लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २०३

विकिस्रोतः तः
← अध्यायः २०२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २०३
[[लेखकः :|]]
अध्यायः २०४ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं वायकस्य कथां शुभाम् ।
धुरिलाख्ये पुरे नाम्ना तूलवायीति वायकः ।। १ ।।
न्यवसत् सकुटुम्बोऽयं राजप्रजादृतः सदा ।
सूक्ष्मतन्त्वादिवयने कुशलः सूत्रनिर्मितौ ।। २ ।।
सूक्ष्मातिसूक्ष्मसूत्राणि निर्माति कलया नखैः ।
सूत्रयन्त्रेण च लूतातन्तुसमा हि तन्तवः ।। ३ ।।
ज्जायन्ते कलया तस्य सूक्ष्मातिसूक्ष्मपेशलाः ।
अम्बरे तस्य तन्तूनां निर्मितं धार्यतेऽम्बरम् ।। ४ ।।
दृश्यते नैव किरणेष्वेवं तनु प्रजायते ।
स्वर्णोर्मिकायां शाटीं च प्रसारयितुं शक्यते ।। ५ ।।
धोत्रं तथोत्तरीयं चोष्णीशं तादृक् प्रजायते ।
राज्ञीवेषार्हवस्त्राणि तत्तन्तुभ्यो भवन्ति वै ।। ६ ।।
वायकोऽयं तुरीं वेमानं च संयोजिकां तथा ।
शलाकां चेति सूक्ष्माणि वयने संयुनक्ति हि ।। ७ ।।
सूक्ष्मतमाः सूक्ष्मतरा सूक्ष्माश्च सूक्ष्मसदृशाः ।
स्थूलसूक्ष्मा मध्यस्थूलाः स्थूलाः स्थूलतरास्तथा ।। ८ ।।
स्थूलतमा जाड्यगात्रास्तन्तवः संभवन्ति वै ।
फालिका विविधा रम्याः कुकट्यः संभवन्ति च ।। ९ ।।
पेटिकाश्चापि तन्तूनां शालायां तूलवायिनः ।
उत्पद्यन्ते करजैश्च यन्त्रतर्कटिकादिभिः ।। 3.203.१०।।
रन्टकैर्भ्रमचक्रैश्च जायन्ते तन्तवः शुभाः ।
नार्यो नरा हि बहवो बह्व्यश्च कर्मचारिकाः ।।१ १ ।।
उत्पादयन्ति सूत्राणि कार्पासान्यपराणि च ।
समनाडिकसूत्राणि यथार्थवलयानि च ।। १ २।।
अन्यूनानतिरिक्तानि ग्रन्थित्रूटीवियुञ्जि च ।
स्थूलसूक्ष्मादिदोषैश्च वर्जितानि शुभानि च ।। १३।।
एतेषामेव तन्तूनां प्रायो वस्त्राणि वै प्रजाः ।
राजानः श्रेष्ठिनश्चापि धारयन्तीति विश्रुतम् ।। १४।।
तूलवायिमहामुद्रा मुद्र्यते मानवर्धिनी ।
सूत्रेषु तज्जवस्त्रेषु श्रैष्ठ्यं प्रद्योतते सदा ।। १५।।
एवंविधस्तूलवायी विशालकार्यकारकः ।
तथापि सर्वकार्येषु मम भक्तिं चकार सः ।। १६।।
यन्त्रेषु श्रीकृष्णनाम साधनेष्वायसेष्वपि ।
श्रीकृष्णनाम सर्वत्र फालिकाकुकटीष्वपि ।। १७।।
वासे भित्तौ च शालायां मुद्रितं कृष्णनाम ह ।
कर्मचाराः समस्ताश्च कर्मचारिण्य इत्यपि ।। १८।।
अनादिश्रीकृष्णनारायणनाम गृणन्ति हि ।
