लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०७४

विकिस्रोतः तः
← अध्यायः ७३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ७४
[[लेखकः :|]]
अध्यायः ७५ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये लक्ष्मि कथां सूतस्य मोक्षदाम् ।
पञ्चनदे शुभे देशे सिन्धुचीनापगान्तरे ।। १ ।।
संगमे भूतले त्वासीन्नगरी पञ्चनादिनी ।
तस्या राजाऽभवन्नाम्ना सप्ताब्धिसिंह उत्तमः ।। २ ।।
महापराक्रमः ख्यातशौर्यः प्रजाप्ररक्षकः ।
हस्तिवाजिमहायानविमानादिचमूपतिः ।। ३ ।।
प्रजापालो धर्मबुद्धिर्ब्रह्मकर्मपरायणः ।
तस्य स्वस्य रथवाहः सूतोऽभवत् सुकेसरी ।। ४ ।।
सोऽपि भूपसमो देहे भाने मन्त्रे रणे मतौ ।
सूतकार्यकरो नित्यं राज्ञः प्रियतरोऽभवत् ।। ५ ।।
स राजा रथमास्थाय सूतनोदितमुत्तमम् ।
मृगयार्थमरण्यानीं विचचार नदीतटे ।। ६ ।।
तत्र पातुं जलं सिन्धुतटं ययौ रथान्वितः ।
विशश्राम पपौ वारि सूतो वारि पपौ ततः ।। ७ ।।
अश्वाः पपुर्जलं श्रान्ता मुक्ता रथयुगात् क्षणम् ।
वटच्छायातले राजा सूर्यतापेन नोदितः ।। ८ ।।
लेभे निद्रां मनाक् तावत् सर्पो वटात् पपात ह ।
नृपकण्ठोपरि श्वेतवर्णोऽदशन्नृपं द्रुतम् ।। ९ ।।
सूतो ददर्श सर्पं तं दशन्तं दीर्घविग्रहम् ।
नेमे दूरात् सूतवर्यो जानन् देवसमं सृपम् ।। 4.74.१० ।।
 'नमस्ते श्वेतवर्णाय शेषरूपाय भोगिने ।
दंशते मम राजानं विष्णुरूपाय ते नमः ।। ११ ।।
कालरूपाय रुद्राय रौद्राय प्राणहारिणे ।
नमस्ते दुःखहाराय रक्षाकर्त्रे मुहुर्नमः ।। १ २।।
एषोऽहं नृपतेः सूतो भृत्योऽस्मि किंकरस्त्विह ।
अपरो न सहायोऽस्ति दयालो मां प्ररक्षय ।। १ ३।।
ईदृशे निर्जने ऽरण्ये जीविते मयि किंकरे ।
स्वामिनो मरणं योग्यं नैव नैव च नैव च ।। १ ४।।
ततो मत्स्वामिनं सर्प समुद्धर विषानलात् ।
तत्स्थाने मां दश सर्प स्वस्ति मे ते मुहुर्नमः ।। १५।।
राजार्थे देवतार्थे च गुवर्थे गोकृते तथा ।
पित्रर्थे प्राणदाता यः स स्वर्गं दिव्यमश्नुते ।। १६ ।।
नष्टे नृपे मम मृत्युर्ध्रुवश्चात्र भविष्यति ।
तत्पापं ते भवेत् सर्प तस्मादुद्धर मन्नृपम् ।। १ ७।।
नृपोद्धारे मम भृत्यौ पाप ते न भविष्यति ।
मृते स्वामिनि भृत्यस्य जीवनं गर्हितं क्षितौ ।। १८ ।।
तस्माद् रक्षय भोगीन्द्र दयां कृत्वा ममोपरि ।
विषं वाराय शीघ्रं तु यावन्निर्यान्ति नाऽसवः ।। १९ ।।
त्वं वने विद्यसे स्वामी वटस्थायीति तर्कये ।
