विष्णुधर्मोत्तरपुराणम्/ खण्डः १/अध्यायः ०४३

विकिस्रोतः तः
← अध्यायः ०४२ विष्णुधर्मोत्तरपुराणम्
अध्यायः ०४३
वेदव्यासः
अध्यायः ०४४ →

।। राहुरुवाच ।।
बलिबाणमहाकूर्म शम्बरावर्तभीषणम् ।।
अनुह्रादमहाग्राहं कालकेयमहाजलम् ।। १ ।।
हिरण्याक्षमहारत्नं प्रह्रादाचलनिश्चलम् ।।
तथा नमुचिकल्लोलं ह्रादसंह्रादशब्दवत् ।।२।।
हिरण्यकशिपूद्योतं कालनेमिबलाहकम् ।।
अमृताहरणक्षुब्धं तदा दैत्यमहार्णवम् ३ ।।
क्षुब्धं दैत्यार्णवं श्रुत्वा निर्गतं समराय च ।।
निर्ययुस्त्रिदशाः सर्वे सन्नद्धा युद्धकाङ्क्षिणः ।। ४ ।।
ततः प्रवर्तते युद्धं घोरं भीरुभयंकरम् ।।
देवानां दानवानां च परस्परवधैषिणाम्।।५।।
पात्यमानेषु शस्त्रेषु कवचेषु महात्मनाम्।।
देवानां दानवानाञ्च ह्युत्पेतुर्ज्वलनार्चिषः ।।६।।
गजवाजिखुरक्षुण्णमुत्तस्थौ सुमहद्रजः ।।
युगान्तानलधूमाभं त्रैलोकस्येव दह्यतः ।। ७ ।।
तस्मिन्प्रवृत्ते रजसि घोरे भीरुभयंकरे ।।
निर्मर्यादमभूद्युद्धं देवानां दानवैः सह।।८।।
ततो दैत्यसमुत्थेन तथा देवोद्भवेन च ।।
रुधिरेण मही व्याप्ता प्रशान्तञ्च रजः क्षणात्।।९।।
ध्वजे च्छत्रे रथे नागे चामरे व्यजने हये।।
सर्वत्र दृश्यते दैत्यरक्तं लाक्षारसप्रभम् ।।1.43.१० ।।
तस्मिन्युद्धे महारौद्रे दैत्यदानवनाशने ।।
बभ्रमुः कुञ्जरा मत्ता महामात्रप्रचोदिताः ।।११।।
हतैर्वीरैस्तथै वाऽन्यैः कुञ्जराः पर्वतोपमाः ।।
कुर्वन्तः स्वान्यनीकानि दृश्यन्ते शतशो रणे ।। १२ ।।
छिन्नदन्ता भिन्नध्वजा विहस्तचरणास्तथा ।।
शैलाभापतितास्तत्र शोभयन्तो रणाजिरम् ।। १३ ।।
बभ्रमुः सादिभिर्हीना हयाः सूर्यहयोपमाः ।।
मृताश्च शतशस्तत्र दृश्यन्ते विकृताननाः ।। १४ ।।
आगुल्फमवसीदन्ति दैत्याः शोणितकर्दमे ।।
रथिभिर्निहता नागा नागैश्च निहता रथाः ।। १५ ।।
हयाश्च विद्धा नागैस्तु सादिभिः कुञ्जरा हताः ।।
रथसादिगजारोहैर्निहताश्च पदातयः ।।१६।।
पत्तिना महता सादी कुञ्जरो रथ एव च ।।
ततः प्रावर्तत नदी रुधिरौघतरङ्गिणी ।।१७।।
अस्त्रग्राहा धनुर्मीना चक्रकूर्मा महास्वरा ।।
छत्रहंसा नागवती केशशैवलशाद्वला ।। १८ ।।
दैत्यशीर्षोपला रौद्रा तथा भीरुभयावहा ।।
बाहुसर्पा महावर्ता शराणां हर्षवर्द्धिनी ।। १९ ।।
अपारगम्या पत्तीनां फेनपुञ्जसमाकुला ।।
तस्मिन्युद्धे महाघोरे तुमुले लोमहर्षणे ।। 1.43.२० ।।
आकीर्णा वसुधा भाति वदनैः कमलोपमैः ।।
