्वाविंशतितमे-
ऽध्याये ॥ अन्यद्वातरक्तशब्दे ज्ञातव्यम् ॥ * ॥)

वातसहः, त्रि, (वातं वातजनितरोगं सहते ।

सह + अच् ।) अत्यन्तवायुयुक्तः । यथा, --
“वातासहो वातसहो वातूलो वातुलोऽपि च ।”
इति शब्दरत्नावली ॥
(वायुवेगसहनशीलः । यथा, महाभारते । १ ।
१४२ । ५ ॥
“ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम् ।
ऊर्म्मिक्षमां दृढां कृत्वा कुन्तीमिदमुवाच च ॥”)

वातसारथिः, पुं, (वातः सारथिः सहायो यस्य ।)

अग्निः । इति केचित् ॥

वातस्कन्धः, पुं, (वातस्य स्कन्ध इव ।) आकाशस्य

भागविशेषः । यत्र वायुर्व्वहति । इति केचित् ॥

वातहा, [न्] त्रि, (वातं हन्तीति । हन् + क्विप् ।)

वातघ्नः । वायुनाशकौषधम् । इति वैद्यकम् ॥

वाताटः, पुं, (वात इव अटति गच्छतीति । अट्

+ अच् ।) सूर्य्याश्वः । इति त्रिकाण्डशेषः ॥
वातमृगः । इति शब्दरत्नावली ॥

वाताण्डः, पुं, (वातदूषितौ अण्डौ यस्मात् ।)

मुष्करोगविशेषः । तस्य लक्षणं यथा, --
“वृषणौ दूषयेद्वायुः श्लेष्मणा यस्य संवृतः ।
तस्य मुष्कश्चलत्येको रोगो वाताण्डसंज्ञकः ॥”
इति माधवकरः ॥

वातादः, पुं, (वाताय वातनिवृत्तये अद्यते इति ।

अद् + घञ् ।) फलवृक्षविशेषः । वादाम इति
ख्यातः । तत्पर्य्यायः । वातवैरी २ नेत्रोपम-
फलः ३ वाताम्रः ४ । अस्य गुणाः । उष्णत्वम् ।
सुस्निग्धत्वम् । वातघ्नत्वम् । शुक्रकारित्वम् ।
गुरुत्वञ्च । अस्य मज्जगुणाः । मधुरत्वम् ।
वृष्यत्वम् । पित्तानिलापहत्वम् । स्निग्धत्वम् ।
उष्णत्वम् । कफकारित्वम् । रक्तपित्तविकारिणां
श्रेष्ठत्वञ्च । इति भावप्रकाशः ॥

वातापिः, पुं, असुरविशेषः । स च ह्रादस्य धमनौ

पत्न्यां जातः । अगस्त्येन भक्षितः । इति
श्रीभागवतमतम् ॥ कल्पान्तरे तु विप्रचित्तेः
सिंहिकायां जातः । यथा, --
“सिंहिकायामथोत्पन्ना विप्रवित्तेश्चतुर्द्दश ।
शंवः शवलगात्रश्च व्यङ्गः शाल्वस्तथैव च ॥
इल्वलो नमुचिश्चैव वातापी हसृपो जिकः ।
हरकल्पः कालनाभो भौमश्च नरकस्तथा ॥
राहुर्ज्येष्ठश्च तेषां वै चन्द्रसूर्य्यप्रमर्द्दनः ।
इत्येते सिंहिकापुत्त्रा देवैरपि दुरासदाः ॥”
इति वह्निपुराणे काश्यपीयवंशः ॥
अन्यच्च ।
“विप्रचित्तिः सैंहिकेयान् सिंहिकायामजी-
जनत् ।
हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश ॥
वत्सः शल्यश्च राजेन्द्रो तमो वातापिरेव च ।
इल्वलो नमुचिश्चैव खसूमश्चाञ्जनस्तथा ॥
नरकः कालनाभश्च सरमाणस्तथैव च ।
कल्पवीर्य्यश्च विख्यातो दनुवंशविवर्द्धनः ॥”
इति मात्स्ये ६ अध्यायः ॥
(मुनिवरोऽगस्त्यस्तु एनं ब्रह्मद्वेष्टारं भक्षित-
वान् । एतद्वृत्तान्तस्तु महाभारते वनपर्व्वणि
९६ अध्यायमारभ्य द्रष्टव्यः ॥)

वातापिद्विट्, [ष्] पुं, (वातापिं द्वेष्टीति ।

द्विष् + क्विप् ।) अगस्त्यमुनिः । इति हेम-
चन्द्रः । २ । ३६ ॥

वातापिसूदनः पुं, (वातापिं सूदत इति । सूद् +

ल्युः ।) अगस्त्यः । इति त्रिकाण्डशेषः ॥

वातापिहा [न्] पुं, (वातापिं हन्तीति । हन् +

क्विप् ।) अगस्त्यः । इति त्रिकाण्डशेषः ॥

वातामोदा, स्त्रि, (वातेन प्रसृत आमोदो यस्याः ।)

कस्तूरी । इति शब्दमाला ॥

वातायनं, क्ली, (वातस्य अयनं गमनागमन-

मार्गः ।) गवाक्षः । इत्यमरः ॥ (यथा, आर्य्या-
सप्तशत्यास् । ५१० ।
“लीलागारस्य बहिः सखीषु चरणातिथौ
मयि प्रियया ।
प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥”)
तेन परवाधानिषेधो यथा, --
“परवाधां न कुर्व्वीत जलवातायनादिभिः ।
कारयित्वा तु कर्म्माणि कारुं पश्चात् न घञ्च-
येत् ॥”
इति कौर्म्मे उपविभागे १५ अध्यायः ॥

वातायनः, पुं, (वातस्येव अयनं गतिर्यस्य ।)

घोटकः । इति त्रिकाण्डशेषः ।

वातायुः, पुं, (वातमयते इति । अय + बाहु-

लकात् उण् ।) हरिणः । इत्यमरः ॥

वातारिः, पुं, (वातस्य वातरोगस्य अरिः ।)

एरण्डवृक्षः । इति शब्दरत्नावली ॥ (अस्य
पर्य्यायो यथा, --
“शुक्लएरण्ड आमण्डुश्चित्रोगन्धर्व्वहस्तकः ।
पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ॥
वातारिस्तरुणश्चापि रुबूकश्च निगद्यते । १ ।
रक्तोऽपरो रुवूकः स्यादुरुवूको रुवूस्तथा ।
व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः ॥ २ ॥
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
शतमूली । इति शब्दचन्द्रिका ॥ पुत्त्रदात्री ।
शेफालिका । यवानी । भार्गी । स्नुही ।
विडङ्गः । शूरणः । भल्लातकः । जतुका । इति
राजनिर्घण्टः ॥

वाताली, स्त्री, (वातस्य आली यत्र ।) वात्या ।

इति त्रिकाण्डशेषः ॥

वाताश्वः, पुं, (वात इव शीघ्रगीऽश्वः ।) कुली-

नाश्वः । तत्पर्य्यायः । हयोत्तमः २ जात्यः ३
अजानेयः ४ । इति त्रिकाण्डशेषः ॥ (यथा,
कथासरित्सागरे । ६६ । १७४ ।
“तदिमं मां विजानीहि लक्ष्मीसेनं वरानने ।
आनीतमिह वाताश्वेनाकृष्याखेटनिर्गतम् ॥”)

वातासहः, त्रि, (वातं वातजनितरोगं आसहते

इति । आ + सह + अच् ।) वातुलः । इति
शब्दरत्नावली ॥

वातिः, पुं, (वाति गच्छतीति । वा + “वातेर्नित् ।)

उणा० ५ । ६ । इति अतिः ।) वायुः । यथा,
“वातिर्वायुर्मरुद्वातः श्वसनः पवनोऽनिलः ।”
इत्यमरटीकायां भरतधृतसाहसाङ्कः ॥
सूर्य्यः । चन्द्रः । यथा । वातिरादित्यसोमयोः ।
इति रभसः ॥

वातिकः, पुं, (वातादागतः । वात + ठञ् ।)

वायुजव्याधिः । यथा, --
“वातिको वातजो व्याधिः पैत्तिकः पित्तसम्भवः ।
श्लैष्मिकः श्लेष्मसंभूतः समूहः सान्निपातिकः ॥”
इति राजनिर्घण्टः ॥
(क्ली, वातस्य शमनं कोपनं वा । “वातपित्त-
श्लेष्मभ्यः शमनकोपनयोरुपसंख्यानम् ।” ५ । १ ।
३८ । इत्यस्य वार्त्ति० ठञ् ॥ वातिकरोगाक्रान्ते
वाचाले, त्रि । यथा, महाभारते । ३ । २५६ । ३ ।
“अपरे त्वरुवंस्तत्र वातिकास्तं महीपतिम् ।
युथिष्ठिरस्य यज्ञेन न समो ह्येष ते क्रतुः ॥”)

वातिगः, पुं, (वातिं वायुं गच्छतीति । गम् +

डः ।) भण्टाकी । धातुवादिनि, त्रि । इति
मेदिनी । गे, ९ ॥

वातिगमः, पुं, (वातिं वायुं गमयतीति प्रापयात ।

गमि + अच् ।) वार्त्ताकुः । इति शब्दरत्ना-
वली ॥

वातिङ्गनः, पुं, वार्त्ताकुः । इति त्रिकाण्डशेषः ॥

वातीयं, क्ली, (वाताय वातनिवृत्तये हितः । वात

+ छः ।) काञ्जिकम् । इति शब्दचन्द्रिका ॥

वातुलः, पुं, वात्या । इत्यमरटीकायां भरतः ॥

वातुलः, त्रि, वातविकारासहः । उन्मत्तः । इत्य-

मरटीकायां भरतः ॥

वातुलिः, स्त्री, तरुतूलिका । इति हारावली ॥

वादुड इति भाषा ॥
पृष्ठ ४/३३१

वातूलः, पुं, (वातानां समूहः । “वातादूलः ।”

४ । २ । ४२ । इत्यस्य वार्त्तिकोक्त्या ऊलः । यद्बा,
वाताः स्वन्त्यस्मिन्निति । वात + “सिध्मादि-
भ्यश्च ।” ५ । २ । ९७ । इति लच् । “वातदन्त-
बलेति ।” ऊङ् । यद्वा, वातानां समूहः वातं न
सहते इति वा । वात + “वातात् समूहे च ।
वातं न सहते इति च ।” ५ । २ । १२२ । इत्यस्य
वार्त्ति० ऊलच् ।) वात्या । वातासहे, त्रि । इत्य-
मरः ॥ “वात्या वातसमूहः । अत्र जनखलादि-
गोरथवातादिति ऊलः । वातासहो वात-
तृणेत्यासहः । वाइया इति ख्यातः । अत्र गो-
विकारादिना ऊलः वातूलः । वातेर्नाम्नीति तुले
ह्रस्वोकारवानपि वातुलः । वातूलो वातुलोऽपि
स्यादिति द्बिरूपकोषः ॥ उन्मत्तेऽपि वातूलः ।”
इत्यमरटीकायां भरतः ॥

वातोना, स्त्री, (वातमूनयतीति । ऊन + अण् ।)

गोजिह्वाक्षुपः । इति राजनिर्घण्टः ॥ वायु-
हीने, त्रि ॥

वात्या, स्त्री, (वातानां समूहः । वात + “पाशा-

निभ्यो यः ।” ४ । २ । ४९ । इति यः ।) वात-
समूहः । यथा, --
“आसङ्गिनी च वाताली स्यात् वात्या वात-
मण्डली ॥”
इति त्रिकाण्डशेषः ॥
(यथा, भागवते । ३ । १७ । ५ ।
“ववौ वायुः सुदुस्पर्शः फेत्कारानीरयन् मुहुः ।
उन्मूलयन्नगपतीन् वात्यानीको रजोध्वजः ॥”)

वात्सकं, क्ली, (वत्सानां समूहः । वत्स + “गोत्रोक्षो-

ष्ट्रेति ।” ४ । २ । ३९ । इति वुञ् ।) वत्स-
समूहः । इत्यमरः ॥ (वत्सकस्येदमिति । वत्सक
+ अण् । कुटजसम्बन्धिनि इन्द्रयवसम्बन्धिनि
च त्रि । यथा, सुश्रुते । ६ । ४० ।
“नागरातिविषामुस्तं पिप्पल्यो वात्सकं फलम् ॥”)

वात्सल्यः, पुं, (वत्सल एव । स्वार्थे ष्यञ् ।)

रसविशेषः । यथा, --
“वात्सल्यशान्तौ तु रसौ शृङ्गारः कौशिकः
स्मृतः ॥”
इति त्रिकाण्डशेषः ॥
एतद्रसाधिकारी यथा, --
“शान्ते ब्राह्मण एव स्यात् प्रीते दासः प्रकी-
र्त्तितः ।
प्रेयास स्युः सखायो हि यशोदा वत्सले स्मृताः ॥
मधुरे राधिका ज्ञेया हास्ये स्यान्मधुमङ्गलः ।
सखीयूथोऽद्भुते ज्ञेयो वीरे चारणगोवृषाः ॥
करुणे वत्सवृक्षादिर्जटिलाद्यास्तु रौद्रके ।
गोवर्द्धनेऽभिमन्युश्च भयानक उदाहृतौ ॥
तपस्विन्यादयो ह्यत्र वीभत्से परिकीर्त्तिताः ।
व्रजस्था नियता ज्ञेया आलम्बनविभावकाः ॥”
इत्युज्ज्वलनीलमणिः ॥
(वत्सलस्य भावः । वत्सल + ष्यञ् ।) वत्सलस्य
भावे, क्ली, ॥ (स्नेहः । यथा, भागवते । ४ । ६ । ३४ ।
“चरन्तं विश्वसुहृदं वात्सल्ल्याल्लोकमङ्गलम् ॥”)

वात्सीपुत्त्रः, पुं, नापितः । इति त्रिकाण्डशेषः ॥

वात्स्यः, पुं, (वत्सस्य गोत्रापत्यम् । वत्स + “गर्गा-

दिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।)
मुनिविशेषः । यथा । वात्स्यसावर्णिगोत्रयो-
रौर्व्वच्यवनभार्गवजामदग्न्याप्नुवत्प्रवराः । इत्यु-
द्वाहतत्त्वम् ॥

वात्स्यायनः, पुं, (वत्सस्य गोत्रापत्यं युवा । वत्स +

यञ् । ततो यूनि फक् ।) मुनिविशेषः । तत्प-
र्य्यायः । मन्दनागः २ पक्षिलः ३ स्वामी ४ ।
इति त्रिकाण्डशेषः ॥ (अयं हि कामसूत्रकर्त्ता ।
यथा, कुट्टनीमते । ७७ ।
“वात्सायनमयमवुधं
बाह्यान्दूरेण दत्तकाचार्य्यान् ।
गणयति मन्मथतन्त्रे
पशुतुल्यं राजपुत्त्रञ्च ॥”)

वादः, पुं, (वद् + घञ् ।) यथार्थबोधेच्छो-

र्वाक्यम् । यथा, --
“विजिगीषोः कथा जल्पो वादस्तत्त्वविवे-
दिषोः ।”
इति जटाधरः ॥
अस्य लक्षणं यथा । प्रमाणतर्कसाधनोपालम्भः
सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्ष-
परिग्रहो वादः । इति गोतमसूत्रम् ॥ * ॥
अपि च ।
“सर्गाणामादिरन्तश्च मध्यञ्चैवाहमर्ज्जुन ! ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥”
इति भगवद्गीतायाम् १० अध्यायः ॥
“प्रवदतां वादिनां सम्बन्धिन्यो वादजल्पवितण्डा-
ख्यास्तिस्रः कथाः प्रसिद्धास्तासां मध्ये वादो-
ऽहम् । यत्र द्वाभ्यामपि प्रमाणतर्कतश्च स्वपक्षः
स्थाप्यते परपक्षश्छलजातिनिग्रहस्थानैर्दूष्यते
स जल्पो नाम । यत्र त्वेकः स्वपक्षं स्थापयति
अन्यस्तु छलजातिनिग्रहस्थानैस्तत् पक्षं दूषयति
न तु स्वपक्षं स्थापयति सा वितण्डा नाम कथा ।
तत्र जल्पवितण्डे विजिगीषमाणयोर्वादिनोः
शक्तिपरीक्षामात्रफले । वादस्तु वीतरागयोः
शिष्याचार्य्ययोरन्ययोर्वा तत्त्वनिरूपणफलः ।
अतोऽसौ श्रेष्ठत्वान्मद्विभूतिरित्यर्थः ।” इति तट्टी-
कायां श्रीधरस्वामी ॥ (“तत्र वादः । वादो
नाम यः परस्परेण सह शास्त्रपूर्ब्बकं विगृह्य
कथयति । स वादो द्विविधः संग्रहेण जल्पो
वितण्डा च । तत्र पक्षाश्रितयोर्वचनं जल्पः ।
जल्पविपर्य्ययो वितण्डा ।” इति चरके विमान-
स्थानेऽष्टमेऽध्याये ॥)

