लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०४५

विकिस्रोतः तः
← अध्यायः ४४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ४५
[[लेखकः :|]]
अध्यायः ४६ →

श्रीबद्रीप्रियोवाच-
भगवन् करुणासिन्धो सिन्धुदेशे ततः परम् ।
किंकिं चकार भगवान् वद मे सर्वमञ्जसा ।। १ ।।
श्रीनरनारायण उवाच-
प्रातरुत्थाय भगवान् नवम्यां स्नानमाचरत् ।
वेषं भूषाश्च शृंगारं योग्यं सर्वं दधार ह ।। २ ।।
तदा तूर्याण्यवाद्यन्त स्त्रीणां च गीतयोऽभवन् ।
स्तावकानां गिरश्चाप्यश्रूयन्त मङ्गलोदिताः ।। ३ ।।
वैदिकानां मन्त्रघोषा अभवन् मण्डपान्तिके ।
यन्त्रशब्दा अभवँश्च कृष्णप्रबोधसूचकाः ।। ४ ।।
ऋषयो मुनयः सन्तः पूजार्थं तत्र चाययुः ।
अपूजयन् परमेशं यथालब्धोपचारकैः ।। ५ ।।
अथ नार्यो राजपत्न्यः पूजार्थं तत्र चाययुः ।
अपूजयन् हरिंकृष्णं मूर्तिं तां हृदये न्यधुः ।। ६ ।।
अथ राजादयस्तत्र पूजनार्थं समाययुः ।
बहुमूल्योपचारैस्तं प्रापूजयन् महीश्वराः ।। ७ ।।
प्रजा नार्यो नरास्तत्राऽऽययुर्विप्राश्च देवताः ।
पूजनार्थं भगवन्तमपूजयन् विधानतः ।। ८ ।।
सर्वलोका हरिं पूजयित्वा कृतार्थिनोऽभवन् ।
ततः प्रावर्तत दुग्धपानं च भोजनादिकम् ।। ९ ।।
ताम्बूलार्पणमेवाऽन्ते विदायं च ततोऽभवत् ।
कोटिरायो रायहरिः प्राघुर्णिकेभ्य आदरात् ।। 4.45.१०।।
पारितोषिकमुत्कृष्टं पृथग् ददतुरुत्सुकौ ।
महीमाना ययुर्नैजान् देशान् विमानकैस्ततः ।। ११ ।।
संहिताया वाचनार्थं कृष्ण आदिश्य सेवकम् ।
स्वप्रकाशं च सहसाऽऽरार्त्रिकं संविधाय च ।। १ २।।
लक्ष्मीनारायणसंहितायाः कृत्वा च पूजनम् ।
सज्जोऽभवन्निजं क्षेत्रं गन्तुं श्रीकुंकुमाक्षरम् ।। १ ३।।
तावत्तत्र समायातो राजा कच्छप्रदेशजः ।
नाम्ना माधवरायेति प्रार्थयत् परमेश्वरम् ।। १४।।
नारायणसरस्तीरं पावयितुं च कच्छकम् ।
भुजंगनगरं पावयितुं चार्थयदीश्वरम् ।। १५।।
तथा महर्षयो नारायणसरोनिवासिनः ।
धर्ममोक्षायनाद्याश्च प्रार्थयन् परमेश्वरम् ।। १६।।
हरिस्तथाऽस्त्विति प्राह प्रस्थितस्तैः समं तदा ।
सर्वैः प्रस्थापितः सिन्धुभूभृद्भिः स्वीयसज्जनैः ।। १७।।
स्वकीयेन विमानेन विदायमानमानितः ।
अम्बरेण यथा तूर्णमाययौ कच्छभूतलम् ।। १८।।
नारायणसरस्तीरेऽवातरत् स विमानतः ।
सस्नौ कृत्वा परं तीर्थं पावनं परमेश्वरः ।। १ ९।।
तीर्थतीरे निषसाद यावत्तावत्तु शंकरः ।
आययौ पार्वतीयुक्तो भ्रमन् कच्छे तु पश्चिमात् ।।4.45.२०।।
श्वेतरूपं धरन् शिष्यैश्चतुर्भिः सह मानसैः ।
सनन्देन नन्दनेन विश्वनन्दनकेन च ।।२ १।।
