लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०७१

विकिस्रोतः तः
← अध्यायः ०७० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ०७१
[[लेखकः :|]]
अध्यायः ०७२ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं त्रिपाद्विभूतिविस्तरम् ।
असंख्यातानि धामानि शुद्धसत्त्वमयानि वै ।। १ ।।
ब्रह्मानन्दसुखाढ्यानि नित्यानि तानि सन्ति ह ।
निर्विकाराणि सर्वाणि हेयादिरहितानि च ।। २ ।।
दिव्यहिरण्मयान्येव शुद्धानि तैजसानि ह ।
अवतारपदाम्भोजभक्तिमत्सेवितानि वै ।। ३ ।।
नित्यमुक्तैर्दिव्यरूपैः पुरुषैः स्त्रीभिरित्यपि ।
वासितानि वनोद्यानसरोनगरवन्ति च ।। ४ ।।
तद्धामान्युपभोक्तव्यान्यक्षरब्रह्मसेविनाम् ।
स्वात्मजानन्दसौख्यानि मन्दिराणि भवन्ति च ।। ५ ।।
निःश्रेयसानि निर्वाणकैवल्यानि च यानि वै ।
श्रीशांऽघ्रिभक्तिसेवैकरसभोगयुतानि ह ।। ६ ।।
नित्यमुक्ता महादिव्या मम पादप्रसेविनः ।
सेविकाश्च वसन्त्येतेष्वेव नित्यसनातनाः ।। ७ ।।
मन्त्रज्ञाः परमाण्येव यान्ति धामानि तानि वै ।
ब्रह्मसुखप्रदान्येव मम योगप्रदानि वै ।। ८ ।।
तत्र तत्र स्थितश्चाऽहमवतारस्वरूपवान् ।
अवतारी त्वक्षरे वै परे धाम्नि भवामि च ।। ९ ।।
महामाया प्रकृतिर्या सा मां स्तौति पुनः पुनः ।
नमस्तेऽक्षरवासाय परमेशाय ते नमः ।। 3.71.१ ०।।
अवतारस्वरूपायाऽवतारिणे च ते नमः ।
मायाऽहं भवतः शक्तिर्मायालोकाश्च ते प्रभो ।। ११ ।।
ईश्वराणामालयाश्च तवैव भूमिकास्त्विमाः ।
तत्त्वानि च समस्तानि तवैव कार्यकाणि वै ।। १२।।
पुराणपुरुषस्त्वं वै सर्वकारणकारणम् ।
श्रीभूलीलारमानाथ माणिकीमुक्तिकापते ।। १३ ।।
प्रज्ञापद्मावतीकान्त नमस्ते सुखदापते ।
लक्ष्मीपद्मापते तुभ्य नमो नारायणाय वै ।। १४।।
सर्वेश्वरस्वरूपाय सर्वदेवात्मने नमः ।
अनन्तमूर्तये कृष्णनारायण हरे नमः ।। १५।।
तेऽच्युताय च कान्ताय परमेशाय ते नमः ।
सर्वज्ञाय समस्ताय गोपालात्मज ते नमः ।। १६।।
सर्वसृष्ट्यात्मने तुभ्यं नमस्ते परमात्मने ।
ब्रह्मणे ज्योतिषे तुभ्यं नमस्ते शुचिवर्चसे ।। १७।।
प्रसवित्रे नमः पित्रे सर्गस्थित्यन्तहेतवे ।
नारायणाय च नमः सर्वात्मान्तरवर्तिने ।। १८।।
अनन्तदिव्यगुणवन्! नमः पुमर्थदायिने ।
व्यूहरूपाय च नमः पञ्चावस्थस्वरूपिणे ।। १ ९।।
प्रसीद भगवन् विष्णो सर्वलोकहिताय वै ।
