लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०१०

विकिस्रोतः तः
← अध्यायः ९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →

श्रीपुरुषोत्तम उवाच-
ततो वै शिवसत्येश्रि! कृष्णनारायणि प्रिये! ।
अहं विमानमारुह्याऽक्षरधाम्नः समागतः ।। १ ।।
देवतानां सभायां वै देवाः पुपूजुरुत्सुकाः ।
तथा निवेदयाञ्चक्रुः सर्वे गतेर्निरोधनम्।।। २ ।।
तज्जन्यं सुमहत्कष्टं मानवा अपि तापनम् ।
मया तत्कारणं तत्र सभायां समुदाहृतम् ।। ३ ।।
राक्षसानां बलं लोके रात्रौ भवति सर्वदा ।
भूतप्रेतपिशाचानां बलं रात्रौ भवत्यपि ।। ४ ।।
ते रात्रौ सुप्तभूतानि भक्षयन्ति वनेषु वै ।
तत्रत्याः प्राणिनस्तुंगभद्रासनां तु योगिनीम् ।। ५ ।।
आर्थयन् वै प्ररक्षार्थं सा तु लक्ष्मीं समार्थयत् ।
लक्ष्मीनारायणौ तस्याः पुत्रीत्वे वर्ततेऽधुना ।। ६ ।।
तथा वै रक्षिताः सर्वे रक्षोभिर्देहिनः खलु ।
तथापि सर्वखण्डेषु राक्षसाः सन्ति भूरिशः ।। ७ ।।
लक्ष्म्यास्तेषु गमने तु माता भवति चैकला ।
पुत्री भ्रमति लोकेषु पुत्र्याः सुखं न चाप्यते ।। ८ ।।
तस्माद् रात्रिर्भवेन्नैव तथा कार्यं विचार्य सा ।
ग्रहचक्रं स्वबलेनाऽरोधयत् तुंगभद्रिका ।। ९ ।।
मम भक्ता महासाध्वी योगिन्यैश्वर्यशेवधिः ।
एतद्वै कारणं गतेः रोधस्य विद्यते परम् ।। 3.10.१ ०।।
तस्मात्तत्रैव यामोऽत्र यया गतिर्निरोधिता ।
इत्येवं संविचार्यैव सदेवोऽहं नरायणि! ।।१ १ ।।
आययौ यत्र ते माता तुंगभद्रासनाऽस्ति च ।
सा विमानानि संवीक्ष्य योगदृष्ट्या महासती ।। १ २।।
वनमध्ये स्वागतार्थं स्वर्गं त्वन्यद् व्यधात् हृदा ।
उद्यानानि विचित्राणि कल्पद्रुमान्निजेष्टदान् ।। १ ३।।
जलामृतानां सुहृदान् सरितो जलसंभृताः ।
स्नानादिश्रेष्ठशालाश्च प्रासादान् देवयोग्यकान् ।। १४।।
स्वर्णकलशशोभाढ्यान् धवलान् चन्द्रसन्निभान् ।
यज्ञशालाः पाकशालाः शय्याशालाः सुशोभनाः ।। १५ ।।
विहारशाला योग्याश्च स्त्रीशाला मध्यशालिकाः ।
वेषाणां सुकपाटाँश्च भूषणानां च पेटिकाः ।।१६।।
रत्नानां हीरकाणां च सुवर्णानां सुकोशिकाः ।
घृतकुल्या दधिकुल्याः पयःकुल्याः सुसंभृताः ।। १७।।
अमृतानां रसानां च मिष्टान्नानां महानसान् ।
दोलानां दर्पणानां च भोग्यानां भित्तिकोटरान् ।। १८ ।।
वासनां सुनिवासानां गृहाणि शोभनानि च ।
चकार सा तथा विद्युत्प्रवाहाणां प्रदीपकान् ।। १ ९।।
पवनानां निसर्गोत्थतरंगान् सा तदाऽकरोत् ।
