लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०४३

विकिस्रोतः तः
← अध्यायः ४२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ४३
[[लेखकः :|]]
अध्यायः ४४ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं यदाह परमेश्वरः ।
शिवराज्ञीश्रियं श्रेष्ठं सदाचारं पुनस्ततः ।। १ ।।
साध्वीनां भूषणं शीलं पत्नीनां भूषणं पतिः ।
सर्वासां भूषणं लज्जा हरिर्भूषणभूषणम् ।। २ ।।
या न साक्षाद् भवेल्लक्ष्मीर्लक्ष्मीतुल्याऽपि नैव या ।
यस्या भाग्यं हरौ लग्नं सा वै नारायणी स्मृता ।। ३ ।।
माता साक्षाद् भवेल्लक्ष्मीः पिता यस्या जनार्दनः ।
भाग्यं यस्या हरौ नास्ति सा शोच्या हरिवर्जिता ।। ४ ।।
पूर्वकृतं समग्रं वै क्रमाद् भुंक्ते हि देहवान् ।
गर्भशय्या हि पाकार्थं कर्मणां ब्रह्मणा कृता ।। ५ ।।
यस्मिन् वयसि यत्काले यथा यस्माद् विनिर्मितम् ।
तत् तथाऽऽयाति विधिना नोदितं नान्यथा क्वचित् ।। ६ ।।
दत्तं दानं कृता विद्या पुरा कृतं हि कामितम् ।
सर्वं त्वायाति काले वै भोगार्थं देहिनां त्विह ।। ७ ।।
कर्मलभ्यशरीरेऽत्र सन्ति रोगा ह्यनेकशः ।
गर्भकोष्ठलिकारोगः सदा चास्ते तु योषिताम् ।। ८ ।।
अतो वै शास्त्रगर्भिण्या बुद्ध्या विचार्य भामिनी ।
सरोगात् स्वं रोगशून्यमात्मानं समपादयेत् ।। ९ ।।
आत्मा यस्याः सदा सत्यशौचेन विशदीकृतः ।
सा शुद्धा लभते स्वर्गं परमेशपदं ततः ।। 3.43.१०।।
भावोपहृतहृदया तृष्णाश्वपचीसंयुता ।
न पुनाति सहस्रैश्च स्नानानां तीर्थकर्मणाम् ।। ११ ।।
सम्माने हर्षणं नास्त्युद्वेगो नास्ति विमानने ।
क्षमा शीलं सदा यत्र सा साध्वी सद्वधूर्मता ।। १२।।
वालुकाकोटिसंघातो नद्या भवति निम्नगः ।
कर्मकोटिसुसंघातो नार्या भवति निम्नगः ।। १३।।
जलचेतनसंघातो नद्या भवति तीरगः ।
शीलचेतनसंघातो नार्या भवति पारकृत् ।। १४।।
दूरदेशप्रसक्तानां भिन्नकुटुम्बयोषिताम् ।
भक्त्यात्मकं परं कर्म कृष्णे मयि नियोजकम् ।। १५।।
सकृदुच्चरितं नाम यया हरीति भावतः ।
साधितं चाक्षरं धाम तया शाश्वतमोदनम् ।। १६।।
यदीच्छेच्छाश्वतीं प्रीतिं श्रीपतौ मयि माधवे ।
अनुवृत्तिं पालयेन्मे साधनं मत्परं मतम् ।।१७।।
सर्वभूतेषु विश्वासः सत्त्वभावः स्वभावजः ।
हरौ गुप्ता सदा सेवा साध्व्या वृषो हि सम्मतः ।। १८।।
मलिनां मलदन्तां च बह्वाशिनीं च निष्ठुराम् ।
सन्ध्यायां शायिनीं नारीं श्रीमपि त्यजति प्रभुः ।। १ ९।।
भूलेखिनीं तृणच्छेत्रीं दन्ताऽशुद्धां मलाम्बराम् ।
