वटेश्वरसिद्धान्तः/मानविवेकः

विकिस्रोतः तः
← भगणनिर्देशः वटेश्वरसिद्धान्तः
वटेश्वरः
द्युगणविधिः →

2. मानविवेकः

[ भोदयाः ग्रहोदयाः सावनदिनानि च ]

जलधररसपञ्चक्ष्माभृद[ग्नि]द्विपक्षद्विघनशरशशाङ्का[१५८२२३७५६० ] भोदयाः स्युर्युगेऽमं ।
निजभगणविहीनाः खेचरस्योदयाः प्राक् दिनकृदुदयराशिः सावनो भूदिनाख्यः ॥ १ ॥

[ शशाङ्कमासाः, रविवर्षाणि नाक्षत्रदिनानि च ]

भगणविवरशिष्टा ये द्वयोस्ते द्वियोगा रविशशियुतयो यास्ते शशाङ्कस्य मासाः ।
दिनकरभगणा ये तानि वर्षाणि भानोरुडुदिननिकरः स्याद् भोदयाः प्राक् प्रदिष्टाः ॥ २ ॥

[ उच्चनीचपरिवर्ताः अधिमासाश्च ]

स्वग्रहोच्चभगणान्तरं जगुः स्वोच्चनीचपरिवर्तसंज्ञकम् ।
मासराशिविवरं शशीनयोर्यत्तदुत्तमधिमाससंज्ञकम् ॥ ३ ॥

[ तिथिक्षयाः पितृसुरासुराणां दिवसाश्च ]

क्षितिशशिनोर्दिवसान्तरमा(हु]स्तिथिविलयं नृसमां रविवर्षम् ।
पितृदिवसं वि[धु]मासमिनाब्दं दितितनयामरवासरसंज्ञम् ॥ ४ ॥


Text of Ms. A :

[1] जलधररसपंचक्ष्माभूदद्विपक्षद्विवनशरशशांका भोदयास्स्युर्गेमी ।

निजभगणविहीनाः स्वेवरस्पोदयाः प्राग्दिनकृदुदपराशिस्सावनो भूदिनाख्यः ॥ ॥

[2] भगणविवरशिष्टा ये द्वयोस्तद्वियोगा रविशशियुनवो यास्ते शशांकस्पस मासाः ॥ ॥

दिनकरभगणा ये भानि वर्षाणि भानोट्रतुदिननिकरस्स्थाद्भोदयाः प्राक्प्रदिष्टाः

[3] स्वगृहोच्चभगणांतरं जगुस्खोच्चनीचपरिवर्तसंज्ञकं ।

मासराशिविवरांशशीनयोर्यत्तदुक्तमयिमासका युगे ॥ ॥

[4] क्षितिशशिनोदिवसांतरमा*स्तिथिनिलया तृसमारविवर्षं

पितृटितसंविमासमिनाव्टं दितितनयामरवासरसंज्ञं ॥ १६ ॥
Ms. B : 4 b न्नृसमा०

[ गुर्वब्दाः व्यतिपाताश्च ]

गुरुभगणार्क[१२]बधोऽब्दगणः स्यात् त्रिदशगुरोविजयाश्विनपूर्वः ।
द्वि (२]गुणितपर्ययसंयुतिरुक्ता दिनकरचन्द्रमसोर्व्यतिपाता: ।। ५ ।

[ उत्सर्पिणी-अपसर्पिणी-सुषमा-दुष्षमाः ।]

उत्सपिणी प्रथममेव युगार्धमुत्त' ज्ञेयं द्वितीयमपसपिणिकाभिधानम् ॥
मध्ये युगस्य सुषमा खलु दुष्षमा स्यादाद्यन्तयोः कुमुदिनीवनबन्धुतुङ्गात् ॥ ६ ॥

[ कल्पे ब्रह्मायुषि च भगणादयः ।]

यद्द्युगोत्थमिह पर्ययादिकं तद्गजाभ्रगगनेन्दु[१००८]ताडितम् ॥
कल्पजं खखनखग्रहा[७२०००lहतं तद् भवेत्। कमलविष्टरायुषि। ७ ॥

[ कालप्रवृत्तिः ]

त्रुट्या[दि]पद्मोद्भवजीवितान्तः काल: समं तेन झषाजसन्धौ।
लङ्काकुजस्थद्युचरैः प्रवृत्तः शनेर्दिने चैत्रसितादितोऽयम् ॥ ८ ॥