वादकः, त्रि, (वादयतीति वद् + णिच् + ण्वुल् ।)

वाद्यकरः । (यथा, भागवते । १० । १८ । १३ ।
“क्वचित् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् ।
शशंसतुर्महाराज साधु साध्विति वादिनौ ॥”)
वक्ता । वदधातोः कर्त्तरि णक(ण्वुल्)प्रत्ययेन
निष्पन्नः ॥

वादनं, क्ली, (वद् + णिच् + ल्युट् ।) वाद्यम् ।

(यथा, संगीतदर्पणे । ३३ ।
“वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः ।
तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥”)

वा(बा)दरं, त्रि, (वदरात् वदराकारकार्पास-

फलाद्भवम् । वदर + अण् ।) कार्पासनिर्म्मित-
वस्त्रादि । इत्यमरः । २ । ६ । १११ ॥ वादरायाः
कार्पास्या जातं इत्यर्थे ष्णप्रत्ययेन निप्पन्नम् ॥

वा(बा)दरः, पुं, (वदर + स्वार्थे अण् ।) कार्पास-

वृक्षः । इति हेमचन्द्रः ॥ (वदरीवृक्षः । कुलगाछ
इति भाषा ॥)

वादरङ्गः, पुं, अश्वत्थवृक्षः । इति त्रिकाण्डशेषः ॥

वा(बा)दरा, स्त्री, (वदरवत् फलमस्त्यस्याः । वदर +

अच् । ततः टाप् ।) कार्पासवृक्षः । तत्पर्य्यायः ।
कार्पासी २ सूत्रपुष्पा ३ वदरी ४ समुद्रान्ता ५
तुण्डिकेरी ६ कार्पासिका ७ । इति शब्द-
रत्नावली ॥ अस्याः पर्य्यायान्तरं गुणाश्च
कार्पासीशब्दे द्रष्टव्याः ॥

वादरायणः, पुं, (वदरायणे वदरिकाश्रमे निवस-

तीति । वदरायण + अण् ।) व्यासदेवः । इति
शब्दरत्नावली ॥

वादरायणिः, पुं, (वादरायण एव । स्वार्थे इञ् ।)

व्यासदेवः । इति शब्दरत्नावली ॥ (वादरा-
यणस्यापत्यमिति अपत्यार्थे इञ् । शुकदेवः ॥)

वादरिकः, त्रि, वदरचयनकर्त्ता । वदरं चिनोती-

त्यर्थे ष्णिकप्रत्ययेन निष्पन्नः ॥

वादलं, क्ली, मधुयष्टिका । इति शब्दचन्द्रिका ॥

वादवादी [न्], पुं, (वादं वदतीति । वद् +

णिनिः ।) जिनभेदः । तत्पर्य्यायः । आर्हतः २ ।
इति हेमचन्द्रः ॥

वादामं, क्ली, स्वनामख्यातफलम् । तस्य गुणाः ।

उष्णत्वम् । सुस्निग्धत्वम् । वातघ्नत्वम् । बल-
शुक्रकारित्वञ्च । इति राजवल्लभः ॥

वादान्यः, त्रि, (वदान्य एव । स्वार्थे अण् ।)

वदान्यः । बहुप्रदः । इति भरतद्विरूपकोषः ॥

वादालः, पुं, मत्स्यभेदः । वोयालि इति भाषा ।

तत्पर्य्यायः । सहस्रदंष्ट्रः २ । इति हेमचन्द्रः ॥

वादिः, त्रि, (वादयति व्यक्तमुच्चारयतीति । वद् +

णिच् + “वसिवपियजीति ।” उणा० ४ । १२४ ।
इति इञ् ।) विद्वान् । इत्युणादिकोषः ॥

वादित्रं, क्ली, (वाद्यते । वद् + णिच् + “भूवादि-

गॄभ्यो णित्रम् ।” उणा० ४ । १७० । इति
णित्रम् ।) वाद्यम् । इत्यमरः ॥ (यथा, भाग-
वते । ३ । २४ । ७ ।
“अवादयंस्तदा व्योम्नि वादित्राणि धनाघनाः ॥”
वादिनोऽर्थिनस्त्रायते इति । त्रै + कः । अर्थि-
रक्षके, त्रि । यथा, वक्रोक्तिपञ्चाशिकायाम् । २९ ।
“कृत्वा त्वां पणवञ्चितं नहि मया द्यूतेन न
प्रीयते
नैवाहं पणवः कृशोदरि चितः शक्यो विधातुं
त्वया ।
किं वादित्रविवक्षयात्र दयिते को वादिनस्त्रायते
सूक्त्या निर्जितशैलराजसुत इत्यव्याज्जग-
द्धूर्जटिः ॥”)
पृष्ठ ४/३३२

वादिरं, क्ली, वदरीसदृशसूक्ष्मफलवृक्षः । इति

शब्दरत्नावली ॥

वादिराट्, [ज्] पुं, (वादिषु वक्तृषु राजते

इति । राज + क्विप् ।) मञ्जुघोषः । इति
त्रिकाण्डशेषः ॥

वादिशः, त्रि, साधुवादी । इति शब्दमाला ॥

वादी, [न्] त्रि, (वदतीति । वद् + णिनिः ।)

वक्ता । (यथा, मनुः । ७ । ९१ ।
“न च हन्यात् स्थलारूढं न क्लीवं न कृता-
ञ्जलिन् ।
न मुक्तकेशं नासीनं न तवाश्मीति वादिनम् ॥”)
अर्थी । विवादकर्त्ता । फरियादी इति पारस्य-
भाषा ॥ यथा, सभापतेः कर्त्तव्यमाह कात्यायनः ।
“अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनः ।
स रक्षितो दिनस्यान्ते दद्याद्भृत्याय वेतनम् ॥”
वादिनो भाषावादिनः उत्तरवादिनश्च ॥ * ॥
स्वयं विवादाशक्तौ प्रतिनिधिमाह नारदः ।
“अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ ॥”
तयोर्व्वादिप्रतिवादिनोः । कात्यायनः ।
“मनुष्यमारणे स्तेये परदाराभिमर्षणे ।
अभक्ष्यभक्षणे चैव कन्याहरणदूषणे ॥
पारुष्ये कूटकरणे नृपद्रोहे तथैव च ।
प्रतिवादी न दातव्यः कर्त्ता तु विवदेत् स्वयम् ॥”
भ्रात्रादीतरस्य पक्षस्थितस्य दण्डनीयत्वमाह
नारदः ।
“यो न भ्राता पिता वापि न पुत्त्रो न नियोजितः ।
परार्थवादी दण्ड्यः स्यात् व्यवहारेषु विब्रुवन् ॥”
नारदः ।
“पूर्ब्बवादं परित्यज्य योऽन्यमालम्बते पुनः ।
वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥”
प्रत्यर्थी यदि कश्चित् कालं प्रार्थयते स लभते ।
अर्थी तु कालं प्रार्थयन् अर्थित्वमेव हन्यादिति
तेन कालो न प्रार्थनीयः । तदाह ।
“प्रत्यर्थी लभते कालं त्र्यहं सप्ताहमेव च ।
अर्थी तु प्रार्थयन् कालं तत्क्षणादेव हीयते ॥”
क्वचित् प्रत्यर्थी कालं न लभते । याज्ञवल्क्यः ।
“साहसस्तेयपारुष्यगोऽभिशापात्यये स्त्रियाम् ।
विवादयेत् सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥”
अथ भाषापादः । तत्र भाषास्वरूपमाहतुः
कात्यायनबृहस्पती ।
“प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम् ।
निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥
स्वल्पाक्षरः प्रभूतार्थो निःसन्दिग्धो निराकुलः ।
विरोधिकारणैर्मुक्तो विरोधिप्रतिरोधकः ॥
यदा त्वेवंविधः पक्षः कल्पितः पूर्ब्बवादिना ।
दद्यात्तत्पक्षसम्बन्धं प्रतिवादी तदोत्तरम् ॥”
नारदेनापि ।
“सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत् ॥”
तच्छोधनमाह वृ हस्मतिः ।
“न्यूनाधिकं पूर्व्वपक्षं तावद्वादी विशोधयेत् ।
न दद्यादुत्तरं यावत् प्रत्यर्थी सभ्यसन्निधौ ॥”
इति व्यवहारतत्त्वम् ॥