आत्मानो ज्ञानहीना वै निराकारा निरिन्द्रियाः ।।3.71.२०।।
सर्वानुष्ठानरहिता वर्तन्ते च निराश्रयाः ।
तेषां लोकाँश्च देहाँश्च दातुमर्हसि वै मयि ।।२१ ।।
लीलाविभूतिं श्रीकृष्ण यथापूर्वं प्रकल्पय ।
चेतनाचेतनं कृत्स्नं जगत्स्थावरजंगमम् ।।२२।।
पश्य लीनं मायिकं वै मयि सुप्तं प्रबोधय ।
प्रकृत्या वै मया सार्धं सृजस्व परमेश्वर ।। २३।।
धर्माधर्मौ सुखं दुःखं भावयित्वा मयि प्रभो ।
मामधिष्ठाय वै लीलां श्रिया कर्तुं त्वमर्हसि ।।२४।।
इत्येवं चार्थितश्चाऽहं लक्ष्मि पूर्वे हि मायया ।
तस्यामेव हि मायायां जगत् स्रष्टुं प्रचक्रमे ।।२५।।
स्वेच्छया धाममुक्तो वै पुरुषो युयुजे तया ।
प्रकृतिपूरुषः प्रोक्तस्तस्मात् प्रधानपूरुषः ।। २६।।
प्रधानं वै महत्तत्त्वं बुद्धिरित्येवमीश्वरी ।
प्रधानपुरुषात्तस्मादहंकारः प्रजायते ।।२७।।
सोऽयं हिरण्यगर्भो वै महाविष्णुर्निगद्यते ।
तस्मान्मनः प्रभवति तन्मात्राणीन्द्रियाणि च ।।२८।।
षोडशको गणः सोऽयं वैराजो नाम पूरुषः ।
वैराजाज्जायन्त ईशा ब्रह्मविष्णुमहेश्वराः ।।२९।।
ब्रह्मा पृथ्वी जलं विष्णुः रुद्रस्तेजो महत्तरम् ।
प्राणोऽनिलोऽथ हृदयं गगनं खं व्यजायत ।।3.71.३ ०।।
एभ्यः ऋषयः पितरः सुरा भूताश्च मानवाः ।
असुरा दानवा दैत्या नागाः सर्पाश्च सृष्टयः ।।३ १।।
तिर्यञ्चो जन्तवः सर्वे व्यजायन्त यथायथम् ।
सर्वे कर्मानुसारेण युज्यन्ते योग्ययोनिषु ।।३२।।
सदा स्थिता हि प्रकृतौ प्रभवन्तोच्छया हरेः ।
एवं लक्ष्मि मम लीलां मायामयीं विभावय ।।३३।।
त्वमेव सा महामाया दिव्या मद्योगमाश्रिता ।
मत्स्वरूपा ममेच्छैव शक्तिस्त्वं सर्वरूपिणी ।।३४।।
मम चाऽर्धांगना ब्राह्मी नारायणी महेश्वरी ।
महालक्ष्मीर्वासुदेवी वैष्णवी कमला रमा ।।३५।।
राधा लक्ष्मीः प्रिया कान्ता श्रीस्त्वं सुखप्रदा सदा ।
सर्वसृष्टिस्थजीवानामुद्भवादिविधायिनी ।।३६।।
मम शक्तिं विना सृष्टेर्नोन्मेषो विद्यते क्वचित् ।
अतो यावज्जगत्प्राणमयी त्वं परमेश्वरी ।।३७।।
प्राणायाः प्राणरूपोऽहं पतिस्ते परमेश्वरः ।
सर्वसद्गुणपूर्णोऽहं परमेशः परेश्वरः ।।३८।।
श्रीकृष्णोऽहं भवाम्येव राधाकामप्रपूर्तये ।
नारायणो भवाम्येव लक्ष्मीकामप्रपूर्तये ।।३९।।
वासुदेवो भवाम्येव परिपूर्णस्त्रिरूपधृक् ।