विवृत्तैश्च महादंष्टैर्दानवानां महात्मनाम् ।। २१ ।।
बाहुभिश्चाङ्गदैश्चैव रक्तचन्दनरूषितैः ।।
हस्तिहस्तैर्महाप्रासैरसिभिश्च महाधनैः ।। २२ ।।
तालवृन्तैस्तथा छत्रैश्चामरैर्यष्टिभिस्तथा।।
मुकुटैः कुण्डलैश्चैव शुशुभे भूर्विभूषिता ।।२३।।
ततस्ते दानवाः क्रुद्धाः स्वयुद्धेन दिएवेप्सवः ।।
अभिद्रवन्ति देवेशं सहस्राक्षं पुरंदरम्।।२४।।
दैत्यानां पततां दृष्ट्वा प्रह्रादं देवसूदनम्।।
प्रत्युद्ययौ गजेना ऽऽजौ देवराजो महाबलः ।। २५ ।।
हुताशनोऽपि नमुचिमनुह्रादं तथा शशी।।
वरुणश्च तथा बाणं यमो देवस्तथा बलिम् ।।२६।।
हिरण्यकशिपुं रुद्रो वायुर्वृत्रासुरं रणे ।।
विरूपाक्षं तथा शंभुर्हिरण्याक्षं धनेश्वरः ।।२७।।
अन्ये च दैत्याः शतशः संयुक्ता देवतागणैः ।।
द्वन्द्वयुद्धसहस्रेषु तेष्ववर्तत दानवैः ।। २८ ।।
प्रायशो विजिता देवा ययुर्भग्ना दिशो दश ।।
दानवाश्च जयं लब्ध्वा देवाननुययुर्बलात् ।।२९ ।।
ते भग्नास्त्रिदशाः सर्वे दानवैश्चाप्यभिद्रुता ।।
त्राणार्थमथ संप्राप्ता नरनारायणाश्रमम् ।। 1.43.३० ।।
देवानामभयं दत्त्वा नरनारायणौ तदा ।।
शंखचक्रायुधधरौ युद्धाय समवस्थितौ ।। ३१ ।।
नरनारायणौ दृष्ट्वा तत्क्षुब्धं दैत्यसागरम् ।।
सर्वायुधविसर्गेण तयोर्युद्धं व्यवस्थितम् ।। ३२ ।।
गजाभ्रजालसंछन्नं शरधारौघवर्षणम् ।।
चलन्खड्गलताविद्युद्दैत्यदुर्दिनमाबभौ ।। ३३ ।।
ततः शरै रुक्मविभूषिताग्रैः सुनेत्रपुंखैर्ज्वलनार्कवर्णैः ।।
बिभेद गात्राणि नरो रिपूणां जहार शीर्षाणि सकुण्डलानि ।। ३४ ।।
नारायणोप्युत्तमवीर्यतेजाश्चक्रेण चक्रे दितिनन्दनानाम् ।।
विदारयामास महानुभावस्तस्मिन्रणे घोरतरे तदानीम् ।। ३५ ।।
वीर्यं तयोरप्रतिमं निरीक्ष्य ते दानवा भग्ननिकृत्तयोधाः ।।
हतामृता जीवितमात्रशेषा वेगेन याता वरुणाधिवासम् ।।३६ ।।
लब्ध्वा जयं देवपतिर्महात्मा प्रह्रादमाजौ च तथा विजित्य ।।
संपूजयामास महानुभावौ धर्मात्मजौ तापससंघमुख्यौ ।। ३७ ।।
संपूज्य तौ धर्मसुतौ जितारिर्देवैः प्रहृष्टैरनुयास्यमानः ।।
जगाम नाकं त्रिदशप्रधानः सुखी बभूवाथ गतज्वरश्च ।। ३८ ।।
एवं प्रभावो भगवान्स विष्णुर्वैरं न मे रोचति तेन नित्यम् ।।
सन्धिं कुरुष्वाऽऽत्महिताय राजञ्छक्रेण तेनारिनिषूदनेन ।। ३९ ।।
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क ण्डेयवज्रसंवादे राहुवाक्येन देवदानवयुद्धवर्णनो नाम त्रिचत्वारिंशत्तमोऽध्यायः ।। ४३ ।।