उपनन्देन सहितः सद्योजाताऽभिधो हरः ।
अनादिश्रीकृष्णनारायणश्रीपुरुषोत्तमम् ।।२२।
पुपूज दण्डवत्तत्र प्रणनाम मुहुर्मुहुः ।
तुष्टाव परमात्मानं मोक्षदं लोकरक्षकम् ।। २३।।
नारायणहरे कृष्ण पावितं श्रीसरोवरम् ।
तव नाम्ना परां ख्यातिं यथा गच्छेत् तथा कुरु ।।२४।।
हरिर्जगाद विश्वेशं शंभो नारायणं सरः ।
श्रीसरश्चेति यत् पूर्वं नारायणसरोऽधुना ।।२१।।
ख्यातिं यास्यति चैतद्वै पुरोर्वश्या तु पावितम् ।
ऊर्वशीतीर्थमेतच्च चटकातीर्थमित्यपि ।।२६।।
श्रीतीर्थं च तथा सद्योजाततीर्थं प्रमुक्तिदम् ।
नारायणमहातीर्थं भविष्यति न संशयः ।।२७।।।
वासोऽत्र ते महादेवसद्योजात भवत्विति ।
सद्योजातमहातीर्थं तव नाम्ना भविष्यति ।। २८।।
कालान्तरे च ते नामान्यपराणि शुभानि वै ।
भविष्यन्तीति तीर्थं तत् कोटीश्वरं भविष्यति ।।२९।।
इत्युक्त्वा भगवान् शंभुं निवासाय सरस्तटे ।
आज्ञां चकार तत्रैव शंभुर्वासं सदाऽकरोत् ।। 4.45.३०।।
तावत्तत्र समायाता दिव्या गौः श्वेतलोहिता ।
चतुःशृंगी चतुर्वक्त्रा चतुष्पादा चतुर्मुखी ।।३ १ ।।
चतुर्हस्ता चतुर्नेत्रा चतुर्दंष्ट्रा चतुःस्तनी ।
ननाम पादयोस्तूर्णं व्योम्ना चागत्य वै पुरः ।। ३ २।।
कृष्णनारायणपादतले लिलेह जिह्वया ।
हरिर्वारि ददौ तस्यै जिह्वायां सा पपौ द्रुतम् ।।३३।।
कुमारी साऽभवत्तत्र विश्वरूपा सरस्वती ।
तुष्टाव परमात्मानं श्रीपतिवल्लभंनिजम् ।।३४।।
नमोऽनादिकृष्णकान्त रमाकान्त च ते नमः ।
नमः श्रीमाणिकीकान्त लक्ष्मीकान्त च ते नमः ।। ३५।।
नमः सरस्वतीकान्त राधाकान्त च ते नमः ।
सुखदाश्रीकान्त पद्मावतीकान्त च ते नमः ।।३६ ।।
अहं शक्तिर्भवान् शक्तः कृष्णाऽहं कृष्ण ते नमः ।
अहं भगवती भार्या भगवाँस्त्वं पतिः प्रभुः ।।३७।।
तपस्तप्तं समायाता गोलोकात्तु तवाऽऽज्ञया ।
पावनीं मां समाज्ञाप्य स्थापयाऽत्र सरस्तटे ।।३८।।
तीर्थं त्वत्र हरे कृष्ण मन्नाम्नाऽपि विधेहि च ।
तथाऽस्त्विति हरिः प्राह बद्रिके तां सरस्वतीम् ।।३९।।
अस्थापयत् सरस्तीरे महाधेनुं सरस्वतीम् ।
नारायणसरस्तीरे तीर्थं सारस्वतं शुभम् ।।4.45.४० ।।
पावनं सर्वलोकानामभवत् स्नानमात्रतः ।
ज्ञानदं चात्मबोधादिप्रदं ब्रह्मावबोधदम् ।।४१ ।।
तस्या नामानि भगवाँश्चकार पावनान्यपि ।
गोपी माया च विद्या च कृष्णा हैमवती सती ।।४२।।
प्रधाना श्रीः प्रकृतिश्च विश्वमाता नरायणी ।
महेश्वरी श्वेतरक्ता द्वादशेति शुभानि वै ।।४३।।
एवं नामानि सम्प्राप्य तीरे साऽपि तिरोऽभवत् ।
तावत्तत्रापि पुरुषः स्वर्णवर्णः समाययौ ।।४४।।
सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात् ।
