"ऋग्वेदः सूक्तं १.१३९" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann regex १ : regexp
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|१}}

<div class="verse">
<pre>
अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे ।
अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे ।
यद ध कराणा विवस्वति नाभा संदायि नव्यसी ।
यद ध कराणा विवस्वति नाभा संदायि नव्यसी ।
पङ्क्तिः ३०: पङ्क्तिः ३४:
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ ।
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ ।
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ॥
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ॥
</pre>
</div>

१०:०४, २४ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं १.१३९


अस्तु शरौषट पुरो अग्नीं धिया दध आ नु तच छर्धो दिव्यं वर्णीमह इन्द्रवायू वर्णीमहे । 
यद ध कराणा विवस्वति नाभा संदायि नव्यसी । 
अध पर सू न उप यन्तु धीतयो देवां अछा न धीतयः ॥ 
यद ध तयन मित्रावरुणाव रताद अध्य आददाथे अन्र्तं सवेन मन्युना दक्षस्य सवेन मन्युना । 
युवोर इत्थाधि सद्मस्व अपश्याम हिरण्ययम ॥ 
धीभिश चन मनसा सवेभिर अक्षभिः सोमस्य सवेभिर अक्षभिः ॥ 
युवां सतोमेभिर देवयन्तो अश्विनाश्रावयन्त इव शलोकम आयवो युवां हव्याभ्य आयवः । 
युवोर विश्वा अधि शरियः पर्क्षश च विश्ववेदसा । 
परुषायन्ते वाम पवयो हिरण्यये रथे दस्रा हिरण्यये ॥ 
अचेति दस्रा वय नाकम रण्वथो युञ्जते वां रथयुजो दिविष्टिष्व अध्वस्मानो दिविष्टिषु । 
अधि वां सथाम वन्धुरे रथे दस्रा हिरण्यये । 
पथेव यन्ताव अनुशासता रजो ऽञजसा शासता रजः ॥ 
शचीभिर नः शचीवसू दिवा नक्तं दशस्यतम । 
मा वां रातिर उप दसत कदा चनास्मद रातिः कदा चन ॥ 
वर्षन्न इन्द्र वर्षपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस तुभ्यं सुतास उद्भिदः । 
ते तवा मन्दन्तु दावने महे चित्राय राधसे । 
गीर्भिर गिर्वाह सतवमान आ गहि सुम्र्ळीको न आ गहि ॥ 
ओ षू णो अग्ने शर्णुहि तवम ईळितो देवेभ्यो बरवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः । 
यद ध तयाम अङगिरोभ्यो धेनुं देवा अदत्तन । 
वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥ 
मो षु वो अस्मद अभि तानि पौंस्या सना भूवन दयुम्नानि मोत जारिषुर अस्मत पुरोत जारिषुः । 
यद वश चित्रं युगे-युगे नव्यं घोषाद अमर्त्यम । 
अस्मासु तन मरुतो यच च दुष्टरं दिध्र्ता यच च दुष्टरम ॥ 
दध्यङ ह मे जनुषम पूर्वो अङगिराः परियमेधः कण्वो अत्रिर मनुर विदुस ते मे पूर्वे मनुर विदुः । 
तेषां देवेष्व आयतिर अस्माकं तेषु नाभयः । 
तेषाम पदेन मह्य आ नमे गिरेन्द्राग्नी आ नमे गिरा ॥ 
होता यक्षद वनिनो वन्त वार्यम बर्हस्पतिर यजति वेन उक्षभिः पुरुवारेभिर उक्षभिः । 
जग्र्भ्मा दूरादिशं शलोकम अद्रेर अध तमना । 
अधारयद अररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥ 
ये देवासो दिव्य एकादश सथ पर्थिव्याम अध्य एकादश सथ । 
अप्सुक्षितो महिनैकादश सथ ते देवासो यज्ञम इमं जुषध्वम ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१३९&oldid=5120" इत्यस्माद् प्रतिप्राप्तम्