विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११९

विकिस्रोतः तः
← अध्यायः ११८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११९
वेदव्यासः
अध्यायः १२० →

।। मार्कण्डेय उवाच ।।
अस्मिन्वैवस्वते प्राप्ते शृणु धर्मस्य पार्थिव ।।
दाक्षायण्याश्च सकलं शृणु त्वं वंशमुत्तमम् ।। १ ।।
एवं तानि महीदुर्गशरीराणि नराधिप ।।
अरुन्धत्या प्रसूतानि धर्मो वैवस्वतेन्तरे ।। २ ।।
अष्टौ च वसवः पुत्रा सोमपाश्च वसोस्तथा ।।
धरो ध्रुवश्च सोमश्च आपश्चैवानलानिलौ ।। ३ ।।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ।।
धरस्य पुत्राऽम्बुनिम्बः कालः पुत्रो ध्रुवस्य च ।। ४ ।।
कालस्यावयवानां तु शरीराणि नराधिप ।।
मुहूर्तवर्जं कालाद्धि प्रसूतान्यविशेषतः ।। ५ ।।
सोमस्य भगवान्वर्चाः श्रमस्त्वापस्य कीर्त्यते ।।
अनेकजन्मा जनवः कुमारश्चानलस्य तु ।। ६ ।।
पुरोजवाश्चानिलस्य प्रत्यूषस्य च देवलः ।।
विश्वकर्मा प्रभासस्य त्रिदशानां स वार्धकिः ।। ७ ।।
जामी दुहितरः प्रोक्ता नागवीथ्यादयो नव ।।
लंबापुत्रः स्मृतो घोरो भानोः पुत्रश्च भानवः ।। ८ ।।
ग्रहर्क्षाणां तु सर्वेषां चान्येषामपि तेजसाम् ।।
मरुत्वत्यां मरुत्वन्तः सर्वे पुत्राः प्रकीर्तिताः ।। ९ ।।
संकल्पायाश्च संकल्पास्तथा पुत्राः प्रकीर्तिताः ।।
मुहूर्ताश्च मुहूर्तायाः साध्यात्साध्यासुताः स्मृताः ।। 1.119.१० ।।
मत्तोन्मत्तश्च प्राणश्च नरोपाणश्च वीर्यवान् ।।
चित्तिर्नरो हयश्चैव हंसो नारायणस्तथा ।। ११ ।।
विभुश्चापि प्रभुश्चापि साध्या द्वादश कीर्तिताः।।
विश्वायाश्च तथा पुत्रा विश्वेदेवाः प्रकीर्तिताः ।। १५ ।।
क्रतुर्दक्षो वसुः सत्यः कालः कामो धुनिस्तथा ।।
ऊरवान्मनुजो विश्वेरोमायाश्च हि ते दश ।। १३ ।।
एतावदुक्तं तव धर्मवंशं संक्षेपतः पार्थिवसंघमुख्य ।।
व्यासेन वक्तुं न हि शक्तिरस्ति राजन्विना वर्षशतैरनेकैः ।। १४ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० धर्मवंशानुकीर्तनं नामैकोनविंशाधिकशततमोऽध्यायः ।। ११९ ।।