विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः १४२

विकिस्रोतः तः
← अध्यायः १४१ विष्णुधर्मोत्तरपुराणम्
अध्यायः १४२
वेदव्यासः
अध्यायः १४३ →

।। वज्र उवाच ।। ।।
श्राद्धकालं समाचक्ष्व सर्वधर्मभृतां वर ।।
कस्मिन्काले कृते श्राद्धे प्रीयन्ते पितरो नृणाम् ।। १ ।।
मार्कण्डेय उवाच ।।
श्राद्धकालस्त्वमावस्यां नित्यं पार्थिवसत्तम ।।
पौर्णमासी तथा माघी श्रावणी च नरोत्तम ।।२।।
प्रोष्ठपद्यामतीतायां तथा कृष्णत्रयोदशी ।।
आग्रहायण्यतीतायां कृष्णास्तिस्रोऽष्टकास्तथा ।।३।।
शाकैश्च प्रथमं कार्या मांसैश्च तदनन्तरा ।।
तृतीया च तथाऽपूपैर्नित्यमेव विजानता ।। ४ ।।
अन्वष्टकासु च स्त्रीणां श्राद्धं कार्यं तथैव च ।।
अष्टकाविधिना हुत्वा क्रमेणैतास्तु पञ्चकाः ।। ५।।
मात्रे राजन्पितामह्यै श्राद्धं कार्यं यथाविधि ।।
तथैव प्रपितामह्यै विश्वेदेवपुरस्सरम् ।।६।।
पिण्डनिर्वपणं कार्यं तासां च पितृवन्नृप।।
भुक्तवत्सु च विप्रेषु तत्र कर्म निबोध मे ।। ७ ।।
प्रादेशमात्रा राजेन्द्र चतुरंगुलमायताः ।।
तावदेव समुत्सेधाः षट्कर्षूस्तत्र कारयेत् ।। ८ ।।
प्रत्येककर्षुमूले तु परिस्तीर्य हुताशनम् ।।
अग्निसोमयमानां च यागं कृत्वा यथा पुरा ।। ९ ।।
कर्षुत्रितयमूले तु पुरुषाणां तु कारयेत् ।।
पिण्ड निर्वपणं प्राग्वदेकैकस्मिन्यथाविधि ।। 1.142.१० ।।
कर्षूभिस्त्रितयं तच्च क्षीरान्नाद्भिः प्रपूरयेत् ।।
कर्षुत्रितयमूले तु स्त्रीणां निर्वपणं भवेत् ।। ११ ।।।
दध्ना मांसेन पयसा कर्षूणां चैव पूरणम् ।।
अन्नोदकविमिश्रेण कार्यं मनुजपुङ्गव ।। १२ ।।
भवन्तीभ्यो भवत्वेतदक्षयं परिकीर्तितम् ।।
एतानि श्राद्धकालानि नित्यान्याह प्रजापतिः ।। १३ ।।
श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते ।।
वृद्धौ श्राद्धं नरः कुर्वन्नित्यं वृद्धिमुपाश्नुते ।। १४ ।।
वृद्धौ समर्चयेद्विद्वान्नित्यं नान्दीमुखान्पितॄन् ।।
वृदिश्राद्धेषु कर्तव्यास्तिलस्थाने यवास्तथा ।। १५ ।।
कर्कन्धुदधिसंमिश्राँस्तथा पिण्डाँश्च निर्वपेत् ।।।
अच्छिन्ननाभ्यां कर्तव्यं श्राद्धं वै पुत्रजन्मनि ।। १६ ।।
आशौचोपरमे कार्यमथवाऽपि नराधिप ।।
विवाहदिवसे श्राद्धं तथा कार्यं विचक्षणैः ।।१७ ।।
वृद्धिश्राद्धं विधानेन चन्द्रे जन्मर्क्षमाश्रिते ।।
श्राद्धं प्रयत्नात्कर्तव्यं भूतिकामेन पार्थिव ।। १८ ।।
उत्तरादयनाच्छ्राद्धं श्रेष्ठं स्याद्दक्षिणायने ।।
चातुर्मास्यं च तत्रापि प्रसुप्ते केशवे हितम् ।।१९ ।।
प्रोष्ठपद्यपरं पक्षं तथापि च विशेषवत् ।।
पञ्चम्यूर्ध्वं च तत्रापि दशम्यूर्ध्वं ततोऽप्यति।।1.142.२०।।
मघायुता च तत्रापि शस्ता राजंस्त्रयोदशी ।।
