"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

नेविगेशन पर जाएँ खोज पर जाएँ
सम्पादनसारांशरहितः
No edit summary
No edit summary
अग्नीषोमीयप्रयाजादिभिः पुरोडाशस्योपकाराधिकरणम्
पशुपुरोडाशयागस्य प्रशंसा
वपायाज्ययोर्विधानम् २.९
याज्याया विधानम् २४२.
स्विष्टकृद्याज्याया विधानम्
इडोपह्वानस्य विधानम्
प्रैषमन्त्रः-ह्रदयाद्यङ्गावदानसूक्तविधौ २.१०
हदयाद्यङ्गावदानस्य सूक्तविधानम्
याज्याविधिः
वनस्पतियागस्य विधिः
स्विष्टकृद्-यागस्य विधानम्
इळोपह्वानस्य विधिः
मीमांसा-मनोतायामूहाभावाधिकरणम्
द्वितीयपञ्चिकायाः द्वितीयोऽध्यायः
आख्यायिका-पर्यग्निकरणस्तुत्यर्था २.११
देवानां विग्रहवत्त्व-कर्माधिकारित्वयोर्विचारः
पर्यग्निकरणविधिः
शामित्रदेशे बर्हिःप्रक्षेपविधिः
पशोः पुरीषस्थापनार्थमवटखननविधिः
पशुपुरोडाशप्रशंसार्थौ प्रश्नोत्तरौ
प्रैषमन्त्रः--स्तोकानुवचनीयायाः २.१२
स्तोकानुवचनीयानां विथिः
स्तोकस्य प्रशंसा
वपाप्रशंसायां प्रश्नद्वयम् २.१३
आख्यायिका-वपाहोमप्रशंसार्था
वपामात्रस्य पशुरूपत्वे प्रश्नः
आज्याद्याहुतिभिः सह वपाहुतेः प्रशंसा २.१४
अवदाने विशेषविधिः
आज्यस्य हिरण्यप्रतिनिधित्वोपपादनम्
अवदानगतपञ्चसङ्ख्यायाः प्रशंसा
प्रैषमन्त्रः - प्रातरनुवाकार्थः २.१५
प्रातरनुवाकीया ऋचः
प्रातरनुवाकशब्दस्य निर्वचनम्
प्रातरनुवाकस्य देवसम्बन्धविशदनम्
देवोत्कर्षहेतुत्वम्
कालविशेषविधिः
प्रातरनुवाकस्य कालविधौ पक्षान्तरविधिः
प्रैषमन्त्रः-अध्वर्योरुपाकरणार्थः
आख्यायिका-प्रथमाया ऋचो विधानार्था २.१६
तदृचोऽर्थवादेन विध्युन्नयनम्
आख्यायिका-तदृक्-प्रशंसार्था
तस्या ऋचस्त्रिरावृत्तिविधिः
प्रातरनुवाकीयानामृचां शतसंख्याविधानम् आयुष्कामस्य २.१७
सङ्ख्यान्तरविधि। अहीनरात्रादुत्तरक्रतुकामस्य
द्विगुणसङ्ख्याविधि; प्रजां पशूंश्च कामयमानस्य
अष्टशतसङ्ख्याविधिः दुर्ब्राह्मणत्वपरिहारकामस्य
प्रसङ्गतः स्वर्गलोकस्येतः सहस्राश्वीनदूरवर्त्तित्वकथनम्
प्रातरनुवाकीयानामृचाम् अपरिमिताध्ययनविधिः सर्वकामसिद्धिकामस्य
सहस्रसङ्ख्याविधिः स्वर्गकामस्य
प्रथमभागे छन्दोविधानम्
द्वितीयभागे छन्दोविधानम्
तृतीयभागे छन्दोविधानम्
भागत्रये देवतात्रयविधिः
ग्राम्याः पशवः सप्त-बौधायनोक्ताः
आपस्तम्बमतानुसारिणाम्
सामगानां क्रुष्टादयः सप्त स्वराः
प्रातरनुवाकस्य अनुवचनप्रकारनिर्णयाय प्रश्नोत्तरे २.१८
अपरप्रश्नोत्तरे
शंसनेन छन्दोभागानां प्रीत्यभिधानम्
परिधानीयाया निर्देशः
तत्र सोमपदेवतानां परिगणनम्
असोमपदेवतानां परिगणनम्
आहुतिभागाः, स्तोमभागाः, छन्दोभागाश्चेति त्रिविधा देवाः
प्रयाजदेवतानां सङ्ख्यानिर्देशः
अनुयाजदेवतानां सङ्ख्यानिर्देशः
उपयाजदेवतानां सङ्ख्यानिर्देशः
द्वितीयपञ्विकायाः तृतीयोऽध्यायः २.१९
आख्यायिका-अपोनप्त्रीयानुवचनविधानार्था
अपोनप्त्रीयसूक्तस्य नैरन्तर्येणाध्ययनविधिः
प्रथमाया ऋच आवृतिसहितं सान्तत्यम्