Text of Ms. A :

[5] गुरुभगणार्कवधोब्दगणस्स्पात्त्रिदशगुरोर्विजयाश्चिनपूर्वा:

द्विगुणितपर्ययसंयुतिरुक्ता दिनकरचंद्रमसोर्थनिपाताः ॥ १७ ॥

[6] उत्सर्पिणी प्रथममेव युगावमुक्त ज्ञेयं द्वितीयमपसर्पिणिकाभियानं ।

मध्ये युगस्य सुषमा खलु दुष्पमा स्पादाद्यंतयोः कुमुदिनीवनवंयुठंगात् ।। १८ ॥

[7] यद्युगोत्थमिह पर्ययादिकं तद्गजाभ्रगगनैन्दुताडितं ।

कल्पज खखनखग्रहाहतं तद्भवेर्कमलविष्टरायुषि ॥ १६ ॥

[8] तुद्यापद्मोद्भवजीवितांतः कालस्समं तेन जषांन्तसंधौ

लकाकुजस्छघुचरैः प्रवृत्तः शनैर्दिनञ्चैत्रसितादितोयं ॥ २१ ॥
Ms. B : 5 d °तिपाताः 8 d शनैर्दिनं

[ कालस्य नव मानानि ]

आर्क्ष-चान्द्रमस-सौर-सावन-ब्राह्म-जैव-पितृ-देव-दैत्यजैः ॥
काल एभिरनुमीयतेऽव्ययो येन माननवकव्यवस्थितिः ॥ ९ ॥

[ माननवकस्य प्रयोजनानि ]

पर्वावमतिथिकरणाधिमासकज्ञानमैन्दवान्मानात् ।
प्रभवाद्यब्दाः षष्टि[६०]र्युगानि नारायणादीनि ॥ १० ॥
आङ्गिरसादेतेषां ज्ञप्तिः पैत्र्याच्च पैतृको यज्ञः ।
कामलजासुरदैवैस्तेषामायुःपरिक्लृप्तिः ॥ ११ ॥
अध्ययननियमसूतकमखगतयः [ तपः] चिकित्सा च ।
होरामुहूर्तयामाः प्रायश्चित्तोपवासाश्च ॥ १२ ॥
आयुर्दायश्च नृणां गमनागमने च सावनान्मानात् ।
ऋत्वयनविषुवदब्दा युगं क्षयर्द्धीं दिनस्य सौरात्स्युः ॥ १३ ॥



Text of Ms. A :

[9] आर्क्षचांद्रमससौरसावनब्राह्मजैवपितृदेवदैत्यजैः

काल एभिरनुमीपतेव्पयो । भेन मानभवकस्पवापः

[10] पर्वावमतिथिकरणाधिमासकज्ञानमैन्दवान्मानात्

प्रभवात्पब्दाष्पष्टियुगानि नारायणादीनि ॥ २२ ।।

[11] आंगिरसादेतेषां ज्ञप्तिः पित्र्याश्च पैतृको यज्ञः ।

कमलजासुरदेवैस्तेषामायुः परिश्छितिः ।

[12] अध्ययनतियमसूतकमखगतयः । चिकित्सा च

हारा मुहर्तयामाः प्रायाश्चित्तोपवासाश्च ॥ २३ ।।

[13] आयुर्दायश्चतृणां गमनागमने च सावनान्मानात् ॥

ऋत्वयनविषुवदव्दाघुगक्षयद्धीं दिनस्य सौरात्स्युः ॥ २४ ॥
Ms. B: 12b Stop (1) missing 13a °नृणां 13 c °दब्दा०

ज्याद्या विधयश्चार्क्षा[त् श]शधरभगणोद्भवाश्च नाक्षत्रात् ।
मासाब्दवासराणां संज्ञाः सदसत्फलावगतिः ॥ १४ ॥

मानविवेको द्वितीयः ।





Text of Ms. A :

[14] ज्याघः । विधयश्चार्क्षा शिधरभगणोद्भवाश्च नाक्षत्रात् ।

मासाछवासराणां संज्ञास्सदसत्फलावगति: ।

मौनविवेको द्वितीय: ॥ २५ ॥

Ms. B : 14a ज्याद्या