तवाऽतिथिस्वरूपोऽहं नृपस्तेऽतिथिरस्ति च ।। 4.74.२० ।।
आतिथेयो भवान् भूत्वा प्ररक्षतु क्षितीश्वरम् ।
विधेहि स्वागतं सर्प जीवदानेन भूपतेः ।। २१ ।।
न चेत् पापं भवेत्तेऽत्र पुण्यनाशो भवेत्तव ।
आशाभग्नोऽतिथिर्यस्य गृहात्प्रतिनिवर्तते ।।२२।।
पापं दत्वा पुण्यमप्यादायातिथिः स गच्छति ।
धन्यास्ते गृहिणः सर्प पूज्यन्तेऽतिथयोऽन्वहम् ।। २३ ।।
येषां गृहेषु पूजान्नवस्त्रवारिप्रदानकैः ।
जीवदानसमं दानं परं दानं न विद्यते ।। २४।।
सर्वदानकृतं पुण्यमभयस्य प्रदे भवेत् ।
सर्वपापानि भयदे तिष्ठन्ति नाऽत्र संशयः ।। २५ ।।
भयं कार्यं न कस्यापि सूक्ष्मस्यापि तु देहिनः ।
भयदस्य फलं स्याद्वै प्रतिभयं न संशयः ।। २६ ।।
तस्माद् रक्षय राजानं सर्प त्वं वटसंगृही ।
न चेत् प्राणभयं तेऽपि मम बाणेन विद्धि हि ।।२७।।
एकस्य पश्चादुभयोर्व्यसुत्वं निश्चितं त्विह ।
दत्वा प्राणं तव प्राणान्नीत्वा यास्ये यमालयम् ।।२८।।
वदाऽत्र शीघ्रं कर्तव्यं शर एषोऽनुसन्धितः ।
इत्युक्त्वा बद्रिके धनुः सगुणं सशरं तथा ।।२९।।
विधाय क्रोधमापन्नः प्रतीक्षते हितं वचः ।
तावत् सर्पो भीत इव प्रत्युवाच तु सान्त्वयन् ।।4.74.३०।।
शृण्वतिथे तथ्यमत्र ततो योग्याय चार्हसि ।
अविचार्यकृतः शीघ्रं भयमापद्यते ऋतम् ।।३ १।।
सुकेसरिन् पुरा सृष्टौ ब्रह्मा रुद्राय सृष्टये ।
आज्ञां चकार रुद्रोऽसौ न स्वीचकार वै तदा ।।३२।।
स्वयं ब्रह्मा तु विविधाः प्रजाः ससर्ज शान्तिमान् ।
अथोत्पन्नाः प्रजाश्चासन्नाकल्पस्थायिजीवनाः ।।३३।।
नाऽप्यवर्धन्त च नाशं न प्रापुर्वै यदा तदा ।
वृद्ध्यर्थं स निजाद्देहात् प्रजाः ससर्ज मैथुनीः ।।३४।।
युगलानि सहस्राणि सहस्राणां शतानि च ।
बह्व्यः प्रजास्ता उत्पन्ना युगलेभ्योऽर्बुदाऽर्बुदम् ।।३५।।
तासामसंख्यसंतत्या प्रपूरितमिदं जगत् ।
तासां पुष्टिं चकारैव विष्णुर्लक्ष्मीपतिः प्रभुः ।।३६
न नाशोऽस्ति तदा तासां संकुलितं जगद् यदा ।
तदा ब्रह्मा तु रुद्राय प्रजानाशकलां ददौ ।।३७।।
रुद्रः प्राह न मे हिंसा रोचते भयकारिणी ।
हिंसाफलं तु नरकं शापो दुःखं तथोल्बणम् ।।३८।।
क्रूरं कर्म दयाहीनं हिंसनं प्राणघातनम् ।
न तत् करिष्ये दोषाढ्यं पापाढ्यं वै प्रजापते ।।३९।।।
तदा ब्रह्मा विचार्यैव रुद्रमुवाच तत्क्षणम् ।
कालं मृत्युं जरां व्याधीन् सृजामि पश्य नाशकान् ।।4.74.४०।।
ते विनाशान् करिष्यन्ति मा ते हिंसा भवेच्छिव ।