वाद्यं, क्ली, (वद् + णिच् + यत् ।) वादयन्ति ध्वन-

यन्ति यत् । वाज्ना इति भाषा । तत्पर्य्यायः ।
वादित्रम् २ आतोद्यम् ३ । तच्चतुर्विधं यथा,
“ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् ।
वंश्यादिकन्तु शुषिरं कांस्यतालादिकं घनम् ॥”
इत्यमरः ॥
“इदं ततादि चतुर्विधं चतुःप्रकारं वाद्यादिशब्द-
द्वयवाच्यम् ।
‘इदं चतुर्विधं वाद्यं वादित्रादिद्विनामकम् ।’
वाद्यमितिसमस्तं प्रथमान्तं विशेष्यपदं इति
कलिङ्गादयः । फलतो न विशेष्यः ।” इति तट्टी-
कायां भरतः ॥ * ॥
अथ वाद्यानि ।
“तालेन राजते गीतं तालो वादित्रसम्भवः ।
गरीयस्तेन वादित्रं तच्चतुर्विधमुच्यते ॥
ततं शुषिरमानद्धं घनमित्थं चतुर्व्विधम् ।
ततं तन्त्रीगतं वाद्यं वंश्याद्यं शुषिरं तथा ॥
चर्म्मावनद्धमानद्धं घनं तालादिकं मतम् ॥” * ॥
तत्र ततं यथा, --
“अलावणी ब्रह्मवीणा किन्नरी लघुकिन्नरी ।
विपञ्ची वल्लकी ज्येष्ठा चित्रा ज्योषवती जया ॥
हस्तिका कुब्जिका कूर्म्मी शारङ्गी परिवादिनी ।
त्रिशवी शतचन्द्री च नकुलौष्ठी च ढंसवी ॥
औडम्बरी पिनाकी च निबन्धः शुष्कलस्तथा ।
गदावारणहस्तश्च रुद्रोऽथ शरमण्डलः ।
कपिलासो मधुस्यन्दी घोणेत्यादि ततं भवेत् ॥”
अलावणी यथा, --
“कनिष्ठिका परिधर्द्धिमध्यच्छिद्रेण संयुतः ।
दशयष्टिमितो दण्डः खादिरो वैणवोऽथवा ॥
अधःकरभवानूर्द्ध्वे छत्रावल्याभिशोभितः ।
नवाङ्गुलादधश्छिद्रोपरि चन्द्रार्द्धसन्निभाम् ॥
निवेश्य चुम्बिकां भद्रालावुखण्डं निवेशयेत् ।
द्वादशाङ्गुलविस्तारं दृढपक्वं मनोहरम् ॥
तुम्बिकावेधमध्येन दण्डच्छिद्रे तु निर्म्मिताम् ।
अलावुमध्यगां डौवीं कृत्वा स्वल्पान्तु काष्ठि-
काम् ॥
तथा संवेष्ट्य तन्मध्ये काष्ठिकां भ्रामयेत्ततः ।
यथा स्यान्निश्चलालाबुर्ब्बन्धश्च करभोपरि ॥
पञ्चाङ्गुलिषु संत्यज्यालावुं स्वल्पाञ्च बन्धयेत् ।
केशान्तनिर्म्मिता पट्टमयी सूत्रकृताथवा ॥
समाः सूक्ष्मा दृढा तत्र तन्त्री देया विचक्षणैः ।
एतल्लक्षणसंयोग्यान्यालावणी प्रकीर्त्तिता ॥
बिन्दुना न समुपेतं तुम्बं निःक्षिप्य वक्षसि ॥
मध्यमानामिकाभ्याञ्च वाद्या दक्षिणपाणिना ॥
तारे मद्रे च घोषे च त्रिस्थाने बिन्दुरिष्यते ।
तुम्बीमूलं समुत्पत्य वामाङ्गुष्ठेन धारयेत् ॥
ततस्ताभिस्तु सर्व्वाभिः स्वरव्यक्तिर्विधीयते ।
त्रिस्वरो दक्षिणः पाणिर्वामस्तत्र चतुःस्वरः ॥
अलावण्यां स्थिता ज्ञेयाः सप्तषड्जादयः स्वराः ।
रागव्यक्तिर्यथा रागे भवेत् षड्जादिभेदतः ॥
अंशन्यासविभेदाच्च तथात्रापि विधीयते ।
इयमलावणी प्रोक्ता मनःश्रवणरञ्जनी ॥
प्रत्यक्षा सारदा देवी वीणारूपेण संस्थिता ॥”
इत्यलावणी ॥ अन्येषां लक्षणं विस्तरभया-
न्नोक्तम् ॥ * ॥ शुषिरं यथा, --
“वंशोऽथ पारीमधुरीतित्तिरीशङ्खकाहलाः ।
तोडहीमुरलीवुक्काशृङ्गिकास्वरनाभयः ॥
शृङ्गं कापालिकं वंशश्चर्म्मवंशस्तथापरः ।
एते शुषिरभेदास्तु कथिताः पूर्ब्बसूरिभिः ॥
वर्त्तुलः सरलश्चैकपर्व्वदोषविवर्ज्जितः ।
वैणवः स्वादिरो वापि रक्तचन्दनजोऽथवा ॥
श्रीखण्डजोऽथ सौवर्णो दन्तिदन्तमयोऽपि वा ।
राजतस्ताम्रजो वापि लौहजस्फाटिकोऽथवा ॥
कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेण शोधितः ।
शिल्पविद्याप्रवीणेन वंशः कार्य्यो मनोहरः ॥
वंशेनैव मतोऽपीति मतङ्गमुनिनोदितम् ।
ततोऽन्येऽपि तदाकारा वंशा एव प्रकीर्त्तिताः ॥
तत्र त्यक्त्वा शिरोदेशादधो द्बिमितमङ्गुलम् ।
फुत्काररन्ध्रं कुर्व्वीत मितमङ्गुलिपर्व्वणा ॥
पञ्चाङ्गुलानि संत्यज्य तावद्रन्ध्राणि कारयेत् ।
कुर्य्यात्तथान्यरन्ध्राणि सप्तसंख्यानि कौशलात् ॥
वदरीबीजतुल्यानि संत्यज्यार्द्धार्द्धमङ्गुलम् ।
प्रान्तयोर्ब्बन्धनं कार्य्यं स्वराद्यैर्नादहेतवे ॥
सिक्थकेन कला देया तेन सुस्वरता भवेत् ।
पञ्चाङ्गुलोऽयं वंशः स्यादेकैकाङ्गुलिवृद्धितः ॥
षडङ्गुलानि नाम्ना स्याद्यावदष्टादशाङ्गुलम् ।
फुत्कारताररन्ध्रस्य यावदङ्गुलिमन्तरम् ॥
तदेव नाम वंशस्य वांशिकैः परिकीर्त्त्यते ॥
एकाङ्गुलो द्व्यङ्गुलश्च त्र्यङ्गुलश्चतुरङ्गुलः ।
अतितारतरत्वेन वांशिकैः समुपेक्षितः ॥
त्रयोदशाङ्गुलो वीणापरः ।
निन्दितो वंशतत्त्वज्ञैस्तथा सप्तदशाङ्गुलः ॥
महानन्दस्तथा नन्दो विजयोऽथ जयस्तथा ।
चत्वार उत्तमा वंशा मतङ्गमुनिसम्मताः ॥
दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः ।
द्वादशाङ्गुलमानस्तु विजयः परिकीर्त्तितः ॥
चतुर्द्दशाङ्गुलमितो जय इत्यभिधीयते ।
ब्रह्मा रुद्रो रविर्विष्णुः क्रमादत्र व्यवस्थिताः ॥
नैविड्यं प्रोढता चापि सुस्वरत्वञ्च शीघ्रता ।
माधुर्य्यमिति पञ्चामी फुत्कृतेषु गुणाः स्मृताः
शीत्कारबहुलः स्तब्धो विस्वरः स्फुटतो लघुः ।
अमधुराश्च विज्ञेयाः षड्दोषाः फुत्कृते क्रमात् ॥
वृथा प्रयोगबाहुल्यमल्पता गीतवादनं ।
एभिर्दोषैर्युतोऽतीव निन्दितो वंशिको मतः ॥
स्थानकादिलयाभिज्ञो गमकाढ्यः स्फुटाक्षरः ।
शीघ्रहस्तः कलाभिज्ञो वांशिको रक्त उच्यते ॥
प्रमुक्तिर्बद्धमुक्तिश्च युक्तिश्चेत्यङ्गुलेर्गुणाः ।
सुस्थानत्वं सुस्वरत्वं अङ्गुलीसावनक्रिया ॥
समस्तगमकज्ञानं रागरागाङ्गवेदिता ।
क्रियाभाषाविभाषासु दक्षता गीतवादने ॥
स्वस्थाने चापि दुःस्थाने नादनिर्म्माणकौशलम् ।
गातॄणां स्थानदातृत्वं तद्दोषाच्छादनं तथा ॥
पृष्ठ ४/३३३
वांशिकस्य गुणा एते मया संक्षिप्य दर्शिताः ॥”
इति वंशः ॥
काहला स्त्री निषङ्गः । तोडही मुरली वुक्का
इत्येते च स्त्रियां सप्तस्वराणां नाभिरिव स्वर-
नाभिः स्त्रियां वर्त्तते । इतरेषां विस्तरभया-
न्नोक्तम् ॥ * ॥ आनद्धं यथा, --
“आनद्धे मर्द्दलः श्रेयान् इत्युक्तं भरतादिभिः ॥”
अपि च ।
“मुरजपटहढक्का विम्बको दर्पवाद्यं
पणवघनसरुञ्जा लावजाह्वत्रिवल्यः ।
करठकमठभेरी स्यात् कुडुक्का हुडक्का
झनसमुरलि झल्ली ढुक्कली दौण्डिशाना ॥
डमरुटमुकिमड्डुः कुण्डलीस्तङ्गुनामा
रणमभिघटवाद्यं दुन्दुभी च रजश्च ।
क्वचिदपि ढुढुकी स्यात् दर्दुरं चाप्युपाङ्गं
प्रकटितमनबन्धं वाद्यमित्थं जगत्याम् ॥
त्रिपुरमथनकर्त्तुस्ताण्डवे तत्प्रयाणे
ततमखशुषिरञ्चानद्धमित्थं घनञ्च । * ।
मर्द्दलः खादिरः श्रेष्ठो हीनः स्यादन्यदारुजः ।
रक्तचन्दनजो वाद्यो गभीरध्वनिरुच्चकैः ॥
सार्द्धहस्तप्रमाणन्तु दैर्घ्यमस्य विधीयते ।
त्रयोदशाङ्गुलं वाममथवा द्वादशाङ्गुलम् ॥
दक्षिणञ्च भवेद्धीनमेकेनार्द्धाङ्गुलेन वा ।
करणानद्धवदनो मध्ये चैव पृथुर्भवेत् ॥
षाण्मासीयो भवेत् वस्तस्तच्चर्म्म करणं मतम् ।
मृत्तिकानिर्म्मितश्चैव मृदङ्गः परिकीर्त्तितः ॥
पातयेत् खरलिं वाद्यं मादनार्थञ्च मर्द्दले ।
विभूतिर्गैरिकं भक्तं केन्दुकेन च सम्मतम् ॥
यद्वा चिपीटकं देयं जीवनीसत्त्वमिश्रितम् ।
सर्व्वमेकत्र पिष्टन्तल्लेपः खरलिरुच्यते ॥
वामास्ये पूरिकां कृत्वा लेपं दद्याच्च दक्षिणे ।
एवं मर्द्दलकः प्रोक्तः सर्व्ववाद्योत्तमो मतः ॥
अस्य संयोगमासाद्य सर्व्वं वाद्यञ्च शोभते ।
एतदङ्गे बीजकाष्ठे दलमर्द्धाङ्गुलं विदुः ॥ * ॥
तधिधोतेमिति ज्ञेयाः पाढवर्णा मृदङ्गजाः ।
थों दं ढें धिक्कटस्तद्धी ताकं दं दं थोगं धिधि ॥
खर्झ झिं नं गटं दं था कूटपाढा मता अमी ।
तथिं थों ढें तक्क धी दों दं दं धिग् णां ततं
तधि ॥
तक्क तं धं धिदों तधि पाढखण्डे त्वयं क्रमः । * ।
तथा च यतिमाने पाढखण्डः । द्रगतथेजां
गतथेजां धो धो धिक ताधिका थोजां थोजां
तक तता धिका थोता द्रगत ताधि धि धिधि-
कतता कडना थोधिक थोजां धोता द्रगतता
द्रगतता द्रगतता धि । इति यतिमानपाढ-
खण्डः ॥ * ॥
“यतिरोढाप्यवच्छेदो गजरो रूपकं ध्रुवम् ।
गलपः सारिगोणी च नादश्च कथितं तथा ॥
प्रहरणं वृन्दनञ्च प्रबन्धा द्वादश स्मृताः ॥”
यथा दं थात इत्येकताल्यां यतिः ॥ * ॥
ओडवाद्यं यथा । दां तथो तधिक तधिक दं
था दं था थोधि थोधि तत्त तत्त थवि थवि
दिश्यां दिश्यां टटुनकि टटुनकि तदटकु तदटकु
खवटकु खवटकु तगिनगि तगिनगि दां दां दं
दं दीं दीं दं ता तथा । इत्योडवाद्यम् ॥ * ॥
अवच्छेदवाद्यं यथा । दं थातः दं थातः धिक्कि
धिक्कि दिग्गं दं थातः । इत्यवच्छेदवाद्यम् ॥ * ॥
गजरवाद्यं यथा । थोकटे ञ नेञ ढें डें गथो
गथोङ्क टेङ्क थोगतकि धिक्तकि धिक टेङ्गन
धि धि कटतक थोक तधि कटतक्क कतथो
गतङ्गीम् । इत्येकताल्यां गजरः ॥ * ॥ रूपक-
वाद्यं यथा । तक धिक तक धिक्क थवितकि
थवितक्कि धिक्क दं थातः । इति रूपकवाद्यम् ॥
ध्रुवकवाद्यं यथा । तक्क तक्कट धिक्क धिक्कट ।
इति निसारुताले ध्रुवकः ॥ * ॥ गलपो यथा ।
तधिद्धि धिकतक तधिगल गं था था दें तथा
टेञन । इत्येकताल्यां गलपः ॥ * ॥ सारिगोणी
यथा । थोङ्ग टेञ तक्क धिक्क तकाधक तकथो
हटङ्गन हटङ्गन थोगककथोः । इति प्रथम-
खण्डः ॥ * ॥ टेञखोः धिखोहः टेञ टेञ दक्क
तगदक्क धिक्क तदिदक्क दं गदं गखो गखोक
तक तक धिकत धिकत धोढेञ धोटेञ धटेगल
खोग गल खोग खोहट गें टगें खोहटञ
इत्यस्य छन्दनम् । इति सारिगोणी ॥ * ॥
नादो यथा, --
“दांकारत्रितयं पूर्ब्बं दां धिगिति ततस्त्रयम् ।
दां दां धिकत्रयं यत्र इति नादः शचीप्रियः ॥”
इति नादः ॥
“द्रुतं मानसमारब्धं शुद्धं कूटविनिर्म्मितम् ।
सप्तषण्डमयं वाद्यं करिभं तदिहोच्यते ॥”
द्रुतमानद्धात् प्रतिताले यथा । तत्तत तत्तत
तक्कि तक्कि दिदं धिगनखो धिगनखो धिक्क
धिक धिक्क धिक्क धिक नगि नगमि थो थो धि
धि धिः दां दां धिक्क थो थो थो हत्थोह
नञिथो नञिथो थोह थोह डेढि डेढि थोह
थोह तटी तटि तटुक गीं गीं धगि धगि तत
तधे तधे तत तगि ङीञङी थोग थोग थों थोग
गथो गथो तत्ताता ।
“इति सप्तपदान्याहुः कथितं वाद्यपण्डिताः ।
प्रतितालेन तालेन पादवर्णसमासतः ॥
गन्धर्व्वपतिना पूर्ब्बमुर्व्वशीलास्यनर्त्तने ।
सुधर्म्मारञ्जनार्थञ्च करीभं प्रकटीकृतम् ॥”
प्रहरणं यथा । थोगक्का तद्धिकाथा गकटग
गों दं थोग दिद्धिक धिक्क धिकटेञ । इत्येक-
ताल्यां प्रहरणम् ॥
“वाद्यं विमुच्यते येन छन्दनं तन्निगद्यते ।”
यथा । तद्धिथो दिञ टेञ तन्नः । इति छन्दनम् ॥
“कलासो विकलासश्च टाकली चार्द्धटाकली ।
जोलाटा कलिका चैव गोमुद्री मुरजस्तथा ॥”
अलावुजवाद्यं म्लेच्छवाद्यम् । मर्द्दलः त्रयोदशा-
ङ्गुलवाममुखो द्वादशाङ्गुलदक्षिणमुखः । मुरज-
स्त्वष्टादशाङ्गुलवाममुखः सप्तदशाङ्गुलदक्षिण-
मुखः । मर्द्दलमुरजयोरयं भेदः ॥ * ॥ घनं
यथा, --
“अनुरक्तं विरक्तञ्च द्विविधं घनवाद्यकम् ।
गीतानुगमनुरक्तं विरक्तं तालसंश्रयम् ॥
करतालः कांस्यबलो जयघण्टोऽथ शुक्तिका ।
कम्बिका पटवाद्यञ्च पट्टातोघञ्च घर्घरम् ॥
झञ्झातालश्च मञ्जीरकर्त्तर्य्युङ्कर इत्यपि ।
द्वादशैते मुनीन्द्रेण कथिता घनसंज्ञकाः ॥
त्रयोदशाङ्गुलव्यामौ शुद्धकांस्यविनिर्म्मितौ ।
मध्यमुखौ स्तनाकारौ तन्मध्ये रज्जुगुम्फितौ ॥
पद्मिनीपत्रसदृशौ कराभ्यां रज्जुयन्त्रितौ ।
करतालावुभौ वाद्यौ पाढे झनटकैरिति ॥
यद्वा त्रयोदशयवव्यामं वक्रयवोन्मितम् ।
यवपञ्चकगम्भीरं मध्ये च यवसप्तकम् ॥
विमृतं वर्त्तुलं निम्नं यवत्रयमितं ततः ।
पृष्ठतो मध्यदेशे च शिवलिङ्गसमाकृतिम् ॥
अत्यम्लपैष्टीनिर्दग्धशुद्धकांस्यविनिर्म्मितम् ।
संरक्ताङ्गुलिसुस्निग्धसुदीर्घमधुरध्वनिम् ॥
घना निसा विसंरक्तं दृढं शुष्कं मनोहरम् ।
काश्मीरादिसमुद्भूतं तालमाहुर्मनीषिणः ॥
सुनादं दक्षिणं तालं ततो हीनञ्च वामकम् ।
कुर्व्वीत तद्द्वयं कार्य्यं तर्ज्जन्यङ्गुष्ठयोर्गतः ॥
वामहस्तस्थतालस्य मध्यमं सन्निनादितम् ।
तिर्य्यग्दक्षिणतालस्य परिव्यंशेन तालयेत् ॥
तालादौ वादयेच्चैव प्लुतदीर्घलघुद्रुतैः ॥”
इति करतालविशेषः । कर्त्तरीघनविशेषः । उङ्कु-
रश्च घनविशेषोऽदन्तरेफान्तपुंलिङ्गः । अन्येषां
लक्षणं विस्तरभयान्नोक्तम् ॥ * ॥
“रुक्मिण्याः सत्यभामायाः कालिन्दीमित्र-
विन्दयोः ।
जाम्बवत्या नाग्नजित्या लक्ष्मणाभद्रयोरपि ॥
कृष्णस्याष्टमहिषीणां पुरोद्वाहमहोत्सवे ।
ततं शुषिरमानद्धं घनञ्च युगपज्जनाः ॥
अवादयन्नसंख्यातमिति पौराणिकी श्रुतिः ।
ततं वाद्यन्तु देवानां गन्धर्व्वाणाञ्च शौषिरम् ॥
आनद्धं राक्षसानान्तु किन्नराणां घनं विदुः ।
निजावतारे गोविन्दः सर्व्वमेवानयत् क्षितौ ॥
यावन्ति वाद्यभाण्डानि रामरावणयोर्युधि ।
तावत्यो नाभवन् सेनाः कुरुपाण्डवसङ्गरे ॥”
किञ्च ।
“लिलिम्प हृत्कम्पनतोमरेण
रणे सुरारेर्मथनात् सुरेण ।
अभूत्तताद्यैरपि सिंहनादैः
सा पञ्चशब्दीति कणादवादः ॥”
युद्धे सैन्यानां योऽहङ्काररवः स सिंहनादः ।
ततादिभिरेभिश्चतुर्भिर्वाद्यैश्चमूनां सिंहनादैश्च
पञ्चशब्दीवाद्यमभूत् । सिहनादेन सह वाद्यं
पञ्चविधं भवतीत्यर्थः । इति सङ्गीतदामोदरः ॥
विष्णुगृहे वाद्यकरणफलं यथा, --
“अन्योपहारैर्विविधैर्घृतक्षीराभिषेचनैः ।
गीतवादित्रनृत्याद्यैस्तोषयस्वाच्युतं नृप ॥
पुण्यरात्रिषु गोविन्दं गीतनृत्यरवोज्ज्वलैः ।
भूपजागरणैर्भक्त्या तोषयाच्युतमव्ययम् ॥
येषां न वित्तं तैर्भक्त्या मार्ज्जनाद्युपलेपनैः ।
पृष्ठ ४/३३४
तोषितो भगवान् विष्णुर्ददात्यभिमतं फलम् ॥
देवकर्म्मणि सक्तानां तेषां संस्मृतिसंस्तवैः ।
तोषितोऽभिमतान् कामान् प्रयच्छति जना-
र्द्दनः ॥”
इति वह्निपुराणे क्रियायोगनामाध्यायः ॥
देवप्रतिष्ठायां वाद्यविधिर्यथा, --
“ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः ।
सर्व्वगन्धांस्ततो गृह्य इमं मन्त्रमुदाहरेत् ॥”
इति वाराहे शैलार्च्चास्थापनाध्यायः ॥
देवताविशेषगृहे वाद्यविशेषनिषेधो यथा ।
योगिनीतन्त्रे ।
“शिवागारे झल्लकञ्च सूर्य्यागारे च शङ्खकम् ।
दुर्गगारे वंशीवाद्यं माधुरीञ्च न वादयेत् ॥”
झल्लकं कांस्यनिर्म्मितकरतालम् । मत्स्यपुराणे ॥
“गीतवादित्रनिर्घोषं देवस्याग्रे च कारयेत् ।
विरिञ्चेश्च गृहे ढक्कां घण्टां लक्ष्मीगृहे त्यजेत् ॥
घण्टा भवेदशक्तस्य सर्व्ववाद्यमयी यतः ॥”
इति तिथ्यादितत्त्वम् ॥

वाद्यभाण्डं, क्ली, (वाद्यं वादनीयं भाण्डमिति ।)

वादनीयपात्रम् । मुरजादि । यथा, --
“पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले ।”
इत्यमरश्लोकटीकायां भरतः ॥
अपि च ।
“वाद्यभाण्डमिदं देवि ! नानास्वरसमन्वितम् ।
भेरीपटहसंयुक्तं मया भक्त्या निवेदितम् ॥”
इति बृहन्नन्दिकेश्वरपुराणोक्तदुर्गोत्सवपद्धतिः ॥

वाध, ऋ ङ विहतौ । इति कविकल्पद्रुमः । ऋ,

अववाधत् । ङ, वाधते । इति दुर्गादासः ॥

वाधुक्यं, क्ली, विवाहः । इति त्रिकाण्डशेषः ॥

वाधूः, पुं, वहित्रम् । इति शब्दरत्नावली ॥

वाध्रीनसः, पुं, वार्द्ध्रीणसः । खड्गी । इति हला-

युधः ॥

वानं, त्रि, ओ वै शोषणे + क्तः । ओदितश्चेति

नत्वम् ।) शुष्कफलम् । इत्यमरः ॥ शुष्कम् । इति
मेदिनी । ने, २० ॥ (वनस्येदमिति । वन +
अण् ।) वनसम्बन्धी ॥