तूलवायी स्वयं नित्यं भजते मां नरायणम् ।। १ ९।।
स्नात्वा प्रपूज्य मां पश्चादुद्यमे चानुरोहति ।
प्रसादं मम नैवेद्यं चान्नं जलं फलादिकम् ।।3.203.२०।।
भुंक्ते कुटुम्बसहितश्चात्मनिवेदिवत् सदा ।
वस्त्रपात्रासनाद्यानि निवेद्य मे युनक्ति च ।।२१ ।।
एवंविधो भक्तराण्मे भजते मां समाहितः ।
अथाऽयं वायको यन्त्रेऽनवधानतया द्रुतम् ।।२२।।
चक्रवेगे गतहस्तः पतितश्चूर्णितः करे ।
स्कन्धात् करः पृथग्जातो मूर्छितो मम भक्तराट् ।।२३ ।।
सस्मार मां द्रुतं सोऽपि हृदि रक्षामयाचत ।
कर्मचाराः समस्ताश्च ज्ञात्वा मे नामकीर्तनम् ।।२४।।
चक्रुः पार्श्वे समागत्य तत्राऽहं चौषधप्रदः ।
कुशलो वैद्यराट् भूत्वा चिकित्सकः समागतः ।।२५।।
सन्धिनीं रक्तरोधां च पोषिणीं स्थितिस्थापिकाम् ।
ओषधिं सह नीत्वैव तूर्णं चोपस्थितोऽभवम् ।।२६।।
करेण तु जलं दत्वाऽऽनने मूर्छां न्यवारयम् ।
सन्धिन्या स्कन्धमूलं च कबन्धे सन्न्ययोजयम् ।।२७।।
रक्तरोधनिकया च रक्तस्थैर्यं व्यधापयम् ।
पोषिण्या बाहुकरयोश्चांगुलीनां यथायथम् ।।२८।।
पुष्टिं विधाय च स्थितिस्थापिन्या सुकरं करम् ।
अकरवं तथा धैर्यं दत्वाऽऽसने स्थितोऽभवम् ।।२९ ।।
अथ ते दिव्यरूपं मां विलोक्य मुग्धमानसाः ।
विश्वासं परमं प्राप्ता मां श्रीकृष्णं हि मेनिरे ।।3.203.३०।।
तुष्टुवुस्ते ववन्दुश्च पुपूजुश्च ययाचिरे ।
क्षमामुद्धरणं चापि मायापाशविमोचनम् ।।३ १ ।।
सतां समागमं कृष्णे भक्तिं ज्ञानं ययाचिरे ।
तथाऽस्त्वित्यवदं तेभ्यो ज्ञानं च मामकं परम् ।।३२।।
अददां लक्ष्मि सर्वेभ्यो दिव्यं च मम दर्शनम् ।
तथाऽस्त्वित्यददां तेभ्यो भुक्तिं मुक्तिं च सम्पदः ।।३३ ।।
तिरोभावं ततः स्थानादथ कालान्तरे पुनः ।
देहान्ते क्रमशस्ताँश्च नीतवानक्षरं मम ।।३४।।
तूलवायी यदा वृद्धोऽभवन्नद्धश्च मुक्तये ।
पुनश्चाऽहं दर्शनं स्वं दत्तवान् तूलवायिने ।।३५।।
तूलवायी समपृच्छन्मां हिते जगतां कृते ।
कीदृशोऽस्ति भवान् धाम्नि कीदृश्यो मुक्तकोटयः ।।३६।।
कीदृशं ते गृहं धाम कीदृशा ईश्वरा अपि ।
कीदृश्यश्चावतारिण्य ईश्वर्यः सत्य इत्यपि ।।३७।।
कीदृशाः साधवस्ते च कीदृश्यो मुक्तयस्तव ।
कीदृश्यः सिद्धयस्तेऽपि कीदृशोऽहं तवाश्रितः ।।३८।।
कथंकारो निवत्स्ये ते धाम्नि मे वद माधव ।
अहं लक्ष्मि तूलवायिजिज्ञासां समशान्तयम् ।।३९।।
शृणु भक्तो भवाम्यत्र दिव्यस्ते नेत्रगोचरः ।