सहस्रबाहुः सर्वज्ञः सर्वदेवमयः प्रभुः।।४५।।
सकौस्तुभः शंखचक्रगदापद्मादिहेतिमान् ।
तुष्टाव दण्डवत् कृत्वाऽनादिकृष्णनरायणम् ।।४६।।
नमोऽनन्तस्वरूपाय सर्वकारणचारिणे ।
परेशाय परकृष्णस्वरूपाय च ते नमः ।।४७।।
परब्रह्मणे कृष्णाय परमेशाय ते नमः ।
वासुदेवेश कृष्णेश नारायणेश ते नमः ।।४८।।
ब्रह्मेशसर्वमुक्तेशाऽक्षरेश ते नमो नमः ।
सर्वधामाधिपतये नमस्ते परमात्मने ।।४९।।
मादृशा विष्णवोऽनन्ता उद्भवन्ति मदंशतः ।
तं वन्दे परमेशेशेश्वरेश्वरेश्वरेश्वरम् ।।4.45.५०।।
भगवन् सर्वदेवेश कालमायेश सर्वदा ।
तीर्थे नारायणसरोवरे त्वत्पादपाविते ।।५१ ।।
सद्योजातेन देवेन स्थातुमिच्छामि सर्वदा ।
मामत्र स्थापय कृष्ण लोककल्याणहेतवे ।।९२।।
तथाऽस्त्वेवं हरिः प्राह विष्णुर्वासं सदाऽकरोत् ।
कृष्णनारायणस्तस्मै स्थापयामास पिप्पले ।।५३।।
सहस्रशीर्षप्लक्षाख्यं तीर्थं तत्परमं ह्यभूत् ।
तीरोऽभवत् प्लक्षवृक्षे विष्णुः सनातनः प्रभुः ।।५४।।
अथाऽऽययौ व्योमदेशात् श्मश्रुलः पुष्टरूपवान् ।
हिरण्यगर्भः सर्वात्मा सर्वसृष्टिप्रबीजवान् ।।५५।।
भर्ता हर्ता जगत्कर्ता ब्रह्मा सर्वाण्डसर्जकः ।
नेमे नारायणकृष्णं पपात पादयोस्तथा ।।५६।।
तुष्टाव स्वागतं प्राप्तः श्रीपतिंकृष्णकेशवम् ।
हरिकृष्ण हरिविष्णो कृष्णनारायणप्रभो ।।५७।।
सर्वस्वामिन् सर्वधामिन् सर्वशक्तिप्रदायक ।
सर्वरक्षाविधातस्त्वं नारायणोऽत्र चागतः ।।५८।।
कल्याणार्थं तु लोकानां तीर्थानां पावनाय च ।
नारायणे सरस्यत्र शंभुर्विष्णुः सरस्वती ।।।५९।।
यथा वासं व्यधुस्तद्वद् वासं मे रोचतेऽपि च ।
आज्ञापय प्रतिष्ठां मे कुर्वत्र भगवन्निह ।।4.45.६०।।
तथाऽस्त्वेवं हरिः प्राह बद्रिके परमेष्ठिनम् ।
ब्रह्मा तत्र पलाशे तु द्रुमे वासं तदाऽकरोत् ।।६१ ।।
रक्तवस्त्रोऽभवद् वृक्षो रक्तपुष्पावशोभितः ।
पावनः सर्वलोकानां यज्ञानामुपकारकृत् ।।६२।।
एवं देवा अवसन् वै लोककल्याणकारिणः ।
बद्रिके च ततस्तत्राश्चर्यं परममद्भुतम् ।।६३।।
अभवद् तत् दिव्यरूपं समाकर्णय शोभनम् ।
शबलाश्वाश्चहर्यश्वाः पुत्रा वै वेधसः पुरा ।।६४।।
नारदस्योपदेशेन वैराग्यं समुपाश्रिताः ।
सप्तदशसहस्राणि तपोऽर्थं तत्र ये स्थिताः ।।६५।।
सर्वे नारायणंकृष्णं प्राप्य तत्र पुरोऽभवन् ।
तापसा जटिलाः शुष्काः करमालाविराजिनः ।।६६।।
कृष्णनारायणस्वामिनारायणजपान्विताः ।
प्रसन्नमानसा दिव्यतेजःपरिधिशोभनाः ।।६७।।
प्रत्याहृतेन्द्रियवेगा ब्रह्मचर्यपरायणाः ।
शान्ता निर्गुणराधेशस्मरणे धृतमानसाः ।।६८।।