निमित्तेन विनाशः स्यात् त्वं तन्निरीक्षको भव ।।४१ ।।
इत्युक्तः शङ्करो देवो जगृहे ब्राह्मणो वचः ।
संहारकर्मणामाधिदैवत्वं जगृहे हरः ।।४२।।
ततो ब्रह्मा ससर्जोक्तान् कालमृत्युजराधिकान् ।
क्रूरान् निमित्तभूताँश्च देहिनो नः ससर्ज च ।।४३।।
सर्पान् व्याघ्रान् वृश्चिकाँश्च विषाढ्यान् देहिनस्तथा ।
ज्वरान् रोगान्मन्दशक्तौः ससर्ज मारकानजः ।।४४।।
तेभ्योऽस्मभ्यो ददावाज्ञां येषां मृत्युर्यथा मतः ।
येन निमित्तमात्रेण बाधध्वं तान् तथैव ह ।।४५।।
एवमाज्ञां प्रदायैव शङ्कराय समर्पिताः ।
ते वयं नाशकर्तारो नष्टायुषां न चान्यथा ।।४६।।
प्रेर्यन्ते शङ्करेणैव काला रोगा अशक्तयः ।
विषाढ्या रूपवन्तश्च भूत्वा भूत्वा प्रजासु च ।।४७।।
विचरामो नाशरेखां नाशक्षणं विलोक्य च ।
दशामो नान्यथा सूत गतायुर्नृपतिस्त्विह ।।४८।।
दृष्टो मया न दोषो मे न वयं भयशालिनः ।
ये येऽस्माकं महीमाना भवन्त्यतिथयस्तथा ।।४९।।
कुर्मस्तेषां तु सम्मानं विषार्पणैर्हि मृत्यवे ।
कृतो मया चातिथेयः सत्कारो योऽस्तिमद्गृहे ।।4.74.५०।।
राजा गतो हि निधनं न पुनः प्राणमेष्यति ।
सूत ते जीवनं चास्ते शवं नय प्रयाहि च ।।५१ ।।
यदि त्वं शरसन्धानैर्मम प्राणान् हरिष्यसि ।
नूत्नेन कर्मणा त्वं च प्राणान् त्यक्ष्यसि चात्र वै ।।५२।।
मानुषाणां तु शस्त्राणां दैवे प्रवर्तनं नहि ।
सर्पोऽहं कालरूपोऽहं तथ्यं वच्मि प्रयाहि च ।।५३।।
विरमाऽस्मात् कर्मणश्च मा स्वायुष्यं विनाशय ।
विचार्याऽत्र यथायोग्यं यद् विधेयं विधेहि तत् ।।।।५४।।
एषोऽस्मि वटशाखायां निर्भीको हृद्गतं कुरु ।
कर्तुस्तु साहसस्यैवापद्यन्ते दुःखकोटयः ।।५५।।
वयं नियामकाः सृष्टेस्त्वं नियाम्योऽसि सनृपः ।
हिंसायां मम पापं न तव पापं तु वै ध्रुवम् ।।।५६।।।
हिंसायां मे न नरकं ते नरकं ध्रुवं भवेत् ।
राज्ञा कार्यो विरोधो न जनेन सुखमिच्छता ।।५७।।
विरोधो नापि दैवेन भाग्येनापि च नैव ह ।
यदापतेत् तद्भोक्तव्यं यथाकर्म ह्युपस्थितम् ।।९८।।
सूत नैव हि कर्तव्यो विरोधो वह्निना सह ।
न कालेन सह कार्यो विरोधः सुखमिच्छता ।।५९।।
न मृत्युना नेश्वरेण न शास्त्रा न स्त्रिया ह्यपि ।
न मूर्खेण न क्रुद्धेन न शस्त्रधारिणाऽपि च ।।4.74.६०।।
न समर्थेन कर्तव्यो विरोधो मृदुना सता ।
न शस्त्रेण न भूतैश्च न चमत्कारकारिणा ।।६ १।।
बलिना न विरोद्धव्यं न मात्रा जनकेन च ।
गुरुणा न विरोद्धव्यं तपस्विना न साधुना ।।६२।।