वानं, क्ली, (वा + ल्युट् ।) स्यूतिकर्म्म । कटः ।

गतिः । इति मेदिनी । ने, २० ॥ जलसंप्लुत-
वातोर्म्मिः । सुरुङ्गा । सौरभः । इति हेमचन्द्रः ॥
गोक्षीरजं तवक्षीरम् । इति राजनिर्घण्टः ॥

वानप्रस्थः, पुं, (वनप्रस्थे जातः । अण् ।) मधूक-

वृक्षः । (अस्य पर्य्यायो यथा, --
“मधूको गुडपुष्पः स्यान्मधुपुष्पो मधुस्रवः ।
वानप्रस्थो मधुष्ठीलो जलजेत्रमधूलकः ॥”
इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
पलाशवृक्षः । (अस्य पर्य्यायो यथा, --
“वातपोथः पलाशः स्याद्वानप्रस्थश्च किंशुकः ।
राजादनो ब्रह्मवृक्षो हस्तिकर्णो दलोऽपरः ॥”
इति वैद्यकरत्नमालायाम् ॥)
तृतीयाश्रमः । इति विश्वमेदिन्यौ ॥ * ॥ पुत्त्र-
मुत्पाद्य वनवासं कृत्वा अकृष्टपच्यफलादि भक्ष-
यित्वा ईश्वराराधनं करोति यः स वानप्रस्थः ।
स च द्विविधः । अष्मकुट्टः दन्तोदूखलिकश्च ।
इति श्रीभागवतमतम् ॥ तस्य धर्म्मो यथा, --
“भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्म्मोऽयं वनवासिनः ॥
तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥
तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सन्न्यासीह स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥”
इति गारुडे ४९ अध्यायः ॥
अपि च ।
याज्ञवल्क्य उवाच ।
“वानप्रस्थाश्रमं वक्ष्ये तत् शृण्वन्तु महर्षयः ।
पुत्त्रेषु भार्य्यां निःक्षिप्य वनं गच्छेत् सहैव वा ॥
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनः क्षमी ।
अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा ॥
भृत्यांस्तु तर्पयेत् श्मश्रुजटालोमभृदात्मवान् ।
दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ॥
स्वाध्यायवान् ध्यानशीलः सर्व्वभूतहिते रतः ।
अह्नो मासस्य षण्णां वा कुर्य्याद्बान्नपरिग्रहम् ॥
कृत्यं त्यजेदाश्वयुजे नयेत् कालं व्रतादिना ।
पचे मासे तु वाश्नीयाद्दन्तोलूखलिको भवेत् ॥
चान्द्रायणी स्वपेद्भूमौ कर्म्म कुर्य्यात् फलादिना ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते योगाभ्यासाद्दिनं नयेत् ॥”
इति गारुडे १०२ अध्यायः ॥
पुनरपि ।
“जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणम् ।
वने वासः पयो मूलं नीवारफलवृत्तिता ॥
प्रतिषिद्धान्निवृत्तिश्च त्रिस्नानं व्रतधारिता ।
देवतातिथिपूजा च धर्म्मोऽयं वनवासिनः ॥”
इति गारुडे २१५ अध्यायः ॥
अन्यच्च ।
“वानप्रस्थाश्रमं धर्म्मं ते वक्ष्यामोऽवधार्य्यताम् ।
अपत्यसन्ततिं दृष्ट्वा प्राज्ञो देहस्य चायतिम् ॥
वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणम् ।
तत्रारण्योपभोगेन तपोभिश्चात्मदर्शनम् ।
भूमौ शय्या ब्रह्मचर्य्यं पितृदेवातिथिक्रिया ॥
होमस्त्रिषवणस्नानं जटावल्कलधारणम् ।
वन्यस्नेहनिषेवित्वं वानप्रस्थविधिस्त्वयम् ॥”
इति वामने १४ अध्यायः ॥
अपरञ्च ।
व्यास उवाच ।
“एवं गृहाश्रमे स्थित्वा द्बितीयं भागमायुषः ।
वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥
निःक्षिप्य भार्य्यां पुत्त्रेषु गच्छेद्बनमथापि वा ।
दृष्ट्वापत्यस्य चापत्यं जर्ज्जरीकृतविग्रहः ॥
शुक्लपक्षस्य पूर्ब्बाह्णे प्रशस्ते चोत्तरायणे ।
गत्वाप्यरण्यनियमांस्तपः कुर्य्यात् समाहितः ॥
फलमूलानि पत्राणि नित्यमाहारमाहरेत् ।
यदाहारो भवेत्तेन पूजयेत् पितृदेवताः ॥
पूजयेदतिथिं नित्यं स्नात्वा चाभ्यर्च्चयेत् सुरान् ।
ग्रामादानीय वाश्नीयादष्टौ ग्रासान् समाहितः ॥
जटाश्च विभृयान्नित्यं नखरोमाणि नो त्यजेत् ।
स्वाध्यायं सर्व्वदा कुर्य्यात् नियच्छेद्बाचमन्यतः ॥
अग्निहोत्रन्तु जुहुयात् पञ्चयज्ञं समाचरेत् ।
मुन्यन्नैर्विविधैर्म्मेध्यैः शाकमूलफलेन तु ॥
चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः ।
सर्व्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥
दर्शेन पौर्णमासेन यजेत नियतं द्विजाः ।
पक्षेष्ट्या श्रावणे चैव चातुर्मास्यानि चाहरेत् ॥
उत्तरायणञ्च क्रमशो दक्षस्यायनमेव च ।
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहरेत् ॥
पुरोडाशं गुरूंश्चैव विधिवन्निर्व्वपेत् पृथक् ।
देवताभ्यश्च तद्धुत्वा वन्यं मेध्यतरं हविः ॥
शेषं समुपभुञ्जीत लवणञ्च स्वयं कृतम् ।
वर्ज्जयेन्मधुमांसादि भौमानि करणानि च ॥
भूस्तृणं शिग्रुकञ्चैव श्लेष्मातकफलानि च ।
न फालकृष्टमश्नीयात् उत्सृष्टमपि केनचित् ॥
न ग्रामजातान्यार्त्तो वा पुष्पाणि च फलानि च ।
श्रावणे चैव विधिना वह्निं परिचयेत् सदा ॥
न द्रुह्येत् सर्व्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ।
न नक्तं किञ्चिदश्नीयात् रात्रौ ध्यानपरो भवेत् ॥
जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः ।
ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥
यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् ।
तद्व्रतं तस्य लुप्येत प्रायश्चित्ती भवेत् द्विजः ॥
तत्र यो जायते गर्भो न संस्पृश्यो द्बिजातिभिः ।
न हि वेदाधिकारोऽस्य तत्त्वमप्येवमेव हि ॥
अधः शयीत सततं सावित्रीजपतत्परः ।
शरण्यः सर्व्वभूतानां संविभागपरः सदा ॥
परिवादं मृषावादं निद्रालस्येऽपि वर्ज्जयेत् ।
एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥
मृगैः सह चरेद्बासं तैः सहैव च संवसेत् ।
शिलायां शर्करायां वा शयीत सुसमाहितः ॥
सद्यः प्रक्षालको वा स्यात् माससञ्चयिकोऽपि
वा ।
षण्मासनिचयो वा स्यात् समानिचय एव वा ॥
नक्तञ्चान्नं समश्नीयात् दिवा वाहृत्य शक्तितः ।
चतुःकालिकिको वा स्यात् स्याद्वा अष्टम-
कालिकः ॥
चान्द्रायणविघानैर्वा शुक्ले कृष्णे च वर्ज्जयेत् ।
पक्षे पक्षे समश्नीयात् यवागुं क्वथितां तथा ॥
पुष्पमूलफलैर्वापि केवलैर्व्वर्त्तयेत् सदा ।
स्वाभाविकैः स्वयं शीर्णैर्व्वैखानसमते स्थितः ॥
भूमौ वा परिवर्त्तेत तिष्ठेद्वा प्रपदैर्दिनम् ।
स्थानासनाभ्यां विहरेत् न क्वचिद्धैर्य्यमुत्सृजेत् ॥
ग्रीष्मे पञ्चतपाश्च स्याद्वर्षास्वभ्रावकाशिकः ।
आर्द्रवासास्तु हेमन्ते क्रमशो वर्त्तयंस्तपः ॥
उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् ।
एकपादेन तिष्ठेत मरीचीर्वा पिबेत् सदा ॥
पञ्चाग्निधूमपो वा स्यादुष्मपः सोमपोऽथवा ।
पयः पिबेत् शुक्लपक्षे कृष्णपक्षे तु गोमयम् ॥
शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर्वा वर्त्तयेत्सदा ।
योगाभ्यासरतो वा स्याद्रुद्राध्यायी भवेत् सदा ॥
पृष्ठ ४/३३५
अथर्व्वशिरसोपेतो वेदान्ताभ्यासतत्परः ।
यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः ॥
कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् ।
अथवाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः ॥
अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ।
तापसेष्वव विप्रेषु यात्रिकं भैक्षमाहरेत् ॥
गृहमेधिषु चान्येषु द्बिजेषु वनवासिषु ।
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् ॥
प्रतिगृह्य पुटेनैव पाणिना सकलेन वा ।
विविधाश्चोपनिषध आत्मसंसिद्धये जपेत् ॥
विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ।
महाप्रस्थानिकञ्चासौ कुर्य्यादनशनन्तथा ॥
अग्निप्रवेशमन्यद्बा ब्रह्मार्पणविधौ स्थितः ॥
ये तु सम्यगिममाश्रमं शिव-
माश्रयन्त्यशिवपुञ्जनाशनम् ।
ते विशन्ति पदमैश्वरं परं
यान्ति चैव जगतोऽस्य संस्थितिम् ॥”
इति कूर्म्मपुराणे उपविभागे २६ अध्यायः ॥
अन्यत् विष्णुपुराणे ३ अंशे ९ अध्याये द्रष्टव्यम् ॥

वानरः, पुं, स्त्री, (वा विकल्पितो नरः । यद्बा,

वानं वने भवं फलादिकं रातीति । रा + कः ।)
स्वनामख्यातपशुः । वाँदर इति भाषा । तत्प-
र्य्यायः । कपिः २ प्लवङ्गः ३ प्लवगः ४ शाखा-
मृगः ५ वलीमुखः ६ मर्कटः ७ कीशः ८
वनौकाः ९ । इत्यमरः ॥ मर्कः १० प्लवः ११
प्रवङ्गः १२ प्रवगः १३ प्लवङ्गमः १४ प्रवङ्गमः
१५ गोलाङ्गूलः १६ कपित्थास्यः १७ दधिशोणः
१८ हरिः १९ तरुमृगः २० नगाटनः २१
झम्पी २२ झम्पारुः २३ कलिप्रियः २४ । इति
शब्दरत्नावली ॥ किखिः २५ शालावृकः २६
इति जटाधरः ॥ (एतद्धनने प्रायश्चित्तं यथा,
मनुः । ११ । १३६ ।
“हत्वा हंसं वलाकाञ्च वकं बर्हिणमेव ।
वानरं श्येनभासौ च स्पर्शयेत् ब्राह्मणाय
गाम् ॥”)

वानरप्रियः, पुं, (वानराणां प्रियः ।) क्षीरिवृक्षः ।

इति रत्नमाला ॥

वानराक्षः, पुं, (वानराणामक्षिणीव अक्षिणी

यस्य ।) वनच्छागः । इति हारावली ॥

वानराघातः, पुं, (वानराणामाघातो यत्र ।)

लोध्रवृक्षः । इति शब्दचन्द्रिका ॥

वानरी, स्त्री, (वानरस्य स्त्री । ङीष् ।) मर्कटी ।

(यथा, कथासरित्सागरे । १२३ । ६२ ।
“अथावतीर्य्य वृक्षात् तौ वानरो वानरीच सा ।
अवतीर्णस्य मे पादावगृह्णीतावुभावपि ॥”)
शूकशिम्बी । इति शब्दरत्नावली ॥ (वानर-
स्येयमिति । वानर + अण् + ङीष् । वानर-
सम्बन्धिनी । यथा, महानाटके ।
“सुग्रीवे करुणा न सा हि करुणा लभ्या धरा
वानरी ।
मय्येषा करुणा तवैव भविता नो वा भवेत्
कुत्रचित् ॥”)

वानरेन्द्रः, पुं, (वानराणामिन्द्रः ।) सुग्रीवः । इति

शब्दरत्नावली ॥

वानलः, पुं, वावयः । इति शब्दचन्द्रिका ॥ कृष्ण-

वावुइ इति ख्यातः ॥

वानस्पत्यः, पुं, (वनस्पतौ भवः । वनस्पति +

“दित्यदित्यादित्येति ।” ४ । १ । ८५ । ण्यः ।)
पुष्पजातफलवृक्षः । स तु आम्रजम्ब्वादिः ।
इत्यमरः ॥ (वनस्पतीनां समूहः । “दित्य-
दित्येति ।” ण्यः । वनस्पतिसमूहे, क्ली । इति
काशिका ॥ वनस्पतिजाते, त्रि । यथा, वाज-
सनेयसंहितायाम् । १ । १४ ।
“अद्रिरसि वानस्पत्यः ।”
“हे उदूखल त्वं यद्यपि वानस्पत्यः दारुमय-
स्तथापि दृढत्वात् अद्रिरसि ।” इति तद्भाष्ये
महीधरः ॥ यथाच, महाभारते । ३ । १२१ । ४ ।
“तस्य सप्तसु यज्ञेषु सर्व्वमासीद्धिरन्मयम् ।
वानस्पत्यञ्च भौमञ्च यद्द्रव्यं नियतं मखे ।
चषालयूपचमसाः स्थाल्यः पात्र्यः स्रुचः
स्रुवाः ॥”)

वाना, स्त्री, वर्त्तिकापक्षी । इति जटाधरः ॥

वानायुः, पुं, देशविशेषः । स तु भारतवर्षस्य

उत्तरपश्चिमे वर्त्तते । इति शब्दरत्नावली ॥

वानायुजः, पुं, (वनायौ देशविशेषे जायते इति ।

जन् + डः ।) वनायुदेशोत्पन्नघोटकः । इत्य-
मरः ॥

वानीरः, पुं, वेतसवृक्षः । इत्यमरः ॥ वाञ्जलु इति

ख्यातवृक्षश्च । तत्पर्य्यायः । वृत्तपुष्पः २ शाखालः
३ जलवेतसः ४ व्याधिघातः ५ परिव्याधः ६
नादेयः ७ जलसम्भवः ८ । अस्य गुणाः ।
तिक्तत्वम् । शिशिरत्वम् । रक्षोघ्नत्वम् । व्रण-
शोधनत्वम् । पित्तास्रकफदोषनाशित्वम् ।
संग्राहित्वम् । कषायत्वञ्च । इति राजनिर्घण्टः ॥

वानीरकः, पुं, (वानीर इव प्रतिकृतिः । इवार्थे

कन् ।) मुञ्जतृणम् । इति राजनिर्घण्टः ॥

वानीरजं, क्ली, कुष्ठम् । इति राजनिर्घण्टः ॥

वानेयं, क्ली, (वने जले भवम् । वन + ढञ् ।)

कैवर्त्तिमुस्तकम् । इत्यमरः ॥

वान्तः, त्रि, वमितवस्तु । वमधातोः कर्म्मणि

क्तप्रत्ययेन निष्पन्नः ॥ (यथा, साहित्यदर्पणे ।
“कृतप्रवृत्तिरन्यार्थे कविर्वान्तं समश्नुते ॥”)

वान्तादः, पुं, (वान्तं अत्तीति । अद् + अण् ।)

कुक्कुरः । इति त्रिकाण्डशेषः ॥

वान्तिः, स्त्री, (वम् + क्तिन् ।) वमनम् । वाँति

इति भाषा । यथा, --
“वान्तिरुल्लेखनं छर्द्दिर्वमनं वमथुर्व्वमिः ॥”
इति रत्नमाला ॥

वान्तिहृत्, पुं, (वान्तिं हरतीति । हृ + क्विप् ।)