बालस्वरूपिणश्चापि पुष्टा यौवनशालिनः ।
संकीर्तनं प्रकुर्वन्तः कूर्दयन्तोऽतिहर्षिताः ।।६९।।
करतालैः कृष्णनारायणस्वामीतिवादिनः ।
अहो अहो हरे कृष्ण कृष्णनारायण प्रभो ।।4.45.७०।।
कल्याणकृन्महाकृष्णनारायण विभो प्रभो ।
एवं रटन्तः श्रीकृष्णनारायणं ह्युपस्थिताः ।।७१ ।।
प्रणेमुर्दण्डवद्भक्त्या धूलीं ते शिरसि न्यधुः ।
धूल्यामालोटयन्तस्ते कृष्णपादजलं पपुः ।।७२।।
तुष्टुवुः श्रीहरिं तत्र एवम् हृदयार्पणैः ।
नारायणहरे कृष्ण मोक्षार्थं वयमागताः ।।७३।।
भवान् मोक्षप्रदश्चास्ते देहि मोक्षं भवार्णवात् ।
वयं सर्वे ब्रह्मपुत्राः शिष्या नारदयोगिनः ।।७४।।
प्रतीक्षमाणाः श्रीकृष्णं वसामोऽत्र जपान्विताः ।
दैवाद् वा कृपया कृष्णनारायण भवानिह ।।७५।।
नो मोक्षार्थं समायातो देहि मोक्षपदं परम् ।
श्रुत्वा प्राह हरिस्ताँस्तु मोक्षं ददामि शाश्वतम् ।।७६।।
ब्रह्मतुल्याः समर्थाः स्थ नैकरूपधराः पराः ।
तापसा मन्नियोगेन मूलरूपैस्तु सर्वथा ।।७७।।
दिव्यतां मुक्ततां प्राप्य यान्तु धामाऽक्षरं मम ।
द्वितीयस्तु स्वरूपैवैं तिष्ठन्तु चांशतस्त्विह ।।७८।।
नारायणपरा नित्यं देवसेवापरायणाः ।
तीर्थस्य मुनयो भूत्वा तिष्ठन्त्वत्र सदा स्थिराः ।।७९।।
इत्युक्ता बद्रिके ते तु द्वेधारूपास्तदाऽभवन् ।
अंशतो मुनिरूपास्ते मूलतो मुक्तरूपिणः ।।4.45.८० ।।
मुनिरूपा न्-यवतैंस्ते नारायणसरस्तटे ।
मुक्तरूपा दिव्यरूपा चागते सुविमानके ।।८ १ ।।
पार्षदैर्दिव्यदेहैस्ते निषद्याऽक्षरधाम मे ।
प्रययुर्मुक्ततां प्राप्ताः शाश्वतानन्दभोजिनः ।।८२।।
कृपया मे समस्तास्ते जाता मत्समशक्तयः ।
एवं हि बद्रिके कृष्णनारायणो नरायणान् ।।८३।।
मादृशान् सर्वथा कृत्वा ततस्तीर्थस्थितान् जनान् ।
पावयित्वा प्रदायाऽपि दानवस्तु यथेष्टकम् ।।८४।।
तीर्थोत्तमं सरः कृत्वा निषद्य स्वविमानके ।
भुजंगनगरे सायं प्राययौ राजवाटिकाम् ।।८५।।
अवातरद् विमानं तु तदा वै राजवाटिका ।
शृंगारिताऽभवत् तूर्यनिनादैरभिगर्जिता ।।८६।।
सम्मानकरलोकैश्च तथा राजकुटुम्बिभिः ।
प्रजाभिः स्वागतार्थं सा वाटिका संकुला ह्यभूत् ।।८७।।
हरिर्विमानतस्तत्र यदा वै बहिराययौ ।
लक्षशो वै जना नार्यो नराश्चन्दनपुष्पकैः ।।८८।।
कुंकुमाऽक्षतवर्षाभिर्वर्धयामासुरच्युतम् ।
जयशब्दैर्महाहर्षकृतैर्नारायणाभिधैः ।।८९ ।।
स्वागतं श्रीहरेश्चक्रुर्बद्रिके राष्ट्रमानवाः ।
घटिकामात्रमेवादौ स्थितो विमानकाग्रके ।।4.45.९ ०।।
दत्वा स्वदर्शनं कृष्णो विवेश नृपमन्दिरम् ।
राजा माधवरायश्च राज्ञी कल्याणिका सती ।।९ १ ।।