चन्दनानां सुपुष्पाणां हीरकाणां च मालिकाः ।।3.10.२० ।।
मधुपर्कादिपात्राणि धृत्वा स्थिताश्च दासिकाः ।
कन्यकाः कोटिसंख्याश्च प्रचकार हि योगिनी ।।२१ ।।
वादित्रवादिकाश्चापि नृत्यकीर्तनकारिकाः ।
ध्वजधर्त्रीस्तथा कन्या दुग्धकाञ्चनसन्निभाः ।।२२।।
संकल्पेनाऽकरोतत्र तुंगभद्रासनां सती ।
अक्षयार्थानि पात्राणि कुंकुमाऽक्षतपात्रिकाः ।।२३।।
पादसंवाहनाद्यर्थं साऽकरोत् कन्यका नवाः ।
स्वर्गान्न्यूनं न यत्रास्ते तादृशं नगरं नवम् ।।२४।।
स्वर्गाख्यं सा व्यरचयन्निजैश्वर्यबलेन ह ।
तूर्णं सा स्वागतार्थं च गोपुराऽग्रे ह्युपस्थिता ।।२५।।
देवाः सर्वे विभूतीस्ता वीक्ष्याऽऽश्चर्यं परं गताः ।
तूर्णमाकाशमार्गाद्वै वयं वनेऽवतेरिम ।।२६।।
गोपुराग्रेऽसंख्यकन्यास्त्वाजग्मुः स्वागतार्थिकाः ।
सम्मानं सर्वदेवानां चक्रिरे मालिकाऽर्पणैः ।।२७।।
कुंकुमाऽक्षतपुष्पाद्यैर्जयघोषैः प्रचक्रिरे ।
निन्यिरे सर्वदेवाँश्च वासान् योग्यान् यथाकृतान् ।।२८।।
ददुस्ता मधुपर्कादि भोज्यामृतसुधादिकम् ।
जलपानं सेवनादि चक्रुर्देहप्रमर्दनम् ।।२९।।
तृप्ता देवा वयं सर्वे कन्याभिस्तोषिताः क्षणम् ।
स्वर्गं स्वर्गं चापरं च तदभून्न्यूनमेव न ।।3.10.३०।।
देवा विसस्मरुर्नैजान् भोगान् क्षणं तु मोहिताः ।
अथ क्षणान्ते साध्वी सा तुंगभद्रासना सती ।।३ १ ।।
देवानामागमे हेतुं जिज्ञासितवती ह्यभूत् ।
सा च तूर्णं सभासौधे समागत्य सुरान् सती ।।३२।।
आहूय निजभाग्यं वै न्यवेदयत् सुरान्तिके ।
अहो मे पावितं सर्वं कुलं वनं च पावितम् ।।३३।।
पावितं भूतलं चैतदाश्रमो मम पावितः ।
भवद्भिर्भगवद्भिश्च समागत्य मम गृहम् ।।३४।।
स्वर्गमेवाऽपरं त्वद्य कृतं धन्याऽस्मि सर्वथा ।
यद्गृहे कोटिपुण्यानां पुञ्जाः स्युर्वै पुराऽर्जिताः ।।३५।।
तत्र देवाः समायान्ति साक्षान्नारायणान्विताः ।
उपस्थिताऽस्मि सेवायां चाज्ञायां द्युनिवासिनाम् ।।३६।।
एषा दासी भवतां वै वर्ते विज्ञापयन्तु माम् ।
इत्युक्त्वा प्रगतिं कृत्वा स्वर्णासनस्थितान् सुरान् ।।३७।।
सूर्यं चन्द्रं च शुक्रं च ग्रहान् सप्तर्षिसत्तमान् ।
नक्षत्राणि महेन्द्रं च गुरुं चागस्त्यमित्यपि ।।३८।।
वीक्ष्य वीक्ष्य नमश्चक्रे कृष्णनारायणं मुहुः ।
मां प्रवीक्ष्य पुनर्नेत्राश्रुभृता तत्र सन्निधौ ।।३९।।
चाययौ तूर्णमेवाऽपि पतिता पादयोः सती ।
अर्पिताऽस्मीत्युवाचाऽपि मां हरिं पुरुषोत्तमम् ।।3.10.४०।।