अध्ययनप्रकारोपदेशः २.२०
आध्वर्यवसूत्रोक्तः प्रयोगक्रमः
आपस्तम्बाद्युक्तप्रैषादिप्रदर्शनम्
अपोनप्त्रीयसूक्तस्य ऋचामनुवचनकालनियमः
परिधानीयायाः विधानम्
आख्यायिका-वसतीवर्येकधनयोः
यदुर्मन्त्रः-होतुः प्रश्नार्थः
अध्वर्योः प्रत्युत्तरार्थः
निगदरूपो होतुः प्रत्युत्थानार्थः
अपामनुवर्त्तनविधानं होतुः
अपोनप्त्रीयानुवचने सादनप्रकारः
प्रातरनुवाकस्य प्रशंसापूर्वकं विधानम्
उपांश्वन्तर्यामहोमादूर्ध्वं वाग्विसर्जनस्य विधिः तत्प्रकारश्च
उपांशुसवनाभिमर्शनोपपादनम्
बहिष्पवमानार्थं प्रसर्पणविधानम् २.२२
अनुमन्त्रणविधानम्
यजुर्मन्त्रः-बहिष्पवमानानुमन्त्रणार्थः
बहिष्पवमानानुमन्त्रणार्थोऽपरः
सवनीयपुरोडाशेषु मैत्राबरुणी पयस्या
आख्यायिका-मैत्रावरुणपयस्याप्रशंसार्था
सवनीयपुरोडाशविधानार्था २.२३
सवनीयपुरोडाशविधिः
पुरोडाशशब्दनिर्वचनम्
पुरोडाशस्वरूपनिर्धारणाय पूर्वोत्तरपक्षौ
पुरोडाशशेषभक्षणे पूर्वोत्तरपक्षौ
हविष्पङ्क्तिविधानम् (धा० क० प० पु० प०) २.२४
अक्षरपङ्क्तिविधानम् (सु० मत्० पत्० वक्० दे०)
नाराशंसपङ्क्तिविधानम् (प्रा० २, मा० २, तृ० १, चमसाः)
सवनपङ्क्तिविधानम् (प० प्रा० म० तृ० अ)
सवनीयपुरोडाशानां याज्यामन्त्राणां व्याख्यानम्
याज्यामन्त्राणां वेदनप्रशंसा
यजुर्मन्त्राः - सवनीयपुरोडाशया्ज्यार्थाः, तेषां व्याख्यानं च सवनीयपुरोडाशस्विष्टकृद्याज्यार्थः
स्विष्टकृतो याज्याया विधिः तन्मन्त्रवेदनपूर्वकानुष्ठानप्रशंसा च
द्वितीयपञ्चिकायाः चतुर्थोऽध्यायः
आख्यायिका -ऐन्द्रवायवादिद्विदेवत्यग्रहविधानार्था
देवानां विजयक्रमेण सोमपानक्रमविधानार्था २.२५
ऐन्द्रवायवग्रहविधानम्
ऐन्द्रवायवग्रहे मन्त्रसंवाद-लोकव्यवहारौ
द्विदेवत्यग्रहाणां प्राणरूपत्वेन प्रशंसा २.२६
ऐन्द्रवायवग्रहस्य याज्यानुवाक्ययोर्विधानम्
द्विदेवत्यग्रहाणां ग्रहणहोमयोः पात्रवैषम्यविधिः २.२७
होतुर्ग्रहशेषभक्षप्रतिग्रहमन्त्रविधिः
यजुर्मन्त्रः-अध्वर्योः ग्रहशेषभक्षप्रदानार्थः
होतुः ऐन्द्रवायवग्रहशेषभक्षणार्थः
होतुः मैत्रावरुणग्रहशेषभक्षणार्थः
होतुः आश्विनग्रहशेषभक्षणार्थः
द्विदेवत्यग्रहाणां भक्षणे विशेषविधिः
द्विदेवत्यग्रहेषु होतृप्रयोक्तव्यमन्त्राणामुच्छ्वासविधिः २.२८
अनुवषट्कारमन्त्रप्रयोगनिषेधः
यजुर्मन्त्रः-ग्रहेषु याज्यान्ते वषट्कृतहोमादुत्तरमनुवषट्कारार्थः
आगूकरणार्थः
वषट्कारार्थः
प्रैषमन्त्रौ-ऐन्द्रवायवग्रहे मैत्रावरुणस्य
मैत्रावरुणस्य यज्ञीयमनोरूपत्वान्वाख्यानम्
होतुः यज्ञीयवाग्रूपत्वान्वाख्यानम्
ऋतुयाजस्वरूपकथनम् २.२९
ऋतुग्रहयागानां विधानम्
ऋतुग्रहयागानां प्रथमादिषु षट्सु विशेषविधिः
सप्तमादिषु चतुर्षु विशेषविधिः
एकादशद्वादशयोः विशेषविधिः
अनुवषट्कारप्रयोगनिषेषः ३३१
 
</span></poem>
५१,०६६

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/241099" इत्यस्माद् प्रतिप्राप्तम्

सञ्चरणावलिः