रूक्षकेशीं नग्ननिद्रां श्रीमपि त्यजति प्रभुः ।।3.43.२० ।।
दम्पत्योश्च स्त्रियोः पश्वोर्यन्त्रयोर्वेगिनोस्तथा ।
मध्यतो नैव गन्तव्यं क्रुद्धयोर्युद्ध्यतोस्तथा ।। २१ ।।
षट्कर्णा भिद्यते गाथा चतुःकर्णा तु धार्यते ।
द्विकर्णा तु क्वचिन्नैव प्रकाशमेति वार्तिका ।।२२।।
क्षमायुक्ते जने लोकाः कल्पयन्ति हि दूषणम् ।
अशक्तिं बलहीनत्वं निर्माल्यमिव फल्गुताम् ।। २३।।
अकृतज्ञा ह्यनार्या च दीर्घरोषा ह्यनार्जवा ।
चतुर्विधा हि चाण्डाली जात्या ततोऽपि पञ्चमी ।।२४।।
नवे वयसि या शान्ता सा शान्ता सर्वदा वधूः ।
धातुक्षये तु यावत्यः शान्ता भवन्ति योषितः ।।२५।।
धर्मो यत्र हि सन्यासी तपस्तीर्थार्थमुद्गतम् ।
सत्यं यात्राकरं चास्ते कापट्यं च गृहे स्थितम् ।।२६।।
दारिद्र्यं कलहश्चापि बान्धवा इव यद्गृहे ।
हिंसा पत्नीस्वरूपा च तद्गृहं याम्यकोटरा ।। २७।।
कुपतौ निर्वृत्तिर्नास्ति कुभार्यायां न निर्वृत्तिः ।
कुमित्रे निर्भयत्वं न विचार्येति प्रवर्तयेत् ।।२८।।
परान्नं च परस्वं च परशय्याः परस्त्रियः ।
परपुमान् परसौधः श्रीविनाशकरा हि ते ।।२९।।
अधमाः क्लेशरागा वै सन्धिरागास्तु मध्यमाः ।
उत्तमा मानरागाश्च वध्यो भवन्ति भिन्नभाः ।।3.43.३ ०।।
अधमा धनरागाश्च मध्या मानधनानुगाः ।
उत्तमा मानमात्रस्था वध्वो भवन्ति देहिनाम् ।।३ १ ।।
विरहश्चापमानं च ऋणं च दुष्टसेवनम् ।
दारिद्र्यं कलहश्चेति विनाऽग्निं दाहकानि षट् ।।३२।।
अस्थिरं जीवनं द्रव्यं यौवनं च मनस्तथा ।
पुत्रदारपतयोऽपि हरिं ततः स्थिरं भजेत्। ।। ३३।।
अहोरात्रमयः कालो हरते देहिमण्डलम् ।
कालकालं हरिं ज्ञात्वाऽऽश्रयेन्मां पुरुषोत्तमम् ।। ३४।।
या निजे न गुरौ भृत्ये पत्यौ दीने दयावती ।
किं तस्या जीवनं लोके काकीवद् भोगयोषितः ।।३५।।
यद्गृहे धर्मभक्त्यादिशून्यं यापयति क्षणम् ।
भस्रागृहं हि तद्बोध्यं श्वासिमासनिवासदम् ।।३६।।
स्वादप्रमादविश्वासैः स्वार्थदारिद्र्यमाननैः ।
स्त्रियो भ्रश्यन्ति तस्मात् तास्तान् कुर्युर्दूरतः सदा ।।३७।।
तावद्भयस्य भेतव्यं यावद्भयं ह्यनागतम्।
उपस्थिते भये तीव्रे स्थातव्यं वै ह्यभीतवत् ।।३८।।
या दयां न कुरुते दीने भृत्ये गुरौ स्त्रियाम् ।
मित्रे पत्यावनाथे जीवनं तस्यास्तु काकवत् ।।३ ९।।
पराधीना मृता एव स्वाधीना जीवनार्थिकाः ।
परोपकारकारिण्यो मृता अपि सजीवनाः ।।3.43.४०।।
यथा यथा हि नार्योऽत्र शास्त्रशीला भवन्ति च ।