बृहस्पतिस्तदा तत्र त्वाज्ञापितो मया द्रुतम् ।
व्यज्ज्ञिपत् सतीं तत्र मातरं ते शृणु प्रिये ।।४१।।
वयं भक्ताऽनुगाः सर्वे देवा नारायणाश्रिताः ।
भक्तानामपराधे तु भयं यामोऽतिदूरतः ।।४२।।
भवती भक्तिसम्पन्ना पूज्या मान्या सती च नः ।
एते देवा नमस्कुर्मः प्रसन्ना भव योगिनि ।।४३।।
राक्षसानां बलहानिकृते त्वया तु भामिनि ।
ग्र(प्र)हचक्रगतिः रुद्धा रात्रिनाशार्थमेव ह ।।४४।।
किन्तु लोकविनाशोऽयं तापेन समुपस्थितः ।
धर्मकार्याणि रुद्धानि ऋतवोऽपि लयं गताः ।।४५।।
ग्रहाणां गत्यधीनं वै सर्वं जगत् प्रमोदते ।
तस्माद् देवि गत्यरोधं भिक्षयामस्तवाऽग्रतः ।।४६।।
एष नारायणो देवः श्रीपतिः पुरुषोत्तमः ।
भिक्षार्थं त्वागतश्चात्र देवकोटिभिरन्वितः ।।४७।।
वयं चातिथयस्ते स्मो नान्यमर्थं परं ह्यपि ।
रोचयामस्तवाग्रेऽत्र देहि भिक्षां शुभक्रिये ।।४८।।
श्रुत्वा नारायणि लक्ष्मि तव माता तदा सती ।
प्राह देवानहं चापि भिक्षयामि शुभास्पदम् ।।४९।।
परमेशं चाक्षरेशं श्रीपतिं पुरुषोत्तमम् ।
यदर्थं योगिनी चास्मि यं भजामि पुमुत्तमम् ।।3.10.५० ।।
देवा यद्यर्पयन्त्येनं परमेशं सनातनम् ।
परब्रह्म प्रभुं मह्यं ददाम्यरोधनं गतेः ।।५१ ।।
मम श्रेयः परं स्याच्च भवतां श्रेय इत्यपि ।
लोकानां श्रेय एवाऽपि भवेत् सर्वं शुभास्पदम् ।।५२।।
अथ देवास्तदा प्राहुः स्वतन्त्रः पुरुषोत्तमः ।
न नियोज्यः स चाऽस्माकं शृणोत्येव स्वयं प्रभुः ।।५३।।
यथेष्टं सर्वसौख्यार्थं करिष्यति जनार्दनः ।
श्रुत्वैवं देववाक्यानि तदाऽहं शिवशंजिके ।।।५४।।
अपृच्छं मातरं ते तु किमिच्छसि सुयोगिनि! ।
सा प्राह भगवँस्तेऽत्र दासी लक्ष्मीः सुता मम ।।५५।।
वर्तते त्वत्प्रतीक्षायां तां गृहाण निजप्रियाम् ।
नवं स्वर्गमिदं सर्वं यौतकं त्वत्कृते कृतम् ।।५६।।
कन्याश्च कोटिशश्चेमास्त्वदर्थं परिकल्पिताः ।
विवाहविधिना सर्वा गृहाण पुरुषोत्तम ।।५७।।
जामाता मे गृहे भूत्वा वसाऽत्र शाश्वतीः समाः ।
इत्यर्थये ततो रात्रिर्दिवा सर्वं भविष्यति ।।५८।।
भक्ताऽहं च भवान् भक्तवत्सलः ख्यायते प्रभो ।
देवानां हितकृच्चास्ते लोकानां च ममापि च ।।५९।।
समर्थोऽसि तथाकर्तुं प्रयत्नस्ते न विद्यते ।
सर्वं गृहाण भगवन् देहि मे वचनं शुभम् ।।3.10.६० ।।
जलं गृहाण हस्ते च गृहीतं वद मां त्विह ।
ततोऽहं सर्वदेवानां गत्यरोधं करोमि वै ।।६१।।
हरिश्चाऽहं हसँस्तस्यै ओमित्येवं जगाद ह ।
जलं करे प्रजग्राह देवा जयं प्रचक्रिरे ।।६२।।