बहुभिर्न विरोद्धव्यं क्षेमं कुशलमिच्छता ।
पतिना न विरोद्धव्यं न गृहस्वामिना क्वचित् ।।६३।।
न पिशाचेन योद्धव्यं रक्षसा दानवेन न ।
न सिंहेन गजेनापि न सर्पेण विषेण च ।।६४।।
न दुष्टेन च योद्धव्यं न निर्दयेन शत्रुणा ।
तत्र धर्मो न वै तिष्ठेच्छठे दुष्टे च निर्दये ।।६५।।
शरं संहर राजानं नयोर्द्ध्वदैहिकं कुरु ।
यद्वा मुञ्च शरं शीघ्रं मयि यत्फलमाप्नुयाः ।।६६।।
विवेकेन विदध्याद्वै तद्धीनस्त्वापदां पदम् ।
मनुष्योऽसि च मेधावी यद् योग्यं तत् समाचर ।। ६७।।
नाऽयं हतो मया सूत राजा हतः स्वकर्मणा ।
नाऽहं घातमवाप्स्यामि शरेण तव केसरिन् ।।६८।।
प्रत्युत तव घातार्थः शरश्चात्र भविष्यति ।
ममाऽहमिति मोहं त्वं मुञ्च मा कुरु मोहनम् ।। ६९।।
क्व ते राजा क्वाऽस्य सूतः सर्वं वै कर्मबन्धनम्
भौतिके पुत्तले बद्धा आत्मानो निजकर्मभिः ।।4.74.७०।।
भुञ्जते स्वकृतं कर्म यावद् देहे वसन्ति हि ।
तत् त्यक्त्वा चापरे देहे पुनः कर्माणि भुञ्जते ।।७१।।
मयि सर्पे न विश्वासस्ते यदि मुञ्च मार्गणम् ।
कृत्वा परीक्षां च ततो मौढ्यं स्वयं प्रहास्यसि ।।७२।।
इत्युक्त्वा बद्रिके सर्पो विरराम कथानकात् ।
सूतो विचार्य सहसा त्यक्त्वा धनुः शरं तथा ।।७३।।
एषोऽहं शरणे तेऽस्मि सर्पदेव शुचं हर ।
देवोऽसि कालकालोऽसि कालोऽसि शंकरोऽसि वा ।।७४।।
योऽसि सोऽसि ऋतं मन्ये कृतं त्वया यथातथम् ।
तथापि वन्दनां कुर्वे हितं मे स्याद् यथा तथा ।।७५।।
नृपतेश्च हितं स्याद् यत् दंशस्ते विफलोऽपि न ।
तथा दैवनियोगेन विधेहि सर्पराडिह ।।७६।।
इत्युक्त्वा बद्रिके सूतो दण्डवत्प्रचकार तम् ।
सर्पोऽपि कालरूपोऽपि हितं व्यचिन्तयत् क्षणम् ।।७७।।
उवाच सूत भीं त्यक्त्वोत्तिष्ठ नृपं समाह्वय ।
विषं हरामि चाद्याऽत्र नृपो जीवतु चाधुना ।।७८।।
किन्तु धारय मन्त्रं त्व नृपं श्रावय सत्वरम् ।
पुण्येन तेन कालोऽहं हराम्यस्य न जीवनम् ।।७९।।
इत्युक्त्वा बद्रिके कालः सर्पो मन्त्रं ददौ तदा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।4.74.८०।।
 'ओं बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।
तन्नः श्रीशः प्रचोदयादि'ति मन्त्रं च वै ददौ ।।८ १ ।।
कृष्णनारायण कृष्णनारायण नरायण ।
बालकृष्णाऽनादिकृष्णनारायण रमायण' ।।८२।।
नामधुन्यं ददौ चापि सर्पः सूताय वै तदा ।
सूतः श्रीनृपतेः कर्णे श्रावयामास सत्वरम् ।।८३।।
तावद् राजा समुत्तस्थौ निर्विषः स्वस्थदेहवान् ।
