विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०५९

विकिस्रोतः तः
← अध्यायः ०५८ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०५९
वेदव्यासः
अध्यायः ०६० →

श्रीराम उवाच।।
उपोषितेन येनेह यंयं कामं प्रयच्छति ।।
तदहं श्रोतुमिच्छामि गदतस्ते वृषध्वज ।। १ ।।
शंकर उवाच।।
पूजितः प्रयतैः स्नानैः सोपवासैर्दिने रवेः।।
संवत्सरं महाभाग दीर्घमायुः प्रयच्छति ।। २ ।।
सोमवारे महाभाग चारोग्यं संप्रयच्छति ।।
तथा भौमदिने राम वैश्वर्यं संप्रयच्छति ।। ३ ।।
वासरे सोमपुत्रस्य सर्वान्कामान्प्रयच्छति ।।
अभीष्टाञ्च तथा विद्यामाखण्डलगुरोर्दिने ।। ४ ।।
सौभाग्यमतुलं लोके भार्गवाह्नि प्रयच्छति ।।
तथा शनैश्चरस्याह्नि रिपून्सर्वान्व्यपोहति ।। ५ ।।
कृत्तिकासु तथाऽभ्यर्च्य यज्ञान्प्राप्नोत्यनुत्तमान् ।।
प्राजापत्ये तथाऽभ्यर्च्य प्रजां प्राप्नोति शोभनाम् ।। ६ ।।
विन्दते ब्रह्मवर्चस्यं मृगशीर्षेऽर्चयन्हरिम् ।।
रौद्रकर्मत्वमाप्नोति सिद्धिं रौद्रे समर्चयन् ।। ७ ।।
च्युतः स्थानमवाप्नोति पूजयानः पुनर्वसौ ।।
पुष्ये संपूजितो देवः पुष्टिमग्र्यां प्रयच्छति ।।८ ।।
अश्लेषायां तथाऽभ्यर्च्य श्रियं विन्दति मानवः ।।
पितृप्रसादमाप्नोति पित्र्ये संपूजन्हरिम् ।। ९ ।।
सौभाग्यं महदाप्नोति फाल्गुनीष्वर्चयंस्तथा ।।
तथैव चोत्तरायोगे गतिं विन्दति शोभनाम् ।। 1.59.१० ।।
हस्ते संपूजयन्देवं गजान्प्राप्नोत्यनुत्तमान् ।।
चित्रासु च तथाऽभ्यर्च्य वस्त्राण्याप्नोति मानवः ।। ११ ।।
आप्ये समर्चयन्देवं रत्नभागी भवेन्नरः ।।
तथोत्तरास्वाषाढासु कीर्तिं प्राप्नोति शाश्वतीम् ।। १२ ।।
सर्वान्कामानवाप्नोति श्रवणेऽभ्यर्चयन्हरिम् ।।
धनिष्ठासु तथा वित्तमारोग्यं वारुणे तथा ।। १३ ।।
आजे पशूनवाप्नोति गावश्च तदनन्तरम् ।।
पौष्णे शीलमवाप्नोति चाश्वान्प्राप्नोति चाऽश्विने ।। १४ ।।
दीर्घजीवितमाप्नोति भरणीषु महाभुज ।।
प्रतिपद्यर्थमाप्नोति कुप्यं प्राप्नोत्यनुत्तमम ।। १५ ।।
सर्वान्कामानवाप्नोनि तृतीयायां समर्चयन् ।।
पशूँश्चतुर्थ्यामाप्नोति पञ्चम्यां श्रियमुत्तमाम् ।। १६ ।।
षष्ठयां प्राप्नोत्यथाऽऽरोग्यं सप्तम्यां सुहृदस्तथा ।।
अष्टम्यां च तथा भृत्यान्नवम्यां च तथा यशः ।। १७ ।।
कर्मसिद्धिमवाप्नोति दशम्यां पूजयन्हरिम् ।।
एकादश्यां पूजयानः श्रीभागी स सदा भवेत ।। १८ ।।
अभीष्टां गतिमाप्नोति द्वादश्यां पूजयन्हरिम् ।।
त्रयोदश्यां पूजयानो रूपं प्राप्नोत्यनुत्तमम् ।। १९ ।।
न दुर्गतिमवाप्नोति पूजयानश्चतुर्दशीम ।।
सर्वान्कामानवाप्नोति पञ्चदश्यां महामुने ।। 1.59.२० ।।
इत्येतदुक्तं तव मानवानां काम्यं फलं सम्यगुपोषितानाम् ।।
देवेश्वरं पूजयतां यथावत्परं पुराणं पुरुषं वरेण्यम् ।। २१ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीशंकरगीतासूपवासफलो नामैकोनषष्टितमोऽध्यायः ।। ५९ ।।