प्रद्युम्नमूर्तिस्तस्माद्वै सर्वैश्वर्यसमन्विता ।।3.71.४० ।।
भूम्नश्चापीश्वराणां चेश्वरेशानां प्रभुः खनिः ।
कालस्याऽपि शासकश्च सृष्टिं चैशीं करोति हि ।।४१ ।।
अन्तर्यामित्वमापन्नो महाकालानुवेशितः ।
हरेर्मे प्रबलैश्वर्यं महाकालस्वरूपधृक् ।।४२।।
प्रबलो मम संकल्पश्चैश्वर्यं कालकारणम् ।
महाकालस्य पुत्रो वै कालसंज्ञो भवत्यपि ।।४३।।
तदन्तर्भावमासाद्याऽनिरुद्धो लोकसर्जकः ।
मम ज्ञानं ददौ तस्मै नित्यवेदात्मकं पुरा ।।४४।।
अनिरुद्धस्यांऽशभागा ब्रह्माणः संभवन्ति हि ।
वासुदेवात्ततश्चाऽन्यः प्रद्युम्नः संव्यजायत ।।४५।।
मच्छक्तितेजऐश्वर्यान्वितः पालनकर्मकृत् ।
ऐशीं सृष्टिं पालयति स्थितिं सञ्चालयत्ययम् ।।४६।।
तदंशात्मा विष्णुरूपः पाति सर्वं जगन्मुहुः ।
वासुदेवात्ततो जातः संकर्षणो विनाशकृत् ।।४७।।
विद्याबलास्त्रशस्त्रादियुतो यदंशसंभवाः ।
रुद्राद्या नाशकर्माणो भवन्ति सृष्टिलोपकाः ।।४८।।
एवमेते मदंशा वै लक्ष्मि सदा भवन्ति हि ।
तदंशाश्चापि तत्पत्न्यो भवन्ति मम वाञ्च्छया ।।४९।।
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्किश्च ते दश ।।3.71.५०।।
अवतारा मम लक्ष्मि जायन्ते सर्वसृष्टिषु ।
मम कार्यकरा एते आवश्यकानुभाविनः ।।५१।।
अहं भवाम्यवतारी स्वेच्छया सहितस्त्वया ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।।५२।।
मम भक्त्या मम घामाऽक्षरं पदं प्रयान्ति वै ।
अवताररूपभक्त्या गोलोकादि प्रयान्ति वै ।।५३ ।।
गत्वा चैषु न वै मुक्ता निवर्तन्ते समा मया ।
मत्समानसुखाः सर्वे यथा त्वं सुखिनस्तथा ।।५४।।
मदिच्छया प्रजायन्ते लोककल्याणहेतवे ।
न कर्मबन्धनं जन्म मन्मुक्तानां हि भूतले ।।५५।।
मम चानुचरत्वं हि मोक्ष एव न चेतरः ।
मम दास्यं बन्धनं वै सदासुखं सदाऽक्षरम् ।।५६।।
पुनस्ते मम धामस्था यास्यन्ति धाम चेच्छया ।
ब्रह्मप्रिया महामुक्ता हरिदासा निरामयाः ।।५७।।
अन्येऽपि कर्मबन्धस्था मन्त्रं लब्ध्वा ममापि वै ।
विषमिश्राशनं लोकसुखं त्यक्त्वा भजन्ति चेत् ।।५८।।
मामेव ते प्रपद्यन्ते नामकीर्तनपूजनैः ।
भक्त्या त्वनन्यया मां संभजेयुः करुणालयम् ।।५९।।
रक्षामि तान्परमात्मा भक्तवात्सल्यशेवधिः ।
नयामि वैष्णवं धाम सहस्रसूर्यरश्मिनि ।।3.71.६०।।
विमाने तामवस्थाप्य भगवान् श्रीहरिः स्वयम् ।
मम मन्त्रप्रजप्तॄन् वै मम भक्तिपरायणान् ।।६ १ ।।