पुपूजतुः परेशं तं पपतुः पादवार्यपि ।
पूजयित्वोपचारैश्च मुकुटाद्यैश्च भूषणैः ।।९२।।
वेषैश्चातिप्रमूल्यैश्च स्वर्णरत्नादिहीरकैः ।
मणिभिः स्वर्णमुद्राभिः प्रपूज्याऽऽरार्त्रिकं ततः ।।९ ३।।
व्यधातां भावभिन्नौ तौ राज्यवर्गास्ततः परम् ।
पुपूजुः परमात्मानं यथार्हभूषणादिभिः ।।९४।।
आरार्त्रिकं प्रचक्रुस्ते तुष्टुवुः परमेश्वरम् ।
संसाराद् भगवन् कृष्ण जीवान्नस्तारयप्रभो ।।९५।।
साक्षात्तव प्रसंगेन यदि दिव्या वयं नहि ।
तदा केषां प्रसंगेन वयं दिव्या भवेमहि ।।९६।।
श्रुत्वा हरिस्तु तान्प्राह सतां संगेन दिव्यता ।
भविष्यति न सन्देहो मोक्षो वश्च भविष्यति ।।९७।।
मया नारायणतीर्थे रक्षिताः शबलाश्वकाः ।
हर्यश्वका ब्रह्मपुत्राः साधवस्ते मदाश्रयाः ।।।९८।।
मत्तो मन्त्रं च सम्प्राप्ता भजन्ते मां निरन्तरम् ।
'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।।९९।।
एवंविधं तु मे मन्त्रं दास्यन्ति वो विधानतः ।
तत्र यूथं प्राप्य तीर्थं प्रयास्यथ परं पदम् ।। 4.45.१ ००।।
सज्जा भूत्वा तीर्थविधिं कृत्वा नत्वा च तान् सतः ।
सेवित्वा तान् भजनेन प्रयास्यथ परं पदम् ।। १०१ ।।
ये सज्जास्तैः प्रगन्तव्यं मोक्षार्थं चानिवर्तिनम् ।
इत्युक्त्वा बद्रिके कृष्ण उषित्वैकनिशां सुखम् ।। १ ०२।।
भोजनं पूजनं लब्ध्वा राज्ञे राज्ञ्यै मनुं निजम् ।
दत्वा सेवां परां प्राप्य प्रातरुत्थाय माधवः ।। १० ३।।
नैजं विमानमारुह्य ययौ कुंकुमवापिकाम् ।
विश्रान्तिं परमां प्राप्तो नारायणपरेश्वरः ।। १ ०४।।
सिन्धुवार्तां कच्छवार्तां चकार जनसंसदि ।
स्नानपूजाभोजनादि चक्रे शान्तिमवाप ह ।। १० ५।।
इत्येवं बद्रिके कृष्णनारायणः श्रियाः पतिः ।
दिव्यं चरित्रं सुभगं मोक्षदं प्रचकार ह ।। १ ०६।।
सर्वं ते कथितं रम्यं स्वर्गमोक्षप्रदं शुभम् ।
पठनाच्छ्रवणादस्य स्मरणान्मुक्तिभाग् भवेत् ।। १ ०७।।
अपि पापो विचित्तश्च धर्मवर्जित इत्यपि ।
श्रुत्वा लब्ध्वा गुणं यच्छेत् स्वर्गं दिव्ययुगायुतम् ।। १ ०८।।
का कथा तु तदाऽन्यस्य सेविनो भक्तियोगिनः ।
यथेष्टं श्रीकृष्णनारायणो दद्यात् कृपाकरः ।। १ ०९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कच्छनृपतिर्माधवरायो हरिं कच्छमानियाय, हरिर्नारायणसरसि शिवविष्णुवेधःसरस्वतीनां तीर्थानि कृतवान्, शबलाश्वहर्यश्वानां द्वेधा रूपाणि कारयित्वा तीर्थे वासं मोक्षणं च दत्तवान्, भुजंगनगरे माधवरायनृपतिकुटुम्बं पावयित्वा कुंकुमवापीमाययौ चेति निरूपणनामा पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।