तथा तथा सुमेधाः स्युर्ब्रह्मवादिन्य इत्यपि ।।४१ ।।
यथा यथा च कल्याणे कुर्वन्ति स्वमतिं तथा ।
तथा स्त्रियो भवन्त्येव पूजापात्राणि सुप्रियाः ।।।४२।।
परोक्षे कार्यहन्त्री या प्रत्यक्षे प्रियवादिनी ।
वर्जनीया प्रयत्नेन वल्लीव चेन्द्रवारुणी ।।४३।।
दुर्जनायाः प्रसंगेन सुनार्यपि विनश्यति ।
तस्माद् वध्वा दुर्जनायाः संगस्त्याज्यः प्रयत्नतः ।।४४।।
मनःप्रसन्नता यत्र मंगलानि हि तत्र वै ।
नारीप्रसन्नता यत्र तत्र वासो हि सम्पदाम् ।।४५।।
सा स्त्री या न मदं कुर्यात् सा पत्नी या पतिप्रिया ।
सुखिनी सा ह्यतृष्णा या वधूः सा वंशवर्धिनी ।।४६ ।।
साधूनां च नदीनां च सतीनां योषितां तथा ।
मूलान्वेषो नातिकार्यो वधूनां चौषधस्य तु ।।४७।।
राज्यश्रीः कृतपुण्यान्ता शीलं स्त्रीसंगमान्तकम् ।
कुलकीर्तिः स्त्रीशीलान्ता कुलस्याऽन्तः स्त्रियोऽपि च ।।४८।।
अनायके न वरो वासो न वापि बहुनायके ।
स्त्रीनायकेऽपि न वरो वासोऽपि बालनायके ।।४९।।
पित्रधीना कुमारत्वे पत्यधीना तु यौवने ।
पुत्राधीना च वार्धक्ये सत्याधीना तथाऽऽश्रमे ।।3.43.५० ।।
लज्जाऽधीना व्यसने च दैवाधीना तु सम्पदि ।
दानाधीना तु पत्नीत्वे या वधूः सा सुखप्रदा ।।५१।!
वन्ध्यां मृतप्रजां स्त्रीमातरं चाऽप्रियवादिनीम् ।
अपुत्रदां प्ररक्ष्यैव पुत्रार्थं त्वपरां वहेत् ।।५२।।
अर्थहीना भिया युक्ता कान्ताधीना हि वर्तते ।
अर्थपूर्णा निर्भयाऽपि कान्ताधीना हि शस्यते ।।५३।।
अर्थातुराया धर्मो न कामुकाया भयं न च ।
चिन्तातुरायाः सौख्यं न वधूस्तानि विवर्जयेत् ।।५४।।
प्रेष्यायाश्च दरिद्रायाः पुंश्चल्याश्च सुखं कुतः ।
ऋणवत्या व्याधिताया वन्ध्यायाश्च सुखं कुतः ।।५५।।।
स्थानस्थितायाः पद्माया मित्रे वरुणभास्करौ ।
स्थानच्युतायास्तस्यास्तौ क्लेशशोषणकारकौ ।।५६।।
स्थाने स्थिताः सुपूज्यन्ते नार्योऽपि बालका अपि ।
स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नृपाः ।।५७।।
अनृणायाः सुखा निद्रा निर्भयायाः सुखा तथा ।
अव्याध्याश्च सुखा निद्रा सन्नयासिन्याः सुखा तथा ।।५८।।
असंगतायाः पुंसा च संगतायाश्च शार्ङ्गिणा ।
वितृष्णायाः सुखा निद्रा वध्वा वाऽप्यन्ययोषिताम् ।।५९।।
जलयोगेन कमलं समुच्छ्रायं लभेद् यथा ।
बलवत्स्वामिना भार्या महत्पदं लभेत्तथा ।।3.43.६ ०।।
आचारेण कुलस्याऽत्र देशस्य भाषणेन तु ।
स्नेहस्य चक्षुषा मूल्यं वपुषा भोजनस्य च ।।६१ ।।
अब्धौ वृष्टेर्न वै मूल्यं तृप्ते च भोजनस्य न ।