श्रीपतेः श्रीहरेर्मेऽत्र मन्त्रोच्चारणमुत्तमम् ।
सर्वामृतमयं दिव्यमौषधं परमौषधम् ।।६२।।
सर्वोद्वेगादिशमनं मायापाशहरं परम् ।
ह्येतद्रसायनं दिव्यं मायागदहरं शुभम् ।।६३।।
विद्यमाने कृष्णमन्त्रे महौषधेऽत्र भूतले ।
मानवा नोपगृह्णन्ति हानिः सा महती मता ।।६४।।
पूर्वसञ्चितदुष्टास्ते भ्रममायान्तरे स्थिताः ।
ये पिबन्ति न वै मूढा हरिनामरसायनम् ।।६५।।
हरिपूजोपचारेण ध्यानेन सेवया च मे ।
सत्यदास्येन दानेन कायात्मशुद्धिसंभवः ।।६६।।
ततो वासो हृदये मे तथात्मनि निरन्तरम् ।
मन्दिरं भक्तहृदयं कृत्वा नयामि धाम मे ।।६७।।
लक्ष्मि ब्रह्मप्रियाः सर्वा हरिप्रियास्तथाऽपराः ।
शृण्वन्तु मम लीलाद्या जुषन्तां मां प्रियं पतिम् ।।६८।।
व्रजन्तु सुपथं मे च भावैः सर्वैः समर्पितैः ।
सेवाभिर्ज्ञानविज्ञानैर्ध्यानैस्तपोभिरित्यपि ।।६९।।
व्रतैर्यज्ञैश्च दानैश्च शृंगारैश्चन्दनादिभिः ।
हावभावविलासैश्च भजन्तां मां प्रियं पतिम् ।।3.71.७०।।
पश्यन्तु मां च सर्वत्र शुष्केष्वार्द्रेषु सर्वदा ।
स्थावरेषु जंगमेषु भूमावभ्रेषु मूर्तिषु ।।७१ ।।
स्वकार्येषु परवर्ष्मस्वपि मां पुरुषोत्तमम् ।
मामुद्दिश्य ददत्वपि दानानि विविधानि च ।।७२।।
अनादिश्रीकृष्णनारायणं जपत मां सदा ।
यजध्वं मां च मन्मन्त्रं स्मरन्तु सार्थकं च माम् ।।७३ ।।
पिबन्तु वैष्णवरसं मन्त्रामृतं पिबन्तु च ।
अनादिश्रीकृष्णनारायणामृतं पिबन्तु च ।।७४।।
आज्ञामृतं प्रेमरसं सेवारसं पिबन्तु च ।
मुक्तिरसं कान्तरसं कान्ताः सर्वाः पिबन्तु च ।।७५।।
भक्तिरसं योगरसं चात्मरसं पिबन्तु च ।
ब्रह्मरसं दास्यरसं प्रियरसं पिबन्तु च ।।७६।।
स्नेहरसं तानरसं सर्वरसान् पिबन्तु च ।
अर्चयन्तु सदा कान्तं ध्यायन्तु मधुसूदनम् ।।७७।।
गायन्तु मां महाकृष्णं जपन्तु श्रीहरिं सदा ।
तप्यन्तां मम तोषार्थं मद्ध्याना मत्परायणाः ।।७८।।
एवं या ये करिष्यन्ति भक्तिं मदर्थिकां भुवि ।
तास्ते वै मानवाद्यास्तु सर्वे भागवताः पराः ।।७९।।
मम प्रभावतो लक्ष्मि पूजास्तोत्रमनुगृणाः ।
आधिहीना भवन्त्येव भविष्यन्ति न संशयः ।।3.71.८०।।
वीतशोकाश्च पुण्याश्च भविष्यन्ति निरामयाः ।
सर्वैश्वर्यसमापन्नाः सर्वरोगादिवर्जिताः ।।८१ ।।
अमरा निर्जराश्चापि धनधान्यसमृद्धयः ।
