विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०६९

विकिस्रोतः तः
← अध्यायः ०६८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०६९
वेदव्यासः
अध्यायः ०७० →

।। मार्कण्डेय उवाच ।।
तस्मिन्पुरवरे रम्ये रत्नचित्रसभागतम् ।।
रत्नासनगतं वीरं चारुकुण्डललोचनम् ।। १ ।।
स्निग्धवैडूर्यसंकाशं शुक्लाम्बरविभूषितम् ।।
हारभारार्पिततनुं चारुकेसरधारिणम् ।। २ ।।
प्रवालमणिमुक्ताढ्यं गम्भीरं भुजगाश्रयम् ।।
किरीटोत्तंससंछन्नं यादोगणसमाश्रयम् ।। ३ ।।
आदित्यमुदकावासमंभसां पतिमूर्जितम् ।।
लोकनाथं महद्भूतं भक्तानामभयप्रदम् ।। ४ ।।
विष्णोर्भागं विशालांसं विशालाक्षं महाभुजम् ।।
सेव्यमानं महाभागैस्त्रिदशैर्ब्राह्मणैस्तथा ।। ५ ।।
दैतेयैश्च महाभागैर्भीमैर्भीमपराक्रमैः ।।
सुन्दोपसुन्दशक्राक्षशम्बरामरकण्टकैः ।। ६ ।।
हयग्रीवमहाग्रीवदशग्रीवसुरान्तकैः ।।
भीमभीमाक्षनरकविकटोत्कटमारणैः ।। ७ ।।
अतिकायमहाकायभीमकायबलोद्धतैः ।।
नागैश्च सुमहाकायैर्महाभोगैर्जगद्धितैः ।। ८ ।।
नागराज्ञा वासुकिना शङ्खेन कुरुणा तथा ।।
( महापद्मेन पद्मेन कर्कोटकधनंजयैः ।। ९ ।।
ऐरावतेन नागेन तक्षकेण बलेन च ।।
कंबलाश्वतराभ्यां च ह्यार्यकेण महात्मना ।। 1.69.१० ।।)
बालव्यजनहस्तास्तमुपवीजन्ति निम्नगाः ।।
गङ्गा च सरयू राजन् वितस्ता यमुना तथा ।। ११ ।।
इरावती चन्द्रभागा नर्मदा च महानदी ।।
पयोष्णी ब्राह्मणी गौरी विपाशा देविका तथा ।। १२ ।।
शतद्रुः कम्पना सिन्धुस्तथा चान्यास्सहस्रशः ।।
सेव्यमानस्तथा कूपैस्तडागैश्च सविग्रहैः ।। १३ ।।
सरोवरैस्सागरैश्च समुद्रैश्च यदूत्तम ।।
तं दृष्ट्वा वरुणं राजन्स ववन्दे भृगूत्तमः ।।१४।।
पूजयामास च तथा वरुणोऽपि भृगूत्तमम् ।।
पाद्यार्घ्याचमनीयाद्यैरासनेनोदकेन च ।। १५।।
आसीनश्च तदा रामो दैतेयानां वधे वृतः ।।
महादेववचस्सर्वं वरुणाय न्यवेदयत ।। १६ ।।
स च तेनाभ्यनुज्ञातो ययौ दैत्यपुरं महत् ।।
वरुणोऽपि महातेजा रामवाक्येन यादव ।। १७ ।।
संवादयामास तदा रामं रणकृतक्षणम् ।।
तदा वरुणदूतेभ्यो दैतेयाः श्रुतविस्तराः ।। १८ ।।
निष्क्रम्य नगराद्राजँश्चतुरङ्गबलान्विताः ।।
सुसन्नद्धाः प्रतीक्षन्तो राममद्भुतविक्रमम् ।। १ ९।।
ददृशुश्च महाभागं वरचापधरं तदा ।।
मृत्योर्भुजमिवोदग्रं लोकाकर्षणतत्परम । ।। 1.69.२० ।।
दीप्तांशुजालं रणचण्डवेगं धनुर्धरं कालभुजप्रकाशम् ।।
महानुभावं समरेष्वजेयं लेलिह्यमानं भुजगेन्द्रबाहुम् ।।२३ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा० सं० वरुणादिदर्शनं नामैकोनसप्ततितमोऽध्यायः ।।६९।।