वराहपुराणम्/अध्यायः १६१

विकिस्रोतः तः
← अध्यायः १६० वराहपुराणम्
अध्यायः १६१
[[लेखकः :|]]
अध्यायः १६२ →

अथ देववनप्रभावः ।।
धरण्युवाच ।।
ये धर्मविमुखा मूढाः सर्वज्ञानविवर्जिताः ।।
का गतिः कृष्ण तेषां हि विहिता नरके सुरैः ।।१ ।।
अभुक्त्वा नारकं दुःखं सुकृतैः पुण्यदैर्नृणाम् ।।
प्रयान्ति कर्मणा येन तमुपायं ब्रवीहि मे ।। २ ।।
श्रीवराह उवाच ।।
सर्वधर्मविहीनानां पुरुषाणां दुरात्मनाम् ।।
नरकार्त्तिहरा देवी मथुरा पापघातिनी ।। ३ ।।
मथुरावासिनो ये च तीर्थानां चोपसेवकाः ।।
वनानां दर्शको वाथ मथुराक्रमकोऽपि वा ।।४ ।।
एषां मध्ये कृतं यैश्च एकं च शतमोजसा ।।
न ते नरक भोक्तारः स्वर्गभाजो भवन्ति ते ।।५।।
आदौ मधुवनं नाम द्वितीयं तालमेव च ।।
वनं कुन्दवनं चैव तृतीयं वनमुत्तमम् ।।६।।
चतुर्थं काम्यकवनं वनानां वनमुत्तमम् ।।
पंचमं वै बहुवनं षष्ठं भद्रवनं स्मृतम् ।। ७ ।।
सप्तमं तु वनं भूमे खादिरं लोकविश्रुतम् ।।
महावनं चाष्टमं तु सदैव च मम प्रियम् ।। ८ ।।
लोहार्गलवनं नाम नवमं पातकापहम् ।।
वनं बिल्ववनं नाम दशमं देवपूजितम् ।। ९ ।।
एकादशं तु भाण्डीरं द्वादशं वृन्दका वनम् ।।
एतानि ये प्रपश्यन्ति न ते नरकभोगिनः ।।161.१०।।
यथाक्रमेण ये यात्रां वनानां च जितेन्द्रियाः ।।
करिष्यन्ति वरारोहे इन्द्रलोकं व्रजन्ति ते ।। ११ ।।
इति श्रीवराहपुराणे मथुरामाहात्म्ये देववनप्रभावो नामैकषष्ट्यधिकशततमोऽध्यायः ।। १६१ ।।