समृद्धे नैव दानस्य नीचे पुण्यस्य नैव च ।।६२।।
दूरगतस्य हृदये स्नेहेन वास उच्यते ।
समीपस्थस्य वैरेण दूरवासः समुच्यते ।।६३ ।।
कदर्यत्वं स्वरो दीनो गात्रदारिद्र्यमूर्जितम् ।
कृपणत्वं भयं चेति चिह्नानि याचनार्थिनाम् ।।६४।।
महान् विष्णुर्हि भगवान् याचमानो हि वामनः ।
जायते तर्हि का चाऽन्याऽर्थिनी याति न लाघवम् ।।६५।।
विद्याधनं सदा प्राऽर्ज्यं साधुतादायिनी सती ।
प्रियाकरी गौरवस्य प्रदा दुःखविनाशिनी ।।६६।।
परमा देवता विद्या दिव्यज्ञानस्य शेवधिः ।
वधूर्विद्या समा बोध्या गृहसम्पत्प्रसाधिनी ।।६७।।
सर्वद्रव्याणि बाह्यानि नाशभीतिमयानि वै ।
आत्मद्रव्यं हि विद्याऽऽस्ते नाशभीतिविवर्जितम् ।।६८।।
आत्मविद्यावती भार्या तीर्थरूपा न संशयः ।
तीर्थभुवः सुताः पुत्र्यः पावना मोक्षभागिनः ।।६९।।
तीर्थयोगवतः पुंसः पत्युर्मोक्षो भवेदपि ।
तीर्थपावनवस्तूनां भोक्तारश्च कुटुम्बिनः ।।3.43.७०।।
यान्ति मोक्षपदं भार्यातीर्थपुण्येन पाविताः ।
यस्य भार्या महासाध्वी साधुव्रतपरायणा ।।७ १।।
धर्माचारपरा नित्यं वधूः पतिपरायणा ।
सुपुण्याङ्गी सुपुत्रा च मंगलार्हा ऋतंवदा ।।७२।।
शुद्धा प्रियकरी प्रियव्रता पतिनिषेविणी ।
ज्ञात्री गुणवती कथाश्राविणी बहुतापसी ।।७३ ।।
नित्यं वै धर्मतः पत्नी सहपुण्यकरा शुभा ।
पतिमार्गं प्रयाता च पतिदेवमखान्विता ।।७४।।
सद्भावाच्च पतिं नैव दूरयत्येव या प्रिया ।
यथा छाया तथाऽभिन्नव्रतधर्मपरायणा ।।७५।।
नारीणां मोक्षदे पातिव्रत्ये व्रते स्थिता सदा ।
पुण्या स्त्री यस्य भवति स वै ब्रह्ममयः पतिः ।।७६।।
सव्यं पादं चाक्षरं धाम स्वपत्युर्हि या सती ।
मनुते दक्षपादं च परब्रह्मात्मकं सदा ।।७७।।
तत्पादोदकसंस्नाता ब्राह्मी भवति भामिनी ।
सर्वतीर्थसमा सर्वतीर्थवासा हि सा मता ।।७८।।
मखानां यजनात् पुण्यं यादृशं सम्प्रजायते ।
ततोऽधिकं महत्पुण्यं पातिव्रत्येन जायते ।।७९।।
नास्ति नार्याः पृथग् धर्मः पत्युः शुश्रूषणं विना ।
तस्मात् कान्तसहाया सा सर्वदा सुखदायिनी ।।3.43.८० ।।
पुण्या पुण्यतमा साध्वी विशिष्यते जगत्त्रये ।
सा न त्याज्या भवेत् क्वापि लोकेऽत्रापि परत्र च ।।८१।।
येन भार्या परित्यक्ता सुनीता धर्मचारिणी ।
दशांगधर्मस्तेनाऽपि परित्यक्तो भवेदिह ।।८२।।
भर्ता याति यदा ग्रामान्तरं तदा तु वै सती ।
भूमौ शयनकर्त्री स्याच्छृंगारं न करोत्यपि ।।८३।।
घृतं तैलं पयः पानं दधि मिष्टं न खादति ।
