वराहपुराणम्/अध्यायः १८५

विकिस्रोतः तः
← अध्यायः १८४ वराहपुराणम्
अध्यायः १८५
[[लेखकः :|]]
अध्यायः १८६ →

अथ कांस्यार्चास्थापनम् ।।
श्रीवराह उवाच ।।
कांस्येन प्रतिमां कृत्वा सुरूपां सुप्रतिष्ठिताम् ।।
सर्वाङ्गावयवैर्युक्तां विमलां कर्मनिर्मिताम् ।। १ ।।
ज्येष्ठायां चैव नक्षत्रे मम वेश्मन्युपानयेत् ।।
गीतवादित्रशब्देन बहुभिर्मङ्गलैस्तथा ।। २ ।।
अर्घ्यं गृह्य यथान्यायमिमं मन्त्रमुदाहरेत् ।। ३ ।।
योऽसौ भवान्सर्वयज्ञेषु पूज्यो ध्येयो गोप्ता विश्वकामो महात्मा ।।
प्रसन्नात्मा भगवान्मे प्रसन्नः सुपूजितस्तिष्ठ हि लोकनाथ ।। ४ ।।
अर्घ्यं दत्त्वा यथान्यायं स्थापयेत्तदुदङ्मुखः ।।
यथान्यायेन संस्थाप्य कुर्याच्चैवाधिवासनम् ।। ५ ।।
चतुरः कलशांश्चैव पंचगव्यसमन्वितान् ।।
सर्वगन्धैश्च लाजैश्च मधुना च विशेषतः ।। ६ ।।
चतुरः कलशान्पूर्य स्नानार्थं मे समन्त्रकम् ।।
ततश्चास्तंगते सूर्ये शुद्धैर्भागवतैः सह ।। ७ ।।
कुर्यात्संस्थापनं तत्र ममार्च्चायास्तु पूजकः ।।
गृहीत्वा कलशांस्तत्र शुद्धान्भागवतांस्तथा ।। ८ ।।
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ।। ९ ।।
मन्त्रः-
आदिर्भवान्ब्रह्मयुगान्तकल्पः सर्वेषु कालेष्वपि कल्पभूतः ।।
एको भवान्नास्ति कश्चिद्द्वितीय उपागतस्तिष्ठ हि लोकनाथ ।। 185.१० ।।
विकार अविकार अकार सकार शकार षकार स्वच्छन्दरूपः क्षरमक्षरं धृतिरूपः अरूपमिति नमः पुरुषोत्तमायेति ।।
व्यतीतायां तु शर्वर्यामुदिते च दिवाकरे ।।
अश्वेन च मुहूर्तेन प्राप्ते मूलेषु चोत्तरे ।। ११ ।।
पूर्वोक्तेषु विधानेन मम शास्त्रानुदर्शिनाम् ।।
स्थापयेद्द्वारमूले तु मम वेश्मनि सुन्दरि ।। १२ ।।
सर्वशान्त्युदकं गृह्य सर्वगन्धफलानि च ।।
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ।।१३।।
मन्त्रः-
ॐ इन्द्रो भवांस्त्वं च यमः कुबेरो जलेश्वरः सोमबृहस्पती च।।
शुक्रः शनैश्चरबुधौ सह सैंहिकेयकेतू रविश्चैव धरात्मजस्त्वम् ।।१४।।
तथैव सर्वौषधयो जलानि वायुश्च पृथ्वी च स वायुसारथिः ।।
नागाः सयक्षाश्च दिशश्च सर्वास्तस्मै नमस्ते पुरुषोत्तमाय इति ।।१५।।
अनेनैव तु मन्त्रेण कृत्वा कर्म सुपुष्कलम् ।।
मम तां प्रतिमां गृह्य ततो वेश्मन्युपानयेत् ।।१६।।
एकान्ते स्नापयेन्मां च जलैः पूर्वाभिमन्त्रितैः ।।
प्रगृह्य कलशेभ्यश्च जलं गन्धसमन्वितम् ।। १७ ।।