अथ वाद्यान्यवाद्यन्त प्रसन्ना देवतास्तदा ।
पुष्पवर्षाणि देवीनां तदा सदसि चाऽभवन् ।।६३।।
प्रसन्नाः कन्यकाः सर्वास्तत्राभिजिन्मुहूर्तके ।
तुंगभद्रासना पुत्रीं क्षणेनाऽऽभूषणान्विताम् ।।६४।।
शृंगारितां च युवतीमर्पयामास पश्यताम् ।
वरमाला गले मे च त्वया तत्र निधापिता ।।६५।।
मम हस्ते तव हस्तस्तदा मात्रा समर्पितः ।
मम सिंहासने त्वं च तत्रैवार्धे निषादिता ।।६६।।
अथाऽन्याः कन्यकास्तूर्णं यथाज्ञाश्चागताः पुरः ।
वरमाला ददुस्ताश्च कोटिरूपधरस्य मे ।।६७।।
कण्ठे शीघ्रं तदा तत्र बृहस्पतिः स्वयं गुरुः ।
वेदमन्त्रान् लग्नयोग्यान् जगौ कुण्डं प्रकल्पितम् ।।६८।।
संकल्पेन च शीघ्रं वै कारयामास योगिना ।
विश्वकर्मप्रकर्त्रा च स्थापयामास चानलम् ।।६९।।
हवनं कारयामास दापयामास कन्यकाः ।
त्वं मुख्या चापराः कोटिकन्यका मम पत्निकाः ।।3.10.७०।।
सर्वाः प्राप्ता मया तत्र पुरुषोत्तमयोगिना ।
तव मात्रा प्रदत्तास्ता इमाः सन्त्यत्र याः स्त्रियः ।।७१ ।।
तव सपत्निका वर्गास्तास्ता मम पुरा स्त्रियः ।
शिवस्वामिगृहे याश्च मया काश्यां विवाहिता ।।७२।।
तत्र कोटिस्त्रियस्ताश्च भवन्ति कन्यकास्तु ताः ।
स्मर सर्वं पुरावृत्तं लक्ष्मि! दिव्यं चरित्रकम् ।।७३।।
अथाऽहं शीघ्रमेवैव कृत्वा वह्निं प्रदक्षिणम् ।
आसने संस्थितस्तत्र वर्धितं युगलं तदा ।।७४।।
युगलानि समस्तानि वर्धितानि शुभाशिषा ।
कुंकुमाऽक्षतपुष्पाद्यैः परिहारोऽभवत्ततः ।।७५।।
भोजनानि विचित्राणि पेयानि विविधानि च ।
उपभोग्यानि सर्वाणि त्वन्माता प्रददौ ततः ।।७६।।
सर्वे तृप्तास्तदा जाता मध्याह्नो नातिवर्तते ।
एक एव क्षणः सोऽयमभिजिन्नामनामकः ।।७७।।
वर्तते तत्र वै लक्ष्मि विनाऽर्कस्य गतिं तदा ।
अथाऽऽज्ञप्ताः पूजिताश्च देवाः सर्वे ततस्तया ।।७८।।
अपराधक्षमां याचित्वा सती देवकोटिकान् ।
प्रणम्य चोपदा दत्वा व्यसर्जयत् तदा दिवम् ।।७९।।
अहं साकं त्वया चान्याभिः सहोवास सर्वदा ।
पुरुषोत्तमपुराख्यं स्वर्गाख्यं नगरं च तत् ।।3.10.८०।।
तदा प्रसिद्धिमापन्नं समासीत् कल्पकान्तगम् ।
देवानां गतयस्तूर्णं व्यजायन्त तदा प्रिये ।।।८ १ ।।
मध्याह्नोत्तरवेला च प्रवर्तते शनैस्तदा ।
एवं चाऽहं सर्वभद्राश्रीपतिः पुरुषोत्तमः ।।८२।।
तदाऽभवं तुंगभद्रापुत्रीपतिः परेश्वरः ।
तत्र सर्वासु मे पुत्राः शतं शतं च शोभनाः ।।८३।।
पुत्रिका विंशतिर्विंशतिश्चाऽभवन् सुशोभनाः ।