सोऽहं धाम्नि भवाम्येव सर्वथा दिव्यमूर्तिमान् ।।3.203.४०।।
अपारगुणसौन्दर्यलावण्यौज्ज्वल्यसागरः ।
साकारः सर्वमुक्तानां निभालनीयो माधवः ।।४१।।
द्विभुजः सर्वदा चास्मि रूपान्तराणि चेच्छया ।
धारयामि सहस्रादिभुजानि बहुरूपवान् ।।४२।।
सर्वरसः सर्वगन्धः सर्वरूपो भवाम्यहम् ।
सर्वस्पर्शः सर्वशब्दः सर्वानन्दो भवाम्यहम् ।।४३।।
किशोरोऽस्मि ब्रह्मप्रियाऽसंख्यमुक्तानिकापतिः ।
हरिप्रियाऽसंख्यमुक्तपतिः पुष्टशरीरवान् ।।४४।।
सेवायोग्यः सर्वकामप्रपूरोऽस्मि ममाऽक्षरे ।
अक्षरे धाम्नि तत्रैव वसन्ति मुक्तकोटयः ।।४५।।
सर्वे मत्परमा दिव्या मत्समानसुमूर्तयः ।
दिव्यसर्वगुणाढ्यास्ते साकाराः सुखवार्धयः ।।४६।।
एतादृशा मम मुक्ताः किशोराश्चातिसुन्दराः ।
तेजस्विनोऽतिरम्याश्च मनोहरा वसन्ति हि ।।४७।।
ममाऽक्षरं परं व्योम परंधाम परं गृहम् ।
सहस्रकोटिस्तम्भालीसंशोभत्स्वर्णनिर्मितम् ।।४८।।
सहस्रकोटिकलशं सर्वर्द्धिसिद्धिसंभृतम् ।
सहस्रकोटिकक्षाढ्यं वर्तते बहुविस्तरम् ।।४९।।
सर्वकामाः सर्वकल्पा सुमूर्तास्तत्र सन्ति वै ।
सर्वभोगमयीशय्याः सर्वसिंहासनानि वै ।।3.203.५०।।
गजासनं महार्घ्यं च विद्यते मम मन्दिरे ।
एतादृशं परं धाम यत्र वसामि शक्तिभिः ।।५१ ।।
सहितश्चापि मुक्तैश्च सहितो दिव्यविग्रहः ।
मत्तः प्राविर्भवन्त्येवाऽवताराः कृष्णकोटयः ।।५२।।
नारायणा असंख्याता रामा नराश्च कोटयः ।
मुनयोऽसंख्यधामानो भवन्त्यवतरन्ति च ।।५३।।
वासुदेवादयश्चापि हिरण्यगर्भकोटयः ।
वैराजा ईश्वरा भूमानश्च ब्रह्माण इत्यपि ।।५४।।
रुद्राश्च विष्णुवर्याश्च भवन्तीश्वरकोटयः ।
मत्तः प्राप्य महैश्वर्याण्येवाऽवतारकोटयः ।।५५।।
भवन्ति चेश्वराः शुद्धसत्त्वप्रकर्षभोगिनः ।
तेषां च शक्तयः सर्वा मया वै प्रकटीकृताः ।।५६।।
ईश्वराण्यो भवन्त्येव संसारसारशक्तयः ।
आनन्दखनयस्ताश्च ततः सत्यो भवन्ति च ।।५७।।
साध्व्यस्ता ब्रह्मरूपिण्यो ब्रह्मचर्यपरायणाः ।
शीलव्रतार्थिदेहिन्यः सांख्ययोगिन्य इत्यपि ।।५८।।
अवतारिण्य एवाऽपि लक्ष्म्यस्ताः कमलाः श्रियः ।
रमास्ता राधिकास्ताश्च सम्पदस्ता भवन्ति च ।।५९।।
एवंविधानि मे धाम्नि चैश्वरे मण्डलानि वै ।
भवन्ति तादृशाल्लोकादिहाऽऽयान्ति तु पार्षदाः ।।3.203.६०।।
त्यागमात्रपरा भक्तास्ते दिव्या मूर्तयो मम ।
साधवस्ते भवन्त्येव सर्वकल्याणकारकाः ।।६१ ।।