लौहकण्टकवृक्षः । इति शब्दचन्द्रिका ॥ मयना
इति भाषा ॥

वान्तिदा, स्त्री, (वान्तिं वमनं ददातीति । दा +

कः । टाप् ।) कटुकीवृक्षः । इति शब्द-
चन्द्रिका ॥

वान्या, स्त्री, (वनानां समूह इति । वन + यत् ।

टाप् ।) वनसमूहः । इति शब्दरत्नावली ॥

वापः, पुं, वपनम् । वपधातोर्घञ्प्रत्ययेन निष्पन्नः ॥

(यथा, महाभारते । ३ । ३४ । १९ ।
“कालं प्रतीक्षष्व सुखोदयस्य
पङ्क्तिं फलानामिव बीजवापः ॥”
मुण्डनम् । यथा, मनौ । ११ । १०९ ।
“उपपातकसंयुक्तो गोघ्नो मांसं यवान् पिबेत् ।
कृतवापो वसेद्गोष्ठे चर्म्मणा तेन संवृतः ॥”
उप्यते अस्मिन्निति । वप् + अधिकरणे घञ् ।
क्षेत्रं इति । ५ । १ । ४५ । पाणिनीयसूत्रे भट्टोजि-
दीक्षितः ॥ तन्त्वादेर्वयनं वापदण्डादिदर्शनात् ॥)

वापकः, त्रि, वपनकारयिता । ञ्यन्तवपधातोः

कर्त्तरि णकप्रत्ययेन निष्पन्नः ॥

वापदण्डः, पुं, (वापाय वपनाय दण्डः ।) वप-

नार्थदण्डः । वेँयु इति भाषा । तत्पर्य्यायः ।
वेमा २ । इत्यमरः ॥ वेम ३ वेमः ४ वायदण्डः
५ । इति भरतः ॥

वापिः, स्त्री, (उप्यते पद्मादिकमस्यामिति । वप्

+ “वसिवपियजिराजिव्रजीति ।” उणा० ४ ।
१२४ । इति इञ् ।) वापी । इति भरतद्विरूप-
कोषः ॥

वापितं, त्रि, (वप् + णिच् + क्तः ।) बीजाकृतम् ।

मुण्डितम् । इति मेदिनी । ते, १५० ॥ धान्य-
विशेषे, क्ली । वाओया धान इति भाषा । तस्य
गुणः ।
“वापितं गुरु तद्धान्यं किञ्चिद्धीनमवापितम् ॥”
इति राजवल्लभः ॥

वापी, स्त्री, (वापि + कृदिकारादिति ङीष् ।)

दीघिका । इत्यमरः । १ । १० । २८ ॥ उप्यते
पद्मादिकं अस्याम् । वाप्यां वापिरपि स्मृता ।
इति द्विरूपकोषः ॥ इति तट्टीकायां भरतः ॥ * ॥
तस्या लक्षणं यथा । नव्यवर्द्धमानधृतो वशिष्ठः ।
शतेन धनुर्भिः पुष्करिणी । त्रिभिः शतै-
र्दीर्घिका । चतुर्भिर्द्रोणः । पञ्चभिस्तडागः ।
द्रोणाद्दशगुणा वापी । तेन चतुर्द्दिक्षु पञ्चत्रिंश-
द्धस्तान्यूनतायां द्वादशशतहस्तान्तरान्यूनत्वेन
दीर्घिका । चतुर्द्दिक्षु चत्वारिंशद्धस्तान्यूनतायां
षोडशशतहस्तान्तरान्यूनत्वेन द्रोणः । चतु-
र्द्दिक्षु त्रिंशदधिकशतहस्तान्यूनतायां षोडश-
सहस्रहस्तान्तरान्यूनत्वेन वापी । इति जला-
शयोत्सर्गतत्त्वम् ॥ * ॥ तत्खननफलं यथा, --
“यो वापीमथवा कूपं देशे वारिविवर्ज्जिते ।
खानयेत् स दिवं याति बिन्दौ बिन्दौ शतं
समाः ॥”
इति कल्पतरौ वायुपुराणम् ॥
तज्जलगुणाः ।
“याप्यं गुरु कटु क्षारं पित्तलं कफवातजित् ।”
इति राजवल्लभः ॥
तत्खनने दिङ्निषेधो यथा, --
“वापीकूपतडागं वा प्रासादं वा निकेतनम् ।
न कुर्य्याद्वृद्धिकामस्तु अनलानिलनैरृते ॥
पृष्ठ ४/३३६
आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्म्मकृत् ।
वायव्यां बलवित्तञ्च पीयमाने जले प्रिये ॥
स्थानस्य पावके भागे वापीकूपतडागकम् ।
अग्निदाहं सदा कुर्य्यात् समानुषचतुष्पदाम् ॥
नैरृते पीयमानन्तु आत्मना दुःखितो भवेत् ।
कन्यापि तज्जलं पीत्वा पतिं गृह्णाति कामतः ॥
इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥
तत्करणफलं यथा, --
शर्म्मिल उवाच ।
“तडागोदकवापीनां कृतानामिह यत् फलम् ।
विशेषेण पितृश्रेष्ठ वक्तुमर्हस्यशेषतः ॥
यम उवाच ।
धर्म्मस्यार्थस्य कामस्य यशसश्च द्बिजोत्तम ।
तडागं सुप्रभूताम्बु परमायतनं स्मृतम् ॥
देवताः पितरो नागा गन्धर्व्वा यक्षराक्षसाः ।
पशुपक्षिमनुष्याश्च संश्रयन्ति जलाशयम् ॥
कृत्स्नं तारयते वंशं पश्य खाते जलाशये ।
गावः पिबन्ति पानीयं मनुष्याः पशवस्तथा ॥
शरदृतौ तडागेषु सलिलं यस्य तिष्ठति ।
अग्निष्टोमफलं तस्य प्रवदन्ति मनीषिणः ॥
येषां शिशिरकाले तु पानीयं प्रतितिष्ठति ।
वाजपेयातिसत्राभ्यां फलं बिन्दन्ति मानवाः ॥
वसन्ते चैव ग्रीष्मे तु सलिलं यस्य तिष्ठति ।
राजसूयाश्वमेधाभ्यां स फलं समुपाश्नुते ॥
तडागं सर्व्वसत्त्वानां जीवनन्तु दिवानिशम् ।
तस्मात् सर्व्वात्मना वत्स तडागमिह कार-
येत् ॥
कृत्स्नं हि तारयेद्बंशं पुरुषस्य न संशयः ।
सावतारः कृतः कूपः सम्प्रभूतजलस्तथा ॥
यस्य स्वादुजलं कूपे पिबन्ति सततं जनाः ।
स नरो विरजो लोके देववद्दिवि मोदते ॥
पीत्वैवेक्षुरसं क्षीरं दधि मधु सुरासवम् ।
तावत् पिपासा नापैति यावत्तोयं न पीयते ॥
जीवन्ति चान्नरहिता दिवसानि बहून्यपि ।
तृषितस्तोयरहितो दिनमेकं न जीवति ॥
तस्माद्ददाति यो नित्यं पानीयं प्राणिनामिह ।
स ददाति नरः प्राणान् माभूत्ते ह्यत्र संशयः ॥
प्राणदानात् परं नाम नान्यद्दानं हि विद्यते ।
तस्माद्वापीश्च कूपांश्च तडागानि च कार-
येत् ॥
सवृक्षाणि ह विप्रर्षे यदीच्छेत् श्रियमात्मनः ।
शुष्कं परनिपानन्तु यः कारयति शक्तितः ।
सन्तारयति भूयोऽपि द्विगुणं तस्य वै फलम् ॥”
इति वह्निपुराणे तडागवृक्षप्रशंसानामाध्यायः ॥

वापीहः, पुं, (वापीं जहातीति । हा त्यागे + कः ।

पाने वापीजलवर्ज्जनादस्य तथात्वम् ।) चातक-
पक्षी । इति त्रिकाण्डशेषः ॥

वाप्यं, क्ली, (वाप्यां भवमिति । वापी + “दिगा-

दिभ्यो यत् ।” ४ । ३ । ५४ । इति यत् ।) कुष्ठौ-
षधम् । इत्यमरः । १ । ४ । १२६ ॥ वापीभवे,
त्रि ॥ (यथा, सुश्रुते सूत्रस्थाने ४५ अध्याये ।
“ताडागं वातलं स्वादु कषायं कटुपाकि च ।
वातश्लैष्महरं वाप्यं सक्षारं कटुपित्तलम् ॥”
वप् + ण्यत् ।) वपनीये च, त्रि ॥

वामं, क्ली, (वा + “अर्त्तिस्तुसुहुसृधृक्षीति ।”

उणा० १ । १३९ । इति मन् ।) धनम् । इति
मेदिनी । मे, २९ ॥ वास्तूकम् । इति जटाधरः ॥

वामः, त्रि, (वमति वम्यते वेति । वम उद्गिरणे +

“ज्वलितिकसन्तेभ्यो णः ।” ३ । १ । १४० । इति
णः । यद्वा, वातीति । वा गतिगन्धनयोः +
“अर्त्तिस्तुसुहुसृधृक्षिक्षुभायावापदीति । उणा०
१ । १३९ । इति मन् ।) वल्गुः । (यथा,
रघौ । ७ । ५७ ।
“स दक्षिणं तूणमुखेन वामं
व्यापारयन् हस्तमलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुः
मौर्व्वीव बाणान् सुषुवे रिपुघ्नान् ॥”)
प्रतीपः । (यथा, वैराग्यशतके । ५३ ।
“दुःखेनोपार्ज्ज्यन्ते पाल्यन्ते प्रत्यहञ्च लाल्यन्ते ।
वामाः स्त्रियो विमूढैरुपभुञ्जानाः सुखं विगु-
णम् ॥”
यथाच, साहित्यदर्पणे । १० ।
“वामा यूयमहो विडम्बरसिकः कीदृक् स्मरो
वर्त्तते ॥”)
सव्यः । इत्यमरमेदिनीकारौ ॥ (यथा, राज-
तरङ्गिण्याम् । १ । २ ।
“भालं वह्निशिखाङ्कितं दधदधिश्रोत्रं वहन्
सम्भृत-
क्रीडत् कुण्डलिजृम्भितं जलधिजच्छायाच्छ-
कण्ठच्छविः ।
वक्षो बिभ्रदहीनकञ्चुकचितं बद्धाङ्गनार्द्धस्य वो
भागः पुङ्गवलक्षणोऽस्तु यशसे वामोऽथवा
दक्षिणः ॥”)
अधमः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥
वामहस्तेन जलपानभोजननिषेधो यथा ।
हारीतः ।
“न पिबेन्न च भुञ्जीत द्बिजः सव्येन पाणिना ।
नैकहस्तेन च जलं शूद्रेणावर्ज्जितं पिबेत् ॥”
इति आह्निकतत्त्वम् ॥
अपि च ।
“न वामहस्तेनोद्धत्य पिबेद्बक्त्रेण वा जलम् ।
नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥”
इति कौर्म्मे १५ अध्यायः ॥
“वामः कायो ब्राह्मणोऽपि मांसमद्यादिभुक्तये ।
कृतो मया मोहनाय चार्व्वाकादिप्रवर्त्तकः ॥”
इति कालिकापुराणे ७७ अध्यायः ॥
(वननीयः । यथा, ऋग्वेदे । ६ । ५३ । २ ।
“अभिनो नर्य्यं वसु वीरं प्रयतदक्षिणम् ।
वामं गृहपतिं नय ।”
“वामं वननीयम् ।” इति तद्भाष्ये सायणः ॥
वननीयं याचनीयं वनु याचने इत्यस्य प्रयोगो
ज्ञातव्यः ॥)

वामः, पुं, (वातीति । वा गतिगन्धनयोः + मन् ।)

हरः । (यथा, भागवते । ४ । ३ । ८ ।
“प्रजापतेस्ते श्वशुरस्य साम्प्रतं
निर्य्यापितो यज्ञमहोत्सवः किल ।
वयञ्च तत्राभिसराम वाम ! ते
यद्यर्थितामी विबुधा व्रजन्ति ॥”)
कामदेवः । पयोधरः । इति मेदिनी । मे, २९ ॥
(श्रीकृष्णस्य भद्रागर्भोत्पन्नः पुत्त्रविशेषः । यथा,
भागवते । १० । ६१ । १७ ।
“संग्रामजित् बृहत्सेनः शूरप्रहरणोऽरिजित् ।
जयः सुभद्रो भद्राया वाम आयुश्च सत्यकः ॥”)

वामदृक् [श्], स्त्री, (वामा मनोहरा दृक् दृष्टि-

र्यस्याः ।) नारी । इति राजनिर्घण्टः ॥

वामदेवः, पुं, (वाम एव देवः ।) शिवः । इत्य-

मरः । १ । १ । ३४ ॥ (यथा, महाभारते ।
१३ । १७ । ७० ।
“वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ॥”
ऋषिप्रभेदः । यथा, पञ्चदश्याम् । ९ । ४५ ।
“आगामिप्रतिबन्धश्च वामदेवे समीरितः ।
एकेन जन्मना क्षीणो भरतस्य त्रिजन्मभिः ॥”)