मम चातिप्रसादेन पुत्रपौत्राद्यलंकृताः ।।८२।।
मम भक्तागारभागे हृदये चापि मानसे ।
सत्यव्रतं सदा चास्ते सर्वरत्नोपदायकम् ।।८३।।
भक्तानां मन्त्रयुक्तानां गृहद्वारेषु नित्यदा ।
कल्पद्रुमा भवन्त्येव सर्वकामफलप्रदाः ।।८४।।
सर्वकामदुघा गावः सचिन्तामणयस्तथा ।
कल्पलताः कल्पपात्राण्यासते भक्तमन्दिरे ।।८५।।
मम प्रसादतो लक्ष्मि अमरास्ते भवन्ति च ।
सर्वसौभाग्यसम्पन्नाः पुण्यमंगलशोभनाः ।।८६।।
दानज्ञानध्यानपरायणा आनन्दसंभृताः ।
न दुर्भिक्षं न च व्याधिर्नाऽकालमरणं भवेत् ।।८७।।
वैष्णवा यत्र मे भक्ता मम व्रतपरायणाः ।
मद्ध्याना मज्जपा लक्ष्मि मम भावपरायणाः ।।८८।।
एषां गृहाणि दिव्यानि पुण्यानि मोक्षदान्यपि ।
तीर्थानि समजायन्ते ममाऽक्षरनिभानि वै ।।८९।।
यद्गृहेषु गदाचक्रध्वजधनूंषि सन्ति मे ।
शूलमीनशरस्वस्तिकानि चिह्नानि सन्ति मे ।।3.71.९०।।
भित्तिभागेषु सर्वेषु प्रतिमा मे भवन्ति च ।
गृहद्वारेषु सर्वेषु पुण्यस्थानेषु सर्वथा ।।९ १।।
मम लीलाचरित्राणां दिव्यचित्राणि सन्ति च ।
तुलसीराधिकालक्ष्मीमाणिकीप्रतिमायुतः ।।९२।।
प्रज्ञापद्मावतीपद्मासुखदाश्रीसमन्वितः ।
अहं यत्र चित्रितो वै भवामि परितो गृहे ।।९३।।
अभितो वैष्णवो भावो मंगलं बहु दृश्यते ।
विष्णुभक्तास्तथा नार्यो भित्तिषु चित्रिताः शुभाः ।।९४।।
विद्यन्ते यत्र सौधेषु तीर्थानि तद्गृहाणि मे ।
जलक्रीडाप्रतिमाश्च राधारासस्य मण्डलम् ।।९५।।
ब्रह्मप्रियाविवाहस्य प्रतिमाश्चित्रिता गृहे ।
तद्गृहं दिव्यरूपं मे भक्तस्य मुक्तितीर्थकम् ।।९६।।
गोभिर्युतं च रूपं मे विद्याऽध्ययनचित्रकम् ।
विमानस्थं चित्रकं मे यज्ञदीक्षादिचित्रकम् ।।९७।।
कुंकुमवापिकाचित्रं चाश्वपट्टसरोऽन्वितम् ।
लोमशाश्रमसंशोभं चित्रं श्रीकम्भरायुतम् ।।९८।।
गोपालकृष्णचित्रं च सर्वदेवादिपूजितम् ।
भक्तरक्षाकराश्चापि प्रतिमा मे शुभास्पदाः ।। ९९।।
सर्वा मोक्षप्रदा लक्ष्मि तीर्थं मन्मूर्तियुग्गृहम् ।
त्रिपञ्चाशन्मूर्तयो मेऽवतारिणस्त्वया सह ।। 3.71.१० ०।।
सर्वास्ता मोक्षदा येषां गृहेषु सन्ति पद्मजे ।
तद्वंशवंशवंशानां मोक्षः प्रजायते ध्रुवः ।। १० १।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने त्रिपाद्विभूतिः, मायाप्रार्थनया कृतैकपादलीलाविभूतावपि दिव्यतादिनिरूपणनामैकसप्ततितमोऽध्यायः ।। ७१ ।।