मुक्तयः साधुसेवायां वर्तन्ते दिव्यविग्रहाः ।
सालोक्याः सार्ष्टयश्चापि सारूप्याश्च सयोगिकाः ।।६२।।
एतादृशा भवन्त्येव मुक्तयो दिव्यसौख्यदाः ।
सिद्धयः सर्वदर्शिन्यः सर्वश्रावणिकास्तथा ।।६३।।
सर्वप्राप्तिस्वरूपाश्च सत्यकामावसायिताः ।
सर्वकामदुघाश्चापि पूर्णानन्दभृताः सदा ।।६४।।
सुमूर्ताः सर्वपूर्णाश्च भवन्ति सेविका मम ।
मुक्तो भूत्वा भवाँस्तत्र तूलवायिन्! निवत्स्यति ।।६५।।
मम मूर्तिसमाकारो दिव्यैश्वर्ययुतोऽन्वहम् ।
पूर्णानन्दभृतो दिव्यः किशोरः संनिवत्स्यति ।।६६।।
तत्र वसतो भवतो निर्विकल्पा स्थितिः परा ।
भविष्यति यथा नान्यद् दृष्टिगतं च ते भवेत् ।।६७।।
ब्रह्मीभूतस्य ते तत्र मदन्यन्नैव गोचरम् ।
सर्वं खलु त्विदं ब्रह्म परं नान्यद् विलोकनम् ।।६८।।
मम तादात्म्यमाप्तस्य मुक्तास्तेऽपि न गोचराः ।
अक्षरं गोचरं तेन त्वं न तवापि गोचरः ।।६९।।
एतादृशीं परां ब्राह्मीं स्थितिं तत्र गमिष्यसि ।
साकारे मम रूपे त्वं सदा मग्नो भविष्यसि ।।3.203.७०।।
तव दृष्ट्यां न वै मुक्ता नाऽक्षरं कुत ईश्वराः ।
कुतो माया कुतो जीवाः सर्वं ब्रह्मात्मकं तव ।।७१ ।।
एवंस्थितिस्तव तूलवायिंस्तत्र भविष्यति ।
कृपया मे तव मुक्तिस्तादृशी संभविष्यति ।।७२।।
निर्विकल्पा विदेहा मत्तादात्म्या स स्थितिर्मता ।
अत्रत्या ये मम मुक्ताः सन्ति जीवनमुक्तयः ।।७३।।
ते तु मायां प्रपश्यन्ति जीवाँस्तत्त्वानि सर्वथा ।
ईश्वरान् सर्वधामानि सविकल्पसमाधयः ।।७४।।
वीक्षमाणा अपि मायाकालकर्मसु नैव ते ।
बध्यन्ते नापि हन्यन्ते सज्जन्ते नैव तेषु च ।।७५।।
निर्लेपास्ते प्रवर्तन्ते देहेन्द्रियादिभिस्त्विह ।
त एते मम भक्ता वै भवन्त्यात्मनिवेदिनः ।।७६।।
धर्मज्ञानविरागाढ्यां भक्तिं कुर्वन्ति मे सदा ।
सविकल्पा भक्तिमन्तो मुक्ता मे साधवस्त्विह ।।७७।।
तथा च गृहिणश्चापि यतयो न्यासवेदिनः ।
सन्न्यासिन्यो विरागिण्यो भवन्ति साध्विका अपि ।।७८।।
सविकल्पस्थितयस्ते ताश्च नवविधां मम ।
भक्तिं कुर्वन्ति सततं प्रेम्णा सर्वार्पणात्मना ।।७९।।
श्रवणं मे कथायाश्च मल्लीलानां प्रकीर्तनम् ।
स्मरणं मम मूर्तेश्च मम पादादिमर्दनम् ।।3.203.८०।।
साधूनां पादयोश्चापि देहस्यापि प्रमर्दनम् ।
अर्चनं चन्दनाद्यैर्मे वन्दनं वचनैर्मम ।।८१ ।।
दास्यं दत्वा समस्तं मे समीपे चासनं मम ।
सर्वाज्ञापालनं दास्यं चानुवृत्त्या हि वर्तनम् ।।८२।।