वामनः, पुं, (वामयति वमति वा मदमिति ।

वम + णिच् + ल्युः ।) दक्षिणदिग्गजः । (यथा,
भागवते । ५ । २० । ३९ ।
“तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिल-
जगद्गुरुणा विनिवेशिता ये द्विरदपतयः
ऋषभः पुष्करचूडो वामनोऽपराजित इति
सकललोकस्थितिहेतवः ॥”) ह्रस्वः । इत्य-
मरः । २ । ६ । ४६ ॥ (यथा, रघौ । १९ । ५१ ।
“व्योमपश्चिमकलास्थितेन्दु वा
पङ्कशेषमिव धर्म्मपल्वलम् ।
राज्ञि ! तत्कुलमभूत् क्षयातुरे
वामनार्च्चिरिव दीपभाजनम् ॥”
यथाच तत्रैव । १ । ३ ।
“प्रांशुलभ्ये फले लोभादुद्वाहुरिव वामनः ॥”
अङ्कोठवृक्षः । हरिः । इति मेदिनी । ने, १२९ ॥
(यथा, महाभारते । १३ । १४९ । ३० ।
“उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः ॥”
शिवः । यथा, महाभारते । १३ । १७ । ७०
“वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ॥”
अश्वभेदः । यथा, अश्ववैद्यके । ३ । १५३ ।
“एकेनाङ्गेन हीनेन भिन्नेन च विशेषतः ।
यमजं वाजिनं विन्द्याद्वामनं वामनाकृतिम् ॥”
दनोः पुत्त्रभेदः । यथा, हरिवंशे । ३ । ८२ ।
“अयोमुखः शम्बरश्च कपिलो वामनस्तथा ॥”
भुजङ्गभेदः । यथा, महाभारते । १ । ३५ । ६ ।
“कालियो मणिनागश्च नागश्चापूरणस्तथा ।
नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥”
गरुडवंशीयः पक्षिविशेषः । यथा, महाभारते ।
५ । १०१ । १० ।
“पङ्कजिद्वज्रनिष्कुम्भो वैनतेयोऽथ वामनः ।
वातवेगो दिशाचक्षुर्निमिषोऽनिमिषस्तथा ॥”
हिरण्यगर्भस्य सुतभेदः । यथा, हरिवंशे
२५३ । ६ ।
“गार्गः पृथुस्तथैवाग्र्यो जान्यो वामन एव च ॥”
पृष्ठ ४/३३७
क्रौञ्चद्वीपस्थपर्व्वतविशेषः । यथा, महाभारते ।
६ । १२ । १७ -- १८ ।
“कौञ्चद्वीपे महाराज ! क्रौञ्चो नाम महा-
गिरिः ।
क्रौञ्चात्परो वामनको वामनादन्धकारकः ॥
अन्धकारात्परो राजन् ! मैनाकः पर्व्वतोत्तमः ।
मैनाकात्परतो राजन् ! गोविन्दो गिरि-
रुत्तमः ॥”
तीर्थभेदः । यथा, महाभारते । ३ । ८४ । १२२ ।
“ततस्तु वामनं गत्वा सर्व्वपापप्रमोचनम् ॥”
महापुराणान्यतमः । यथा, देवीभागवते । १ ।
३ । ७ ।
“अयुतं वामनाख्यञ्च वायव्यं षट् शतानिच ।
चतुर्व्विंशतिसंख्यातः सहस्राणि तु शौनक ! ॥”)
विष्णोः पञ्चमावतारः । तस्य प्रादुर्भावो यथा ।
श्रीसदाशिव उवाच ।
“प्रह्नादस्य सुतो यज्ञे विरोचन इतीरितः ।
तस्य पुत्त्रो महाबाहुर्बलिर्वैश्वानरप्रभः ॥
स तु धर्म्मविदां श्रेष्ठः सत्यशंसी जितेन्द्रियः ।
हरेः प्रियतमो भक्तो नित्यं धर्म्मरतः शुचिः ॥
स जित्वा सकलान् देवान् सेन्द्रांश्च समरुद्ग-
णान् ।
त्रिलोकान् स्ववशे स्थाप्य राज्यं चक्रे महाबलः ॥
इन्द्रादित्रिदशास्तस्य किङ्कराः समुपस्थिताः ।
भ्रष्टराज्यं सुरपतिं दृष्ट्वा तस्य पितार्द्दितः ॥
कश्यपो भार्य्यया सार्द्धं तपस्तेपे हरिं प्रति ।
अदित्या सह धर्म्मात्मा पयोव्रतसमन्वितः ॥
अर्च्चयामास देवेशं पद्मनाभं जनार्द्दनम् ।
ततो वर्षसहस्राणि तेन संपूजितो हरिः ॥
तथैवाविरभूत्तस्य देव्या सह सनातनः ।
तं दृष्ट्वा जगतामीशं हर्षनिर्भरचेतसा ॥
पत्न्या सह नमस्कृत्य तुष्टाव च द्बिजोत्तमः ॥
कश्यप उवाच ।
नमो नमस्ते लक्ष्मीश ! सर्व्वज्ञ जगदीश्वर ।
सर्व्वात्मन् सर्व्वदेवेश ! सृष्टिसंहारकारक ॥
इत्यादिस्तुतिभिः सम्यक् स्तूयमानो महर्षिणा ।
प्राह गम्भीरया वाचा परितुष्टो जनार्द्दनः ॥
सन्तुष्टोऽस्मि द्विजश्रेष्ठ ! त्वया भक्त्या समर्च्चितः ।
वरं वृणीष्व भद्रं ते करोमि तव वाञ्छितम् ॥
ततः प्राह हृषीकेशं भार्य्यया सह कश्यपः ।
पुत्त्रत्वं मम देवेश संप्राप्य त्रिदशां हितम् ॥
कुरुष्व बलिना देव त्रैलोक्यं निर्ज्जितं बलात् ।
इन्द्रस्यावरजो भूत्वा उपेन्द्र इति नामतः ॥
येन केनात्ममार्गेण बलिं निर्ज्जित्य मायया ।
त्रैलोक्यं मम पुत्त्राय देहि शक्राय शाश्वतम् ॥
इत्युक्तस्तेन विप्रेण तथेत्याह जनार्द्दनः ।
संस्तूयमानस्त्रिदशैस्तत्रैवान्तरधीयत ॥
एतस्मिन्नन्तरे काले कश्यपस्य महात्मनः ।
अदित्या गर्भमापेदे भगवान् भूतभावनः ॥”
इति पाद्मोत्तरखण्डे ४८ अध्यायः ॥
श्रीशिव उवाच ।
“अथ वर्षसहस्रान्ते सर्व्वलोकमहेश्वरम् ।
अदितिर्जनयामास वामनं विष्णुमच्युतम् ॥
श्रीवत्सकौस्तुभोरस्कं पूर्णेन्दुसदृशद्युतिम् ।
सुन्दरं पुण्डरीकाक्षं अतिखर्व्वतरं हरिम् ॥
वटुवेशधरं देवं सर्व्ववेदान्तगोचरम् ।
मेखलाजिनदण्डादिचिह्नेनाङ्कितमीश्वरम् ॥
तं दृष्ट्वा देवताः सर्व्वे शतक्रतुपुरोगमाः ।
स्तुत्व महर्षिभिः सार्द्धं नमश्चक्रुर्म्महौजसः ॥
ततः प्रसन्नो भगवान् प्रोवाच सुरसत्तमान् ।
किं कर्त्तव्यं मया वाद्य तद्ब्रवीत सुरोत्तमाः ॥
ततः प्रहृष्टास्त्रिदशास्तमूचुः परमेश्वरम् ।
अस्मिन् काले बलेर्यज्ञं वर्त्तते मधुसूदन ॥
प्रथमं दानकालोऽयं तस्य दैत्यपतेः प्रभो ।
याचित्वा त्रिदिवं लोकं ततस्तं दातुमर्हसि ॥
इत्युक्तस्त्रिदशैः सर्व्वैराजगाम बलिं हरिः ।
यागदेशे समासीनमृषिभिः सार्द्धमक्षयैः ॥
अभ्यागतं वटुं दृष्ट्वा सहसोत्थाय दैत्यराट् ।
अभ्यागतं स्वयं विष्णुं महाहर्षसमन्वितः ॥
पूजयामास विधिना निवेश्य कुसुमासने ।
प्रणिपत्य नमस्कृत्य प्राह गद्गदया गिरा ॥
धन्योऽस्मि कृतकृत्योऽस्मि सफलं जीवितं मम ।
त्वामर्च्चयित्वा विप्रेन्द्र ! किं करोमि तव प्रियम् ॥
आगतोऽस्मि यदर्थं त्वं मामुद्दिश्य द्विजोत्तम ।
तत् प्रयच्छामि ते शीघ्रं ब्रूहि वेदविदां वर ॥
ततः प्रहृष्टमनसा तमुवाच महीपतिम् ।
शृणु राजेन्द्र ! वक्ष्यामि ममागमनकारणम् ॥
अग्निकुण्डस्य पृथिवीं देहि दैत्यपते मम ।
मम त्रिविक्रमं पादं महीं संदातुमर्हसि ॥
सर्व्वेषामेव दानानां भूमिदानमनुत्तमम् ।
यो ददाति महीं राजन् विप्रायाकिञ्चनाय वै ॥
अङ्गुष्ठमात्रमथवा स भवेत् पृथिवीपतिः ।
न भूमिदानसदृशं पवित्रमिह विद्यते ॥
तस्माद्भूमिं महीपाल प्रयच्छ त्रैपदं मम ।
एतदल्पमहीं दातुं मा विशङ्क महीपते ॥
जगत्त्रयप्रदानन्तत् मम भूप भविष्यति ।
ततः प्रहृष्टवदनस्तथेत्याह महीपतिः ॥
तस्मै महीप्रदानन्तु कर्त्तुं मेने विधानतः ।
तं दृष्ट्वा दैत्यराजानं तदा तस्य पुरोहितः ॥
उशना अब्रवीद्बाक्यं मा राजन् दीयतां मही ।
एष विष्णुः परेशो यो देवैः संप्रार्थितो नृप ! ॥
वञ्चयित्वा महीं सर्व्वां ततः प्राप्तुमिहागतः ।
तस्मान्मही न दातव्या तस्मै राजन् महात्मने ॥
अन्यमर्थं प्रयच्छस्व वचनान्मम भूपते ! ।
ततः प्रहस्य राजासौ तं गुरुं प्राह धैर्य्यतः ॥
प्रीतये वासुदेवस्य पुण्यं सर्व्वं कृतं मया ।
अद्य धन्योऽस्म्यहं विष्णुः स्वयमेवागतो यदि ॥
तस्यार्पयामि राज्यं हि जीवितञ्च महन्मम ।
तस्मादस्मै प्रयच्छामि त्रीन् लोकानपि माचिरम् ॥
इत्युक्त्वा भूपतिस्तस्य पादौ प्रक्षाल्य भक्तितः ।
वाञ्छितां प्रददौ भूमिं वारिपूर्ब्बं विधानतः ॥
परिणीय नमस्कृत्य दत्त्वा वै दक्षिणां वसु ।
उवाच तं वटुं विप्रं प्रहर्षेणान्तरात्मना ॥
धन्योऽस्म्यनुगृहीतोऽस्मि तव दत्त्वा महीं द्बिज ।
यथेष्टं तव विप्रेन्द्र तद्गृहाण महीमिमाम् ॥
पञ्चाशत्कोटिविस्तीर्णां सकाननमहीधराम् ।
ससागराञ्च सद्वीपां सदेवासुरमानुषाम् ॥
पादेनैकेन पुरुषो विक्रम्य मधुसूदनः ।
उवाच तं दैत्यराजं किं करोमीति शाश्वतम् ॥
तत्र त्रैविक्रमं रूपमीश्वरस्य महौजसः ।
सम्मातुमपि देवानामृषीणाञ्च महात्मनाम् ॥
न वक्तुमपि शक्यं स्यात् ब्रह्मणः शङ्करस्य च ।
तत्पदं पृथिवीं सर्व्वामाक्रम्य गिरिजे शुभे ॥
अतिरिक्तं समभवत् शतयोजनमायतम् ।
दिव्यं चक्षुर्ददौ तस्मै दैत्यराज्ञे सनातनः ॥
तस्मै सन्दर्शयामास स्वकं रूपं जनार्द्दनः ।
तद्विश्वरूपं देवस्य दृष्ट्वा दैत्येश्वरो बलिः ॥
प्रहर्षमतुलं लेभे सानन्दाश्रुपरिप्लुतः ।
दृष्ट्वा देवं नमस्कृत्य स्तुत्वा स्तुतिभिरेव च ॥
प्राह गद्गदया वाचा प्रहर्षेणान्तरात्मना ।
धन्योऽस्मि कृतकृत्योऽस्मि त्वां दृष्ट्वा परमेश्वरम् ॥
लोकत्रयं ममैवैतत् गृहाण मघुसूदन ।
अथ सर्व्वेश्वरो विष्णुर्द्वितीयं पदमव्ययम् ॥
ऊर्द्ध्वे प्रसारयामास ब्रह्मलोकान्तमच्युतः ।
सनक्षत्रग्रहोपेतं सर्व्वदेवसमावृतम् ॥
पादेनापरिपूर्णोऽभूदच्युतः स शुभानने ।
ततः पितामहो दृष्ट्वा चक्रपद्मादिचिह्नितम् ॥
श्रीपादं देवदेवस्य हर्षसंभ्रमचेतसा ।
धन्योऽस्मीति वदन् ब्रह्मा गृहीत्वा स्वं कम-
ण्डलुम् ॥
भक्त्या प्रक्षालयामास तत्र संस्थितवारिणा ।
अक्षय्यमभवत्तोयं तस्य विष्णोः प्रभावतः ॥
तत्तीर्थं मेरुशिखरे प्रापतद्विमलं जलम् ।
जगतः पावनार्थाय चतुर्द्दिक्षु प्रवाहितम् ॥
सीता चालकनन्दा च वङ्क्षुर्भद्रा यथाक्रमात् ॥
प्रसङ्गादिदमाख्यातं गङ्गाजन्म ह्यनुत्तमम् ॥
ततो नारायणः श्रीमान् बलेर्दैत्यपतेः प्रभुः ।
रसातलं शुभं लोकं प्रददौ भक्तवत्सलः ॥
सर्व्वेषां दानवानाञ्च नागानां यादसाम्पतेः ।
राजानञ्च बलिञ्चक्रे यावदाहूतसंप्लवम् ॥
प्रतिगृह्य बलेर्लोकान् वटुवेशेन दैत्यहा ।
महेन्द्राय ददौ प्रीत्या काश्यपिर्व्विष्णुरव्ययः ॥
ततो देवाः सगन्धर्व्वा ऋषयश्च महौजसः ।
तुष्टुवुः स्तुतिभिर्दिव्यैः पूजयामासुरच्युतम् ॥
संक्षिप्य तन्महद्रूपं तेषां सन्दर्शनाय वै ।
संपूज्यमानस्त्रिदशैरन्तर्धानं ययौ हरिः ॥”
इति पाद्मोत्तरखण्डे ४९ अध्यायः ॥ * ॥
तदवतारप्रकारान्तरं यथा, --
नारद उवाच ।
“सांप्रतं भगवान् विष्णुस्त्रैलोक्याक्रमणं वपुः ।
करिष्यति जगत्स्वामी बलेर्बन्धनमीश्वरः ॥
तत् कथं पूर्ब्बकालेऽपि विभुरासीत् त्रिविक्रमः ।
कस्य वा बन्धनं विष्णुः कृतवांस्तच्च मे वद ॥
पुलस्त्य उवाच ।
श्रूयतां कथयिष्यामि योऽयं प्रोक्तस्त्रिविक्रमः ।
यस्मिन् काले सम्बभूव यञ्च वञ्चितवानसौ ॥
पृष्ठ ४/३३८
आसीत् धुन्धुरिति ख्यातः कश्यपस्यौरसः सुतः ।
दनुगर्भसमुद्भूतो महाबलपराक्रमः ॥
स समाराध्य वरदं ब्रह्माणं तपसासुरः ।
अवध्यत्वं सुरैः सर्व्वैः प्रार्थयत् स तु नारद ॥
तद्वरं तस्य च प्रादात् तपसा पङ्कजोद्भवः ।
परितुष्टः स च बली निर्ज्जगाम त्रिपिष्टपम् ॥
चतुर्थस्य कलेरादौ जित्वा देवान् सवासवान् ।
धुन्धुः शक्रत्वमकरोत् हिरण्यकशिपौ सति ॥
तस्मिन् काले स बलवान् हिरण्यकशिपुस्ततः ।
चचार मन्दरगिरौ दैत्यं धुन्धुं समाश्रितः ॥
ततोऽसुरा यथाकामं विहरन्ति त्रिपिष्टपे ।
ब्रह्मलोके च त्रिदशाः संस्थिता दुःखसंयुताः ॥
ततोऽमरान् ब्रह्मसदोनिवासिनः
श्रुत्वा च धुन्धुर्दितिजानुवाच ह ।
गच्छाम दैत्या वयमग्रजस्य
सदो विजेतुं त्रिदशान् सशक्रान् ॥
ते धुन्धुवाक्यन्तु निशम्य दैत्याः
प्रोचुर्न नो विद्यति लोकपाल ।
गतिर्यया याम पितामहाजिरं
सुदुर्गमोऽयं परतो हि मार्गः ॥
इतः सहस्रैर्ब्बहुयोजनाख्यै-
र्ल्लोको महर्नाम महर्षिजुष्टः ।
येषां हि नासापवनोदितेन
दह्यन्ति दैत्याः सहसेक्षितेन ॥
तेषां वचनमाकर्ण्य धुन्धुः प्रोवाच दानवान् ।
गन्तुकामः स सदनं ब्रह्मणो जेतुमीश्वरान् ॥
कथन्तु कर्म्मणा केन गम्यते दानवर्षभाः ।
कथं तत्र सहस्राक्षः संप्राप्तः सह दैवतैः ॥
ते धुन्धुना दानवेन्द्राः पृष्टाः प्रोचुर्वचोऽधिपम् ।
कर्म्म तन्न वयं विद्मः शुक्रस्तद्वेत्त्यसंशयम् ॥
दैत्यानां वचनं श्रुत्वा धुन्धुर्दैत्यपुरोहितम् ।
पप्रच्छ शुक्र किं कर्म्म कृत्वा ब्रह्मसदोगतिः ॥
ततोऽस्मै कथयामास दैत्याचार्य्यः कलिप्रियः ।
शक्रस्य चरितं श्रीमान् पुरा वृत्तरिपोः किल ॥
शक्रः शतन्तु पुण्यानां क्रतूनामजयत् पुरा ।
दैत्येन्द्र ! वाजिमेधानां तेन ब्रह्मसदो गतः ॥
तद्वाक्यं दानवपतिः श्रुत्वा शुक्रस्य वीर्य्यवान् ।
यष्टुं तुरगमेधानां चकार मतिमुत्तमाम् ॥
आमन्त्र्याहासुरगुरुं दानवांश्चाप्यनुत्तमान् ।
प्रोवाच यक्ष्येऽहं यज्ञैरश्वमेधैः सदक्षिणैः ॥
आहूयन्ताञ्च निधयश्चाज्ञाप्यन्ताञ्च गुह्यकाः ।
प्रयामो देविका यत्र गङ्गा प्राचीनवाहिनी ॥
सा हि पुण्या सरिच्छ्रेष्ठा सर्व्वसिद्धिकरी शिवा ।
जलं प्राचीनमासाद्य वाजिमेधान् यजामहे ॥
इत्थं सुरारिवचनं निशम्यासुरयाजकः ।
वाढमित्यब्रवीद्धृष्टो निधयः सन्दिदेश सः ॥
ततो धुन्धुर्देविकायाः प्राचीने पापनाशने ।
भार्गवेन्द्रेण शुक्रेण वाजिमेधाय दीक्षितः ॥
ततोऽग्निधूमेन मही सशैला
व्याप्ता दिशः खं विदिशश्च पूर्णाः ।
तेनोग्रगन्धेन दिवस्पृशेन
मरुद्ववौ ब्रह्मलोके महर्षे ॥
तं गन्धमाघ्राय सुरा विषण्णा
जानन्त धुन्धुं हयमेधदीक्षितम् ।
ततः शरण्यं शरणं जनार्द्दनं
जग्मुः सशक्रा जगतः परायणम् ॥
प्रणम्य वरदं देवं पद्मनाभं जनार्द्दनम् ।
प्रोचुः सर्व्वे सुरगणा भयगद्गदया गिरा ॥
भगवन् देवदेवेश ! चराचरपरायण !
विज्ञप्तिः श्रूयतां विष्णो सुराणामार्त्तिनाशन ! ॥
धुन्धुर्नाम्ना सुरपतिर्बलवान् बलवृंहितः ।
शुक्रस्य मतमास्थाय सोऽश्वमेधाय दीक्षितः ॥
शतं क्रतूनामिष्ट्वासौ ब्रह्मलोकं महासुरः ।
आरोढुमिच्छति बली विजेतुं त्रिदशानपि ॥
तस्मादकालहीनन्तु चिन्तयस्व जगद्गुरो ।
उपायं मखविध्वंसे भवामो येन निर्वृताः ॥
श्रुत्वा सुराणां वचनं भगवान्मधुसूदनः ।
दत्त्वाभयं महाबाहुः प्रेषयामास सोऽथ तान् ॥
विसृज्य देवताः सर्व्वा ज्ञात्वा जेतुं महासुरम् ।
वञ्चनाय मतिञ्चक्रे स धुन्धोरध्वरस्य वै ॥
ततः स कृत्वा भगवान् वामनं रूपमीश्वरः ।
देहं कृत्वा निरालम्बं काष्ठवद्देविकाजले ॥
क्षणान्मज्जंस्तथोन्मज्जन्मुक्तकेशो यदृच्छया ।
दृष्टोऽथ दैत्यपतिना दैत्यैश्चान्यैः सुरर्षिभिः ॥
ततः कर्म्म परित्यज्य यज्ञियं ब्राह्मणोत्तमाः ।
समुत्तारयितुं विप्रमद्रवन्त समाकुलाः ॥
सदस्या यजमानाश्च ऋत्विजश्च महौजसः ।
निमज्जमानमुद्धर्त्तुं सर्व्वे तं वामनं द्विजम् ॥
समुत्तार्य्य हसन्तस्ते पप्रच्छुः सर्व्व एव हि ।
किमर्थं पतितोऽसीह केन क्षिप्तोऽसि वा वद ॥
तेषामाकर्ण्य वचनं कम्पमानो मुहुर्मुहुः ।
प्राह धुन्धुपुरोगांस्तान् श्रूयतामत्र कारणम् ॥
ब्राह्मणो गुणवानासीत् प्रभास इति विश्रुतः ।
तस्य पुत्त्रद्वयं जातं मन्दप्रज्ञं सुदुःखितम् ॥
तस्य ज्येष्ठो मम भ्राता कनीयानवरस्त्वहम् ।
नेत्रभाल इति ख्यातो ज्येष्ठो भ्राता ततो-
ऽसुराः ॥
मम नाम पिता चक्रे इति भासोऽतिकौतुकात् ।
ततः कालेन महता आवयोः स पिता मृतः ॥
तस्यौर्द्धदेहिकं कृत्वा गृहमावां समागतौ ।
ततो मयोक्तः स भ्राता विभजामो गृहं वयम् ।
तेनोक्तो नैव भवतो विद्यते भाग इत्यहम् ॥
कुब्जवामनखञ्जानां क्लीवानां श्वित्रिणामपि ।
उन्मत्तानां तथान्धानां धनभागो न विद्यते ॥
एवमुक्तो मया सोऽथ किमर्थं पैतृकाद्गृहम् ।
धनार्द्धभागमर्हामि नाहं न्यायेन केन वै ॥
इत्युक्तवति वाक्येऽसौ भ्राता मे कोपसंयुतः ।
समुत्क्षिप्याक्षिपन्नद्यामस्यां मामिति कारणात् ॥
ममास्यां निम्नगायान्तु मध्ये च पुरतो गतः ।
कालः संवत्सराख्यस्तु युष्माभिरिह चोद्धृतः ।
के भवन्तश्च संप्राप्ताः सस्नेहा बान्धवा इव ॥
ते वामनवचः श्रुत्वा भार्गवा द्विजसत्तमाः ।
प्रोचुर्दैत्यपतिं सर्व्वे वामनार्थकरं वचः ॥
इति द्विजानां वचनं श्रुत्वा दैत्यपतिर्व्वचः ।
प्राह द्विज ददामीति यावदिच्छसि वै धनम् ॥
तद्वाक्यं दानवपतेः श्रुत्वा देवोऽथ वामनः ।
प्राहासुरपतिं धुन्धुं स्वार्थसिद्धिकरं वचः ॥
सोदरेणापि हि भ्रात्रा ह्रियते यस्य सम्पदः ।
तस्याक्षमस्य यद्दत्तं किमन्यो न हरिष्यति ॥
मम प्रमाणमालोक्य मामकञ्च क्रमत्रयम् ।
संप्रयच्छस्व दैत्येन्द्र नाधिकं रक्षितुं क्षमः ॥
इत्येवमुक्ते वचने महात्मा
विहस्य दैत्याधिपतिः सऋत्विक् ।
प्रादाद्द्विजेन्द्राय पदत्रयं तदा
यदा स नान्यत् जगृहे च किञ्चन ॥
क्रमत्रये तोयमवेक्ष्य दत्तं
महासुरेन्द्रेण विभुर्यशस्वी ।
चक्रे ततो लङ्घयितुं त्रिलोकीं
त्रिविक्रमं रूपमनन्तशक्तिः ॥
कृत्वा तु रूपं दितिजांश्च हत्वा
प्रणम्य चर्षीन् प्रथमक्रमेण ।
महीं महीध्रैः सहितां सहार्णवां
जहार रत्नाकरपत्तनैर्युताम् ॥
भुवं सनाकं त्रिदशाधिवासं
सोमार्कऋक्षैरभिमण्डितं नभः ।
देवो द्वितीयेन जगाम वेगात्
क्रमेण देवप्रियलोकमीश्वरः ॥
क्रमं तृतीयं न यदास्य पूरितं
तदातिकोपाद्दनुपुङ्गवस्य ।
पपात पृष्ठे भगवांस्त्रिविक्रमो
मेरुप्रमाणेन तु विग्रहेण ॥
पतता वासुदेवेन दानवोपरि नारद ! ।
त्रिंशद्योजनसाहस्री भूमिर्भूता घटीकृता ॥
ततो दैत्यं समुत्पात्य तस्यां प्रक्षिप्य वेगतः ।
वर्षसिक्ताभिवृष्ट्या तां गर्भभूमिमपूरयत् ॥
ततः स्वर्गं सहस्राक्षो वासुदेवप्रसादतः ।
सुराश्च सर्व्वे त्रैलोक्यमवापुर्निरुपद्रवाः ॥
भगवानपि दैत्येन्द्रं प्रक्षिप्य सिकतार्णवे ।
कालिन्द्यां रूपमाधाय तत्रैवान्तरधीयत ॥”
इति वामने ७५ अध्यायः ॥