ताम्बूलं मधु मिष्टान्नं नैव खादति वै सती ।।८४।।
एकवेणीधरा चैककञ्चुकीवस्त्रधारिणी ।
वियोगे चाऽसमर्था संप्रतीक्षते तदागमम् ।।८५।।
सम्बन्धः पुण्ययोगेन जायते पतिना सह ।
नारीणां हि सदा तीर्थं भर्ता सोऽपि स्त्रियास्तथा ।।८६।।
मिथश्चावाहयेन्नित्यं वाचा कायेन कर्मभिः ।
मनसा पूजयेन्नित्यं सत्यभावेन वै मिथः ।।८७।।
दक्षांगं चापि वामांगं सदा तीर्थद्वयं ह्युभे ।
तारयत्येव सततं कुटुम्बं शतमेककम् ।।८८।।
सुसुखं पुत्रसौभाग्यं सम्पत्सौभाग्यमित्यपि ।
रूपं तेजो यशः कीर्तिः भर्तुः स्त्रियाः प्रसादतः ।।८९।।
नारीणां यौवनं रूपं भर्तुः सम्पत् तु सा मता ।
तुष्टे भर्तरि संसारे लोकाः सर्वे स्त्रियाः शुभाः ।।3.43.९०।।
पतिहीना सुरूपाऽपि सम्पद्भिः संभृता अपि ।
कुतस्तस्याः सुखं रूपं यशः कीर्तिः सुतादयः ।।९१।।
दुर्भाग्यं च महादुःखं पापा भुंक्ते पतिं विना ।
तुष्टे भर्तरि देवाद्या ऋषयो मानवाः सुराः ।।९२।।
पितरश्चापि तुष्टाः स्युरुभलोकसुखप्रदाः ।
भर्ता नाथो गुरुर्भर्ता देवता दैवतैः सह ।। ९३।।
भर्ता तीर्थं चा पुण्यं च वधूनां भाग्यगौरवम् ।
शृंगारो भूषणं रूपं वर्णसौगन्ध्यमित्यपि ।।९४।।
पतिः स्वर्गं पतिर्धर्मः पतिः सौभाग्यमेव च ।
पतिर्वंशः पतिः शोभा वधूस्तथा पतिं प्रति ।।।९५।।।
विना धर्मं विना भार्यां विना च स्वामिनं शुभम् ।
गृहं वनायते चापि श्मशानायत एव च ।।९६ ।।
वधूः पतिव्रता यत्र पत्नीव्रतः पतिस्तथा ।
सम्पत् स्नेहश्च यत्राऽस्ति ब्रह्मभक्तिश्च यत्र वै ।।९७।।
यत्र देवार्हणं नित्यं स्त्रीसम्मानं च यत्र च ।
यत्र कन्यारक्षणं च यत्र मातृप्रसेवनम् ।।९८।।
यत्र बाला मोदते च यत्र नारी प्रमोदते ।
यत्र वै हृदयं नार्याः फुल्लितं सम्प्रमोदते ।।९९।।
तत्र स्वर्गं चेश्वराणां सम्पदो ब्रह्मलोकता ।
तस्माल्लक्ष्मि! ब्रह्मप्रिया भवन्तु शीलतत्पराः ।। 3.43.१० ०।।
मत्पराः सर्वदा सत्यः सदाचारपरायणाः ।
सद्धर्मपरमा नित्यं देवार्हणपरायणाः ।। १०१ ।।
पातिव्रत्यपरा हारिव्रत्यपराश्च सर्वथा ।
अनादिश्रीकृष्णनारायणपरायणाः सदा ।। १ ०२।।
वध्वो मम प्रियाः सर्वा गृह्णन्त्वानन्दशेवधिम् ।
भवतीनां सुखैः सर्वं सुखं मे शाश्वतं यतः ।। १०३ ।।
वधूधर्माः खड्गधारसमाः सन्ति प्रियास्थिताः ।
तान् प्ररक्ष्य स्थिता यूयं मदात्मिका भविष्यथ ।। १०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां वधूपाल्याचारादिनिरूपणनामा त्रिचत्वारिंशोऽध्यायः ।। ४३ ।।