तत्राक्षय्यं भवेच्छ्राद्धं मधुना पायसेन च ।। २१ ।।
सर्वस्वेनापि कर्तव्यं श्राद्धमत्र नराधिप ।।
परान्नभोजी त्वपचः श्राद्धमत्र तु कारयेत् ।। २२ ।।
यस्तु श्राद्धं सदा कुर्यात्सोऽश्वमेधफलो भवेत् ।।
निद्रां त्यजति सर्वात्मा यस्मिन्काले जनार्दनः ।। २३।।
तत्र श्राद्धमथानन्त्यं नात्र कार्या विचारणा ।।
श्राद्धं संक्रमणे भानोः कर्तव्यं पृथिवीपते ।। २४ ।।
विषुवद्द्वितयं तत्र अयने द्वे विशेषतः ।।
व्यतीपाते तथा श्राद्धं ज्ञेयं बहुफलं नृप ।। २५ ।।
अक्षय्यं च तथा श्राद्धं विज्ञेयं राहुदर्शने ।।
व्रीहिपाके च कर्तव्यं यवपाके तथैव च ।। २६ ।।
न तानद्युर्महाराज विना श्राद्धं कथंचन ।।
आश्विनस्यापरे पक्षे प्रथमे कार्तिकस्य च ।। २७ ।।
पूर्वाह्ने शुक्लपक्षस्य श्राद्धं कुर्याद्विचक्षणः ।।
अपराह्णे तथा कार्यं कृष्णपक्षे नराधिप ।। २८ ।।
संध्ययोर्वर्जस्तेछ्राद्धं तत्र रात्रौ नरेश्वर ।।
रात्रावपि च कर्तव्यं यदा स्याद्राहुदर्शनम् ।। २९ ।।
अक्षय्यं तत्समुद्दिष्टं यद्दत्तं राहुदर्शने ।।
अतः काम्यानि वक्ष्यामि श्राद्धानि तव पार्थिव।। 1.142.३० ।।
अरोग्यमथ सौभाग्यं समरे विजयं तथा ।।
सर्वान्कामाँस्तथा विद्यां धनं जीवितमेव च ।। ३१ ।।
आदित्यादिदिनेष्वेव श्राद्धं कुर्वन्सदा नरः ।।
क्रमेणैतदवाप्नोति नात्र कार्या विचारणा ।। ।। ३२ ।।
स्वर्गं ह्यपत्यानि तथा ब्रह्मवर्चसमेव च ।।
रौद्रेण कर्मणा सिद्धिं भुवं पुष्टिं तथा श्रियम् ।। ३३ ।।
सर्वान्कामाँश्च सौभाग्यं धनं ज्ञाति प्रधानताम् ।।
रूपयुक्ताँश्च तनयान्वाणिज्याद्धनसंपदम् ।। ३४ ।।
कनकं सुहृदो राज्यं सफलां च तथा कृषिम् ।।
समुद्रयानाल्लाभं च सर्वान्कामाँन्तथैव च ।। ३५ ।।
श्रैष्ठ्यकामांस्तथा सर्वान्बलमारोग्यमेव च ।।
रूप्यं द्रव्यं गृहं गाश्च तुरगाँश्चैव जीवितम् ।। ३६ ।।
कृत्तिकादिभरण्यन्तं क्रमात्तु भगणे नरः ।।
एकैकस्मिन्क्रमात्कुर्वञ्छ्राद्धं प्राप्नोत्यसंशयम् ।। ३७ ।।
स्त्रियः सुरूपाः स्वगृहे कन्यानां च तथा वरान्।।
सर्वान्कामान्यशश्चैव श्रियं द्यूतजयं कृषिम् ।। ३८ ।।
वाणिज्यं पशवश्चैव वाजिनश्च तथा सुतान् ।।
सुवर्णरौप्यसौभाग्यं प्राप्नोति श्राद्धदः क्रमात् ।। ३९।।
प्रतिपत्प्रभृति ह्येतद्यावद्राजँस्त्रयोदथी ।।
चतुर्दश्यां तु कर्तव्यं ये नराः शस्त्रघातिताः ।। 1.142.४० ।।
श्राद्धं सदा पञ्चदशीषु कार्यं कामान्समग्राँल्लभते मनुष्यः ।।
तस्मात्प्रयत्नेन नरेन्द्र कार्यं श्राद्धं सदा पञ्चदशीषु तज्ज्ञैः ।। ४१ ।। ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे श्राद्धकालवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ।। १४२ ।।