कल्पायुषश्च ते सर्वे सन्तीदानीं च तेऽक्षरे ।।८४।।
धाम्नि मुक्ता मम सर्वे स्मर पश्य सुभद्रिके ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।।८५।।
सत्याः प्रकार्यसिद्ध्यर्थं तद्गृहं न्यवसं तथा ।
भक्ता मदक्षरं साध्वि! भक्तगृहं मम गृहम् ।।८६।।
यत्र त्वं तत्र मे वासो भवत्येव सदा प्रिये ।
तव योगेन चान्यासां मम योगो भवत्यपि ।।८७।।
दुःखहरः सुखकरः सर्वासां चाभवँस्तदा ।
ख्यातोऽभवमनादिश्रीहरिनारायणः प्रभुः ।।८८।।
त्वं च नाम्ना सर्वभद्राश्रीर्महाराजभामिनी ।
अन्याः सर्वास्तदा ख्यातिं गता वै श्रीहरिप्रियाः ।।८९।।
प्राकट्यं तत्र चैवैवं परस्य मेऽवतारिणः ।
अवताराश्च मे तत्राऽसंख्या जातास्तदा प्रिये ।।3.10.९०।।
जानाम्येतत्सर्वमेव करन्यस्तसुरत्नवत् ।
स्मर त्वं दिव्यरूपाणि चमत्काराँस्तदा कृतान् ।।९१।।
अथ रात्रौ प्रजातायामन्धकारे च संवृते ।
राक्षसा ये क्वचिच्चासन् तेषामुपद्रवोऽभवत् ।। ९२।।
अनादिश्रीहरिनारायणः सोऽहं स्थलं तु तत् ।
गत्वा गत्वा हतवाँस्तान् राक्षसान् सर्वभूमितः ।।९३।।
ते चातलादिलोकेषु गता विवासिता मया ।
रक्षा कृता मानवानां हरिणा वै स्थले स्थले ।।९४।।
ऋषिभ्यस्तापसेभ्यश्चारण्यानि च वनानि च ।
गह्वराणि प्रदत्तानि निवासार्थं मया तदा ।।९५।।
गृहस्थधर्मा स्वर्गादिप्रदाः संस्थापिता मया ।
भक्तिश्च मुक्तिमार्गश्च स्थापितौ परमात्मना ।।९६।।
ह्याधवश्च तथा साध्व्यस्तत्र मया प्रदीक्षिताः ।
कोटिशः सर्वभद्राश्रि! मोक्षमार्गः प्रवर्तितः ।।९७।।
मात्रे ते तुंगभद्रायै मोक्षपदं मयाऽर्पितम् ।
असंख्येभ्यो मानवेभ्यो मुक्तपदं तथाऽर्पितम् ।।९८।।
त एते मम वर्तन्ते पार्षदाः पूर्वकल्पगाः ।
तीर्थानि भूतले तत्र तदा कृतानि वै मया ।।९९।।
यज्ञमार्गास्तथा मोक्षकरास्तदा प्रवर्तिताः ।
इत्येवं मम वै सर्वभद्रे! प्राकट्यमीरितम् ।। 3.10.१ ००।।
पठनाच्छ्रवणादस्य स्मरणान्मम कीर्तनात् ।
भुक्तिर्मुक्तिर्भवेच्चापि मम धामगतिर्ध्रुवा ।।१ ०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वपरसन्तानेऽक्षरात्पुरुषोत्तमस्य देवैः सह तुंगभद्रासनागृहागमः, पूजनं, ग्रहाणां गत्यर्थमभ्यर्थनम्, तुंगभद्रासनाया हरेः स्वपुत्रीग्रहणार्थं गृहजामातृतया स्थित्यर्थं प्रार्थना, हरेः स्वीकारो विवाहोत्सवो ग्रहादीनां गतिः । अनादिश्रीहरिनारायणरूपेणकृतधर्मस्थापनादीत्यादिनिरूपणनामा दशमोऽध्यायः ।। १० ।।