सख्यं सौहार्दभावश्च क्रियैक्यं च निरन्तरम् ।
आत्मनिवेदनं चाप्यात्मीयसर्वनिवेदनम् ।।८३।।
सर्वथा सहवासश्च पत्नीवद् भृत्यता तथा ।
एवंविधा मम भक्तिः सविकल्पस्य योगिनः ।।८४।।
सर्वथा मन्मयत्वेन भवत्येव सुखप्रदा ।
एवंविधया भक्त्या च स्नेहेन सेवया मम ।।८५।।
ज्ञानेनोत्कर्षभावेन सान्निध्यकरणं तु यत्। ।
उपासना मता सा च सर्वदिव्यप्रकाशिनी ।।८६।।
सर्वविधानां ज्ञानानां प्रवाहाणां हरौ मयि ।
योजनं बहुधा चापि मुहुश्चोपासना हि सा ।।८७।।
मननं निश्चयश्चापि स्मरणं श्रीहरेर्मम ।
दिव्यः किशोरः कृष्णोऽहं कोटिमुक्तादिसेवितः ।।८८।।
अक्षरे सन्ति मे वंशा मुक्ता मुक्तानिकाः शुभाः ।
सर्वभूषान्वितश्चास्मि सर्वमनोहरो हरिः ।।८९।।
अनन्तैश्वर्यसम्पद्वाननन्तर्द्धिगुणाश्रयः ।
एवंविधस्य मे ज्ञानं वेदनं सा ह्युपासना ।।3.203.९० ।।
भक्तिं स्नेहं तथा सेवामुपासनां वचःस्थितिम् ।
संसाधयति यो देही जीवन्मुक्तः स उच्यते ।।९ १।।
सोऽयं भवति लोकेऽत्र सविकल्पसमाधिमान् ।
ततो ब्रह्मस्थितिं लब्ध्वा सज्जते मयि माधवे ।।९२।।
देहेन मनसा वाचा क्रिययेन्द्रियवृत्तिभिः ।
आत्मना भावनया च संस्कारैर्वेदनादिभिः ।।९३।।
ध्यानेनापि धारणयाऽर्पणेन रोधनेन च ।
तादात्म्येन द्रवीभावेनैक्येन यो विदेहवत् ।।९४।।
विदेही स भवेद् भक्तो निर्विकल्पसमाधिमान् ।
प्राप्यैवं परमां दिव्यां मुदं स मोदते मयि ।।९५।।
एवं ते कथितं सर्वं तूलवायिन् द्रुतं कुरु ।
याहि मे धाम परमं सर्वानन्दभृतं द्रुतम् ।।९६।।
इत्युक्तः स मया लक्ष्मि तूलवायी नमन् प्रभुम् ।
देहं विहाय दिव्यो वै जातो मुक्तशरीरवान् ।।९७।।
दिव्यं विमानमारुह्य ययौ धामाऽक्षरं मम ।
एवमन्येऽपि भक्ता मे तूलवायिसकर्मिणः ।।९८।।
मया कालेन सर्वे ते प्रापिता मेऽक्षरं पदम् ।
एवं भक्तो भवेल्लक्ष्मि भक्तिमान् मदुपासकः ।।९९।।
तस्मै दत्वा दर्शनं मे नयामि धाम मे परम् ।
भुक्तिं मुक्तिं ददाम्येव रक्षां करोमि सर्वथा ।। 3.203.१ ००।।
पठनाच्छ्रवणादस्य स्मरणात् पालनात्तथा ।
भुक्तिं मुक्तिं लभेच्चापि सुखं मे परमं लभेत् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने तूलवायिनामकस्य सूत्रवायकस्य भक्त्या भगवाँस्तस्य तत्कर्मचाराणां च रक्षां कृत्वा दर्शनं दत्वा मोक्षं कृतवानित्यादिनिरूपणनामा त्र्यधिकद्विशततमोऽध्यायः ।। २०३ ।।