वामनः, त्रि, (वामयतीति । वम + णिच् + ल्युः ।)

अतिक्षुद्रः । तत्पर्य्यायः । न्यङ् २ नीचः ३
खर्व्वः ४ ह्रस्वः ५ । इत्यमरः ॥ अनुच्चः ६
अनायतः ७ । इति जटाधरः ॥ (यथा, नैषधे ।
२२ । ५७ ।
“विधिस्तुषारर्त्तुदिनानि कर्त्तं
कर्त्तं विनिर्म्माति तदन्तभिन्नैः ।
ज्योत्स्नीर्न चेत् तत्प्रतिमा इमा वा
कथं कथं तानि च वामनानि ॥”)

वामनव्रतं, क्ली, (वामनदेवताकं व्रतम् ।) श्रवण-

द्वादशीकर्त्तव्यो वामनदेवस्य व्रतविशेषः ।
अथ श्रीवामनव्रतविधिः ।
“नत्वा गुरुमनुज्ञाप्य पश्चान्नियममाचरेत् ।
न हि सिद्धेद्गुरोर्भक्तिं नियमञ्च विना फलम् ॥”
नियममन्त्रः ।
“एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि ।
पृष्ठ ४/३३९
भोक्ष्ये श्रीवामनानन्त शरणागतवत्सल ॥” इति ॥
“एकादश्यां रजन्यांवा द्वादश्यां वार्च्चयेत्
प्रभुम् ।
स्वर्णरूप्यमये पात्रे ताम्रवंशमयेऽपि वा ॥
कुण्डिकां स्थापयेत् शार्श्वे छत्रिकापादुकास्तथा ।
शुभाञ्च वैणवीं यष्टिमक्षसूत्रं पवित्रकम् ॥
पुष्पैर्गन्धैः फलैर्धूपैः प्रदीपैश्चार्च्चयेद्धरिम् ।
नानाविधैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुडोदनैः ॥
जागरं निशि कुर्व्वीत गीतवादित्रनर्त्तनैः ।
एवमाराध्य देवेशं प्रभाते विमले सति ॥
आदावर्ध्यं प्रदातव्यं पश्चाद्देवं प्रपूजयेत् ।
नारिकेलेन शुभ्रेण दद्यादर्घ्यञ्च पूर्व्ववत् ॥”
तत्र मन्त्रः ।
“वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ।
गृहाणार्ध्यं मया दत्तं वामनाय नमोऽस्तु ते ॥”
वामनाय अर्घ्यं नमः ।
“मत्स्यं कूर्म्मं वराहञ्च नरसिंहञ्च वामनम् ।
रामं रामञ्च कृष्णञ्च क्रमात् द्वौ बुद्धकल्किनौ ॥
पादयोर्ज्जानुनोर्गुह्ये नाभ्यामुरसि कक्षयोः ।
भुजयोर्म्मूर्द्ध्नि सर्व्वाङ्गेष्वर्च्चयेदायुधानि च ॥
महापूजां ततः कृत्वा गोमहीं काञ्चनादिकम् ।
शक्त्याचार्य्याय दातव्यं ब्राह्मणेभ्यश्च मन्त्रतः ॥
ब्राह्मणश्चापि मन्त्रेण प्रतिगृह्णाति मन्त्रवित् ।
ददाति मन्त्रतो ह्येव दाता भक्तिसमन्वितः ॥”
तत्र दानमन्त्रः ।
“वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयम् ।
वामनश्च प्रतिग्राही तेन मे वामने रतिः ॥
वामनः प्रतिगृह्णाति वामनोऽपि ददाति च ।
वामनस्तारको द्बाभ्यां तेनेदं वामने नमः ॥”
इति ॥
“एवं कृत्वा विधानेन भोजनं पृषदाज्यकम् ।
पूर्व्वं दद्याद्ब्राह्मणेभ्यः पश्चाद्भुञ्जीत बन्धुभिः ॥
यद्वामनपुराणे च यद्भविष्योत्तरे व्रतम् ।
वामनस्योदितं तस्यानुसाराल्लिखितं त्विदम् ॥”
ब्रह्मवैवर्त्ते ।
“गृहीत्वा नियमं प्रातर्गत्वा नद्योश्च सङ्गमे ।
सौवर्णं वामनं कृत्वा सौवर्णमाषकेण वा ॥
यथाशक्त्याथ वित्तस्य कुम्भोपरि जगत्पतिम् ।
स्वर्णपात्रे स्थापयित्वा मन्त्रैरेतैश्च पूजयेत् ॥
ॐ वामनाय नमः पादौ कटिं दामोदराय च ।
उरू श्रीपतये गुह्यं कामदेवाय पूजयेत् ॥
पूजयेज्जगतां पत्युरुदरं विश्वधारिणे ।
हृदयं योगनाथाय कण्ठं श्रीपतये नमः ॥
मुखञ्च पङ्कजाक्षाय शिरः सर्व्वात्मने नमः ।
इत्थं संपूज्य वासोभिराच्छाद्य च जगद्गुरुम् ।
दद्यात् सुश्रद्धया चार्य्यं नारिकेलादिभिः फलैः ॥
ॐ नमो नमस्ते गोविन्द बुध श्रवणसंज्ञक ।
अघौघसङ्क्षयं कृत्वा प्रेतमोक्षप्रदो भव ॥”
इत्यर्घ्यमन्त्रः ॥
“छत्रोपानहगोदानं दद्यादत्र कमण्डलुम् ।
विशेषेण द्बिजाग्र्याय वामनः प्रीयतामिति ॥
दध्योदनसमायुक्तां वारिधानीं प्रदापयेत् ।
पूजयित्वा जगन्नाथं वामनः प्रीयतामिति ॥
यथाशक्त्या च दानानि द्विजाग्र्येभ्यः प्रदापयेत् ।
कुर्य्याज्जागरणं रात्रौ गीतशास्त्रसमन्वितम् ॥
श्रद्धया परया युक्तो निशामनिमिषेक्षणः ।
प्रभाते भोजयेद्विप्रान् द्वादश्यां पारणं ततः ।
कुर्य्यात् स्वयं श्रद्धया तत् सर्व्वं सफलतां व्रजेत् ॥”
तन्माहात्म्यञ्च तत्रैव ।
“एवं कृते तु कालेय व्रतेऽस्मिन् विजयादिने ।
न दुर्लभतरं किञ्चिदिह लोकेऽथवा परे ॥
फलमस्य व्रतस्योक्तं दत्त्वा पित्रोर्नरोत्तमः ।
वंशोद्धारकरो मुक्तिं याति पैत्र्यादृणादपि ॥
न पावनतरं किञ्चिदतः परमिहोच्यते ।
विजयाव्रततुल्यञ्च न परं परिपठ्यते ॥”
भविष्योत्तरे च ।
“समाप्ते तु व्रते तस्मिन् यत् पुण्यं तन्निबोध मे ।
चतुर्युगानि राजेन्द्र ! सप्तसप्ततिसङ्ख्यया ॥
प्राप्य विष्णुपुरं राजन् क्रीडते कालमक्षयम् ।
इहागत्य भवेद्राजा प्रतिपक्षभयङ्करः ॥
हस्त्यश्वरथयानानां दाता भोक्ता विमत्सरः ।
रूपसौभाग्यसम्पन्नो दोर्घायुर्निरुजो भवेत् ।
पुत्त्रपौत्त्रैः परिवृतो जीवेच्च शरदां शतम् ॥”
इति श्रीहरिभक्तिविलासे १५ विलासः ॥

वामनेत्रं, क्ली, (वर्णन्यासे वामं नेत्रं स्पृश्यं येन ।)

दीर्घेकारः । यथा, --
“ईस्त्रिमूर्त्तिर्म्महामाया लोलाक्षी वामलोच-
नम् ।”
इत्यादि वर्णाभिधानम् ॥
अपि च ।
“ईशो वैश्वानरस्थः शशधरविलसद्बामनेत्रेण
युक्तो
बीजन्ते द्वन्द्वमन्यद्विगलितचिकुरे कालिके ये
जपन्ति ।”
इति तन्त्रसारे महाकालविरचितं श्यामा-
स्तोत्रम् ॥ (वामचक्षुश्च ॥)

वामलूरः, पुं, (वामं यथा तथा लुनातीति । लू +

बाहुलकात् रक् ।) वल्मीकः । इत्यमरः । २ ।
१ । १४ ॥ (यथा, काशीखण्डे । २२ । १९ ।
“जटाटवीकोटरान्तःकृतनीडाण्डजाश्च ये ।
प्ररूढवामलूराङ्गाः स्नायुनद्धास्थिसञ्चयाः ॥”)

वामलोचना, स्त्री, वामे चारुणी लोचने यस्याः ।

स्त्रीभेदः । इत्यमरः । २ । ६ । ३ ॥ (यथा,
हितोपदेशे । २ । १५९ ।
“नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व्वभूतानां न पुंसां वामलोचना ॥”)

