विष्णुस्मृतिः/द्वात्रिंशत्तमोऽध्यायः

विकिस्रोतः तः

राजर्त्विक्श्रोत्रियाधर्मप्रतिषेध्युपाध्यायपितृव्यमातामहमातुलश्वशुरज्येष्ठभ्रातृसंबन्धिनश्चाचार्यवत् । । ३२.१ । ।

पत्न्य एतेषां सवर्णाः । । ३२.२ । ।

मातृष्वसा पितृष्वसा ज्येष्ठा स्वसा च । । ३२.३ । ।

श्वशुरपितृव्यमातुलर्त्विजां कनीयसां प्रत्युत्थानं एवाभिवादनं । । ३२.४ । ।

हीनवर्णानां गुरुपत्नीनां दूरादभिवादनं न पादोपस्पर्शनं । । ३२.५ । ।

गुरुपत्नीनां गोत्रोत्सादनाञ्जनकेशसंयमनपादप्रक्षालनादीनि न कुर्यात् । । ३२.६ । ।

असंस्तुतापि परपत्नी भगिनीति वाच्या पुत्रीति मातेति वा । । ३२.७ । ।

न च गुरूणां त्वं इति ब्रूयात् । । ३२.८ । ।

तदतिक्रमे निराहारो दिवसान्ते तं प्रसाद्याश्नीयात् । । ३२.९ । ।

न च गुरुणा सह विगृह्य कथाः कुर्यात् । । ३२.१० । ।

न चैवास्य परीवादं । । ३२.११ । ।

न चानभिप्रेतं । । ३२.१२ । ।

गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।
पूर्णविंशतिवर्षेण गुणदोषौ विजानता । । ३२.१३ । ।

कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
विधिवद्वन्दनं कुर्यादसावहं इति ब्रुवन् । । ३२.१४ । ।

विप्रोष्य पादग्रहणं अन्वहं चाभिवादनम् ।
गुरुदारेषु कुर्वीत सतां धर्मं अनुस्मरन् । । ३२.१५ । ।

वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
एतानि मानस्थानानि गरीयो यद्यदुत्तरम् । । ३२.१६ । ।

ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् ।
पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता । । ३२.१७ । ।

विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
वैश्यानां धान्यधनतः शूद्राणां एव जन्मतः । । ३२.१८ । ।