विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ११५

विकिस्रोतः तः
← अध्यायः ११४ विष्णुधर्मोत्तरपुराणम्
अध्यायः ११५
वेदव्यासः
अध्यायः ११६ →

मार्कण्डेय उवाच ।।
मरीचेः कश्यपः पुत्रः कश्यपस्य तथा कुले ।।
गोत्रकारानृषीन्वक्ष्ये तेषां नामानि मे शृणु ।। १ ।।
आग्रायणा झषगणा मेषकौरीटिकायनाः ।।
गुरुव्रजी माठरश्च गोजाविरथ लक्ष्मणः ।। २ ।।
शालाहलेयाः कोरिज्याश्चौकन्याश्चासुरायणाः ।।
मन्दान्यावै मृगयनो श्रोतसो भौसतायनाः ।।३।।
देवयाता गोपयाता अथोच्छायतयश्च ये ।।
ताकयानाश्चित्रहया अभिर्योगा गदायनाः ।। ४ ।।
कातुवन्दिर्महाचक्रिर्दाक्षपाणय एव च ।।
ग्रीवायणा हर्किरयो हास्तिदासास्तथैव च ।। ५ ।।
वात्स्या वालिन्यकृतहा हास्तलायनिसस्तथा ।।
आग्रायणः पेलुमूली राश्वताताय नस्तथा ।। ६ ।।
कौशीतकाश्च पाकान्ता अग्निशर्मायणाश्च ये ।।
मैषयः कैवमेयाश्च तथा चैव सुबभ्रवः ।।७।।
प्राचीथयो ज्ञानगया आग्रावमथ एव तु ।।
श्यामोचरा नैमिषयः तत्स्था ये शाद्वलायनाः ।।८।।
 काष्टहायननामारीचा डौजिहायनहास्तिकाः।।
वैकर्णेयाः काश्यपाश्च शामिशा हारितायनाः ।।९।।
मातंगिनो बभ्रसवः त्र्यार्षेयाः परिकीर्तिताः ।।
वत्सरः कश्यपश्चैव निध्रुवश्च महातपाः ।। 1.115.१० ।।
परस्परमवैवाह्याः ऋषयः पुरिकीर्त्रिताः ।।
रैहाश्च सांख्यमित्राश्च यार्षेयाः परिकीर्तिताः ।। ११ ।।
वत्सारः कश्यपश्चैव रैहाश्चैव महातपाः ।।
परस्परमवैवाह्यौ गोत्रौ द्वौ परिकीर्तितौ ।। १२ ।।
अतः परं प्रवक्ष्यामि ह्यामुष्यायणगोत्रजान् ।।
आनुष्टुभो भाक्तरयः स्वातयो राजवल्लयः ।। १३ ।।
शैरेशिरो देवहिश्च सैरन्धी रौपसीवकिः ।।
सालुलिः काटुविङ्गाक्षिः शतशंभिस्तथैव च ।। १४ ।।
दिवा वसिष्ठा इत्येते नक्तं ज्ञेयाश्च काश्यपाः ।।
त्र्यार्षेयाश्च तथा तेषां सर्वेषां प्रवराः शुभाः ।। १५ ।।
वत्सारः कश्यपश्चैव वसिष्ठश्च महातपाः ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। १६ ।।
सा माता बलिपुत्रश्च भौप्यलोऽथ जलत्वरः ।।
मुञ्जामयूरः पर्यश्च सोऽष्टमो गर्दभीमुखः ।। १७ ।।
हिरण्यबाहुः कैरातः उभौ काश्यपगोभिलौ ।।
आहलो वृषकण्डश्च सृकेतुश्च तथोत्तरः ।। १८ ।।
उदकेभस्तृणो वत्स्यो महाकेरलयश्च ये ।।
शाडीलवैशानवसौ द्रावोलेवलयातवः ।।१९ ।।
पैप्पलादिः पूर्ववरिर्वीरवित्था वरीनिकः।।
त्र्यार्षेयोपि मतश्चैषां सर्वेषां प्रवरः शुभ ।। 1.115.२० ।।
असितो देवलश्चैव कश्यपश्च महातपाः ।।
परस्परमवैवाह्या ऋषयः परिकीर्तिताः ।। २१ ।।
ऋषिप्रधानस्य तु कश्यपस्य दाक्षायणाभ्यः सकलं प्रसूतम् ।।
जगत्समग्रं यदुसिंहमुख्य तत्ते च वक्ष्याम्यहमुत्तरत्र ।। २२ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कश्यपवंशानुकीर्तनं नाम पञ्चदशाधिकशततमोऽध्यायः ।। ११५।।