गात्रसंशोधनार्थाय इमं मन्त्रमुदाहरेत् ।।१८।।
मन्त्रः –
सरांसि ये ते च समस्तसागरा नद्यश्च तीर्थानि च पुष्कराणि ।।
आयान्तु तान्येव तव प्रसादाच्छुद्धयै च मे स्युः पुरुषोत्तमाय इति ।। १९ ।।
एवं मां स्नाप्य विधिना मम कर्मानुसारिणः ।।
एवं न्यायेन मां तत्र अर्चयित्वा यथोचितम् ।।185.२० ।।
गन्धधूपादिभिश्चैव यथाविभवशक्तितः।।
पश्चाद्वस्त्राणि मे दद्यान्मम गात्रसुखानि च ।। २१ ।।
तान्यानयित्वा वस्त्राणि ममाग्रे स्थापयेन्नरः ।।
उभौ तौ चरणौ नत्वा इमं मन्त्रमुदाहरेत् ।। २२ ।।
मन्त्रः-
वस्त्राणि देवेन्द्र मया हृतानि सूक्ष्माणि सौम्यानि सुखावहानि ।।
गात्रस्य सन्तुष्टिकराणि तुभ्यं गृह्णीष्व देवेश सुलोकनाथ ।।२३।।
वेदोपवेद ऋग्वेद यजुर्वेद सामवेद अथर्वणवेद संस्तुत इति नमः परम्परायेति ।।
अर्चितालंकृतं कृत्वा पूर्वन्यायेन सुन्दरि ।।
पश्चान्मे प्रापणं दद्यान्मन्त्रवद्विधिपूर्वकम् ।। २४ ।।
दत्त्वा प्रापणकं तत्र दद्यादाचमनं ततः ।।
शान्तिपाठश्च वै कार्यो मन्त्रेणानेन सुन्दरि ।। २५ ।।
विद्याः सर्वे ब्रह्म च ब्राह्मणाश्च ग्रहाः सर्वे सरितः सागराश्च ।।
इन्द्राद्यष्टौ लोकपालाश्च सर्वे पूर्वोक्ता ये सर्वशान्तिं च कुर्युः ।। २६ ।।
आयाम यम कामदम वाम ॐ नमः पुरुषोत्तमायेति सूत्रम् ।।
वृत्तेष्वेवोपचारेषु मम कुर्यात्प्रदक्षिणम् ।।
अभिवादनं स्तुतिं चापि कृत्वा भागवतांश्छुचीन् ।। २७ ।।
सम्पूज्य ब्राह्मणान्पश्चाद्भोजयेत् पायसादिभिः ।।
तेभ्यः शान्त्युदकं गृह्य द्विजेभ्यः कमलेक्षणे ।। २८ ।।
दद्यादभ्युक्षणं मह्यं तेनाहं पूजितोऽभवम् ।।
सर्वान्विसर्जयित्वा तु कुर्याद्वै गुरुपूजनम् ।। २९ ।।
अङ्गुलीयकवासोभिर्दानसंमाननादिभिः ।।
यो गुरुं पूजयेद्भूमे भक्तियुक्तेन चेतसा ।। 185.३० ।।
तेनाहं पूजितो देवि एवमेतन्न संशयः।।
ब्राह्मणान्मम भक्तांश्च गुरूंश्चैव हि निन्दति ।। ३१ ।।
नाशयिष्यामि तं देवि सत्यमतेद्ब्रवीमि ते ।।
जलस्य बिन्दवो यावन्मम गात्रेषु तिष्ठति।।३२।।
तावद्वर्षसहस्राणि मम लोकेषु तिष्ठति ।।
य एतेन विधानेन स्थापयिष्यति मां नरः ।।३३।।
तारितं च कुलं तेन पितृजं मातृजं तथा ।।
एतत्ते कथितं भद्रे कांस्येन स्थापनं मम ।। ३४ ।।
कथयिष्यामि ते ह्येवं रौप्येण स्थापनं मम ।। ३५ ।।
इति श्रीवराहपुराणे कांस्यप्रतिमास्थापनविधिर्नाम पंचाशीत्यधिकशततमोऽध्यायः ।। १८५ ।।