वामवेधशुद्धिः, स्त्री, (वामे प्रतिकूले यो वेध-

स्तद्विषये शुद्धिर्विशोधनम् । यद्बा, वामेन विप-
रीतेन वेधेन शुद्धिः ।) स्वराश्यपेक्षया द्बादश-
चतुर्थनवमगृहस्थो विरुद्धोऽपि चन्द्रः यदि शुक्र-
शनिकुजजीवार्कयुक्तगृहात् सप्तमगृहे तिष्ठति
तदा नराणां अभिलषितफलदाता भवति ।
यदि तु सितशनिकुजजीवार्कयुक्तगृहात् दशम-
पञ्चमाष्टमगृहे तिष्ठति तदा नराणां स्वराश्य-
पेक्षया यथासंख्यं अष्टमपञ्चमद्वितीयगृहगोऽपि
चन्द्रः प्रचुरफलदाता भवति । यथा, --
“सितशनिकुजजीवार्कास्त इन्दुर्नराणां
व्ययसुखनवमस्थोऽपीष्टदाता तथैषाम् ।
खसुतनिधनगश्चेन्मृत्युपुत्त्रार्थगोऽपि
प्रचुरशुभफलं स्याद्वामवेधेन शुद्धिः ॥”
वामवेधत्वञ्च द्यूनजन्मेति एवमत्रेति वक्ष्यमाण-
वचनाभ्यामेकार्थत्वाद्बोध्यम् ॥ * ॥
अथ दक्षिणवेधवामवेधकथनम् ।
“लाभविक्रमखशत्रुषु स्थितः
शोभनो निगदितो दिवाकरः ।
खेचरैः सुततपोजलान्त्यगै-
र्व्यार्किभिर्यदि न विध्यते तदा ॥
द्यूनजन्मरिपुलाभखत्रिग-
श्चन्द्रमाः शुभफलप्रदस्तदा ।
स्वात्मजान्त्यमृतिबन्धुधर्म्मगै-
र्विध्यते न विबुधैर्यदि ग्रहः ॥
विक्रमाय रिपुगः शुभः कुजः
स्यात्तदान्त्यसुतधर्म्मगैः खगैः ।
चेन्न विद्ध इनसूनुरप्यसौ
किन्तु घर्म्मघृणिना न विध्यते ॥
स्वाम्बुशत्रुमृतिस्वायगः शुभो
ज्ञस्तदा न खलु विध्यते यदा ।
आत्मजत्रिनवकाद्यनैधन-
प्रान्त्यगैर्विविधुभिर्नभश्चरैः ॥
स्वायधर्म्मतनयद्युनस्थितो
नाकनायकपुरोहितः शुभः ।
रिप्फरन्ध्रखजलत्रिगैर्यदा
विध्यते गगनचारिभिर्नहि ॥
आसुताष्टमतपोव्ययायगो
विद्ध आस्फु जिदशोभनः स्मृतः ।
नैधनास्ततनुकर्म्मधर्म्मधी-
लाभवैरिसहजस्थखेचरैः ॥”
इति ज्योतिस्तत्त्वम् ॥

वामा, स्त्री, (वमति सौन्दर्य्यं इति । वम + ज्वला-

दित्वात् अण् । टाप् । यद्वा, वमति प्रतिकूल-
मेवार्थं कथयति । यद्वा, वामः कामोऽस्त्यस्या
इति अर्श आदिभ्योऽच् इत्यच् ।) सामान्या
स्त्री । इत्यमरः । २ । ६ । २ ॥ (यथा, गीत-
गोविन्दे । १ । ४६ ।
“श्लिष्यति कामपि चुम्बति कामपि कामपि
रमयति वामाम् ।
पश्यति सस्मितचारुपरामपरामनुगछति
रामाम् ॥”)
दुर्गा । यथा, --
“वामं विरुद्धरूपन्तु विपरीतन्तु गीतये ।
वामेन सुखदा देवी वामा तेन मता बुधैः ॥”
इति देवीपुराणे ४५ अध्यायः ॥
अपि च ।
“बालान्तु बाल्यदाक्षिण्यभावाभ्यामपि पूजयेत् ।
श्मशानभेरवीं देवीमुग्रतारां तथैव च ॥
उच्छिष्टभैरवीं चण्डीं तारां त्रिपुरभैरवीम् ।
पृष्ठ ४/३४०
एतास्तु वामभावेन यजेत्त्रिपुरभैरवीम् ॥
सर्व्वत्र पितृदेवादौ यस्माद्भवति दक्षिणः ।
देवी च दक्षिणा यस्मात्तस्मात् दाक्षिण्यमुच्यते ॥
या पुनः पूज्यमाना तु देवादीनान्तु पुर्ब्बतः ।
यज्ञभागं स्वयं धत्ते सा वामा तु प्रकीर्त्तिता ॥”
इति कालिकापुराणे ७७ अध्यायः ॥

वामाक्षि, क्ली, (वाममक्षि ।) वामचक्षुः । (वर्ण-

न्यासे न्यस्यं वाममक्षि येन ।) दीर्घ ईकारः ।
यथा, --
“कर्पूरं मध्यमान्त्यस्वरपरिरहितं सेन्दु
वामाक्षियुक्तं
बीजन्ते मातरेतत्त्रिपुरहरबधु त्रिःकृतं ये
जपन्ति ॥”
इत्यादिकर्पूराख्यस्तोत्रम् ॥

वामाक्षी, स्त्री, (वामे मनोहरे अक्षिणी अस्याः ।

षच् । ङीष् ।) वामलोचना । इति हेमचन्द्रः ॥

वामाचारः, पुं, (वामो विपरीतो वेदविरुद्धो

वा आचारः ।) आचारविशेषः । यथा, --
“पञ्चतत्त्वं खपुष्पञ्च पूजयेत् कुलयोषितम् ।
वामाचारो भवेत्तत्र वामा भूत्वा यजेत्
पराम् ॥”
इत्याचारभेदतन्त्रम् ॥
तदाचारवतां नरकगमनं यथा, --
“स्वधर्म्मरहिता विप्रा वेदान्यसेविनः सदा ।
भ्रष्टाचाराश्च वामाञ्च ते यान्ति नरकं ध्रुवम् ॥”
इति ब्रह्मवैव्रर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥
तत्पशंसा यथा, --
“चत्वारो देवि वेदाद्याः पशुभावे प्रतिष्ठिताः ।
वामाद्यास्त्रय आचारा दिव्ये वीरे प्रतिष्ठिताः ॥”
इति नित्यातन्त्रम् ॥
“सर्व्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं महत् ।
वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥
दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् ।
सिद्धान्तादुत्तमं कौलं कौलात् परतरं नहि ॥”
इति कुलार्णवतन्त्रे २ खण्डम् ॥ * ॥
तदाचारयुक्तस्य निषिद्धकर्म्माणि यथा, --
“न दद्यात् ब्राह्मणो मद्यं महादेव्यै कथञ्चन ।
वामकामो ब्राह्मणो हि मद्यं मांसं न भक्ष-
येत् ॥”
तदनुकल्पो यथा । कुलचूडामणौ ।
“यत्रासवमवश्यन्तु ब्राह्मणन्तु विशेषतः ।
तत्र गुडार्द्रकं दद्यात् ताम्रे वा विसृजेन्मधु ॥
देव्यास्तु दक्षिणे भागे चक्रपार्श्वे निवेदयेत् ।
एतद्द्रव्यन्तु शूद्रस्य नान्येषान्तु कदाचन ॥
वैश्यस्य माक्षिकं शुद्धं क्षत्त्रियस्य तु साज्यकम् ।
ब्राह्मणस्य गवां क्षीरं ताम्रे वा विसृजेन्मधु ।
नारिकेलोदकं कांस्ये सर्व्वेषां द्रव्यशोधनम् ॥”
क्षत्त्रियवैश्ययोस्तु गौडी माध्वी च दातव्या तत्र
तयोरधिकारात् तदभावे अनुकल्पविधानम् ।
तथा च ।
“गोक्षीरं ब्राह्मणो दद्यात् द्रव्यमाज्यञ्च
बाहुजः ।
वैश्यश्च माक्षिकं द्रव्यं शूद्रः पैष्ट्यादिकं पुनः ॥”
तेन शूद्रस्य नानुकल्पः ॥ * ॥ कुलार्णवे ।
“जलं क्षीरं घृतं भद्रे मधु मैरेयमैक्षवम् ।
पौष्पं तरुभवं धान्यसम्भवं तक्रनिर्म्मितम् ॥
सहकारभवं देवि त्रिविधं बहुभेदकम् ।
मादकं धर्म्मसंभेदात् वर्ज्ज्यमासीत् सुलोचने ॥
ज्ञानेन संस्कृतन्तत्तु महापातकनाशनम् ।
तद्दाने पातकाभावो दिव्यभावविषयं वा ॥ * ॥
माकन्दफलजं रम्यं द्रव्यं सेव्यं द्बिजातिभिः ।
अमादकत्वाद्देवेशि ऐक्षवं सेव्यते बुधैः ॥”
एतेन क्षत्त्रियादिभिरमादकं द्रव्यं सेव्यं मादकस्य
पापहेतुकत्वमुक्तम् । भैरवतन्त्रे ।
“मद्यं मांसं विना वत्स यत्किञ्चित् कुलसा-
धनम् ।
शक्त्यै दत्त्वा ततः शेषं गुरवे तन्निवेदयेत् ।
तदनुज्ञां मूर्द्ध्नि कृत्वा शेषमात्मनि योजयेत् ॥”
तेन क्षत्त्रियादीनां सुख्यदाने अधिकारः ।
न पाने । यत्तु ।
“पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले ।
उत्थाय च पुनः पीत्वा पुनर्ज्जन्म न विद्यते ॥”
वत्तु चयुर्थाश्रमिपरम् ॥ * ॥ तद्द्रव्यकरणे
जातिचिन्तां न कुर्य्यात् ।
“मदिरायां मैथुने च जातिचिन्तां न कार-
येत् ॥”
एतेषां शोधनस्यावश्यकत्वम् । तथा च ।
“संशोधनमनाचर्य्य स्त्रीषु मद्येषु साधकः ।
आचार्य्य सिद्धिह्रानिः स्यात् क्रुद्धा भवति
सुन्दरी ॥”
मद्येषु मुख्यानुकल्पेषु ॥ * ॥ तथा कुलपूजाया-
मस्यावश्यकत्वम् । तथा च ।
“मधु मांसं विना देवि कुलपूजां समाचरेत् ।
जन्मान्तरसहस्रस्य सुकृतं तस्य नश्यति ॥” * ॥
अथ मांसादिशोधनम् ।
“मांसन्तु त्रिविधं ज्ञेयं जलखेचरभूचरम् ।
मांसन्तु त्रिविधं प्रोक्तं देवताप्रीतिकारकम् ॥
मत्स्यञ्च त्रिविधं देवि उत्तमाधममध्यमम् ।
उत्तमं त्रिविधं मत्स्यं शालपाठीनरोहितम् ॥
प्रवीणं कण्टकैर्हीनं तैलाक्तं वल्कलैर्य्युतम् ।
देव्याः प्रीतिकरञ्चैव मध्यमं तच्चतुर्व्विधम् ।
क्षुद्राणि तानि सर्व्वाणि अधमानि विदुर्बुधाः ॥”
भूचरमांसञ्च ।
“गोमेषाश्वलुलापोत्थगोधाजोष्ट्रमृगोद्भवम् ।
महामांसाष्टकं प्रोक्तं देवताप्रीतिकारकम् ॥”
मांसाभावे अनुकल्पः । समयाचारे ।
“लवणार्द्रकपिण्याकतिलगोधूममाषकम् ।
लशुनञ्च महादेवि मांसप्रतिनिधिः स्मृतः ॥” * ॥
मुद्रा तु द्बिविधा । कुलार्णवे ।
“कृषरं मण्डलाकारं चन्द्रपद्मनिभं शुभम् ।
चारु पङ्कमनोहारि शर्कराद्यैश्च पूरितम् ।
पूजाकाले देवताया मुद्रैषा परिकीर्त्तिता ॥”
यामले ।
“भृष्टधान्यादिकं यावत् चर्व्वणीयं प्रकल्पयेत् ।
तेषां संज्ञा कृता मुद्रा महामोदप्रदायिनी ॥”
तेषां शोधनन्तु स्वतन्त्रतन्त्रे । ॐ प्रतद्विष्णु-
रित्यादि मांसम् । त्र्यम्बकमित्यादि मीनम् ।
तद्बिष्णोरित्यादि मुद्राम् ॥ * ॥ अथ शक्ति-
शोधनम् । तत्र भावचूडामणौ ।
“अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते ।
तत्कथाश्रवणं चेत् स्यात् तत्तल्पगमनं यदि ।
स कुलीनः कथं देवि पूजयेत् परमेश्वरीम् ॥”
श्रीक्रमे । संशोधनमनाचर्य्येति । कौलिकतन्त्रे ।
“अभिषेकाद्भवेच्छुद्धिर्म्मन्त्रस्योच्चारबिन्दुभिः ।
बलाद्वा यत्नतो वापि अभिषेकं समाचरेत् ॥”
अभिषेकमन्त्रस्तु ।
“आदौ वाणीं समुच्चार्य्य त्रिपुरायै समुद्धरेत् ।
नमःशब्दं समुच्चार्य्य इमां शक्तिं ततो वदेत् ॥
पवित्रीकुरु शब्दान्ते मम सिद्धिं कुरु प्रिये ।
वह्निजायां समुच्चार्य्य शुद्धिमन्त्रः सुरेश्वरि ।
तस्याः कर्णेऽभेदबुद्ध्या मायाबीजं समुद्धरेत् ॥”
इति शक्तिशोधनम् ॥ * ॥
ततः शोधितद्रव्यमर्ध्ये क्षिपेत् । श्रीक्रमे अर्ध्य-
विधौ ।
“पूर्ब्बशोधितद्रव्यन्तु गुप्तैनैव च संक्षिपेत् ॥”
स्वतन्त्रतन्त्रे ।
“आद्यद्रव्यमर्घ्यपात्रे निःक्षिप्य प्रयतः सुधीः ।
कुण्डगोलोद्भवं द्रव्यं स्वयम्भुकुसुमं तथा ।
अर्ध्यं दत्त्वा महेशानि सर्व्वसिद्धीश्वरो भवेत् ॥
सुरया चार्घ्यदानेन योगिनीनां भवेत् प्रियः ।
महायोगी भवेद्देवि पीठप्रक्षालितैर्ज्जलैः ॥”
भैरवतन्त्रे ।
“पञ्चमात् तु परं नास्ति शाक्तानां सुखमोक्षयोः ।
केवलैः पञ्चमैर्व्वापि सिद्धो भवति साधकः ॥”
तेन पञ्चमकारेण पूजा कर्त्तव्या । इति तन्त्र-
सारः ॥

वामापीडनः, पुं, पीलुवृक्षः । इति शब्दचन्द्रिका ॥

वामिका, स्त्री, (वामा + स्वार्थे कन् । टापि अत

इत्वम् ।) चण्डिका । यथा, --
“बह्व्यस्तु चण्डिका देव्या वामिका मूर्त्तयः
स्मृताः ।
लक्ष्म्यास्तु वामिका मूर्त्तिरुक्ता दहनभैरवी ॥
नाग्निदाहं पुरग्राममन्दिरेषु करोत्यलम् ।
अपूजिता महालक्ष्मीर्देहल्यां तास्तु पूजयेत् ॥
वाग्भैरवी सरस्वत्या वामिका मूर्त्तिरीरिता ।
तस्या मन्त्रं पुरा प्रोक्तं शुक्लवर्णा तु सा स्मृता ॥”
इति कालिकापुराणे ७७ अध्यायः ॥

वामिलः, त्रि, (वाम + इलच् ।) दाम्भिकः ।

वामः । इति मेदिनी । ले, १३१ ॥

वामी, स्त्री, शृगाली । बडवा ।

(यथा, रघौ ।५ । ३२ ।
“अथोष्ट्रवामीशतवाहितार्थं
प्रजेश्वरं प्रीतमना महर्षिः ॥”)
रासभी । करभी । इति मेदिनी । मे, ३० ॥

वामोरूः, स्त्री, वामौ सुन्दरौ ऊरू यस्याः ।

(“संहितशफलक्षणवामादेश्च ।” ४ । १ । ७० ।
इति ऊङ् ।) नारीविशेषः । इति मुग्धबोध-
व्याकरणम् ॥ (यथा, माघे । ८ । २४ ।
“त्रस्यन्ती चलशफरीविघट्टितोरू-
र्वामोरूरतिशयमाप विभ्रमस्य ।
क्षुभ्यन्ति प्रसभमहो विनापि हेतो-
र्लीलाभिः किमु सति कारणे तरुण्यः ॥”)