सर्पश्चैनं नृपं प्राह याहि राजन् कथास्थलम् ।।८४।।
लक्ष्मीनारायणसंहितायाः शृणु कथां शुभाम् ।
कुरु सेवां सतां चापि ततः श्रेयः परं व्रज ।।८५।।
सूतादथ विशेषेण वृत्तान्तं नृपतिः स्वकम् ।
ज्ञात्वा ददौ धन्यवादान् सूताय भोगिनेऽपि च ।।८६।।
नमस्कृत्य द्रुतं नैजरथेन गृहमाययौ ।
गृहिणीं दासदासीश्च नीत्वा सह ययौ कथाम् ।।८७।।
पुपूज परमात्मानं प्रभुं कृष्णं सुमूर्तिकम् ।
व्यासं च लोमशं चापि साधून् पुपूज भूपतिः ।।८८।।
ददौ दानान्यनेकानि कथां शुश्राव भावतः ।
भोजनानां प्रदानैश्च सेवां सतां चकार सः ।८९।।
सूतेन स्मारितो राजा भजनं प्रचकार ह ।
प्रसादं पादसलिलं जग्राह नृपतिर्मुहुः ।।4.74.९०।।
कुटुम्बसहितो बद्रि पावनः सम्बभूव ह ।
मृत्युभयात् कृष्णमूर्तौ लीनवद् वर्तते सदा ।।९ १।।
ज्येष्ठे कृष्णैकादश्यां तु मध्याह्ने भगवान् हरिः ।
अनादिश्रीकृष्णनारायणो विमानमास्थितः ।।९२।।
आययौ तस्य मोक्षार्थं राजा सज्जो बभूव च ।
ददौ दानानि सर्वाणि नमस्कृत्य समस्तकान् ।।९३।।
कृष्णनारायणाऽऽहूतो विमानमारुरोह सः ।
सूतः सुकेसरी चापि राज्ञी रक्षावती तथा ।।९४।।
पुत्राः पुत्र्योः भृत्यवर्गा दासा दास्यो नृपाय वै ।
जयवादान्नमोवादान् ददुर्मोक्षप्रगामिने ।।९५।।
सर्वेषां पश्यतां राजा सप्ताब्धिसिंहनामकः ।
दिव्यो भूत्वा बद्रिके स ययौ धामाऽक्षरं हरेः ।।९६।।
राज्ञ्याद्याश्च नृपस्यौर्ध्वदैहिकं प्रव्यधुस्ततः ।
सूतः सुकेसरी राज्ञी रक्षावती सुतादयः ।।९७।।
वैष्णवाः परमा भूत्वा श्रुत्वा कथां प्रमोक्षिणीम् ।
ययुनैंजां हि नगरीं सैन्धवीं पञ्चनादिनीम् ।।९८।।
भजित्वा वल्लभं कृष्णं प्रभुं गोपालबालकम् ।
अनादिश्रीकृष्णनारायणं पद्मावतीपतिम् ।।९९।।
ययुः कालेन सर्वे ते हरेर्धामाऽक्षरं परम् ।
एवं बद्रीप्रिये राजा मृतो मन्त्रेण जीवितः ।। 4.74.१ ००।।
कथां श्रुत्वा हरिं प्राप्य ययौ ब्रह्माऽक्षरं पदम् ।
पठनाच्छ्रवणादस्य चिन्तनादपि सर्वथा ।। १० १।।
कालमायापापकर्मविमुक्तिः संभवेत्तथा ।
भुक्तिर्मुक्तिर्भवेच्छ्रेष्ठा यथेष्टाः स्युः समृद्धयः ।। १ ०२।।
कृष्णकथाबलं बद्रि सर्वबलाधिकं मतम् ।
ततोऽधिकं कृष्णकृपाबलं सर्वार्थसाधकम् ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सर्पदष्टस्य सप्ताब्धिसिंहनृपते सूतदत्तमन्त्रधुन्ययोगेन संजीवनं कथाश्रवणेन च मोक्षणमित्यादिनिरूपणनामा चतुःसप्ततितमोऽध्यायः ।। ७४ ।।