लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३५३

विकिस्रोतः तः
← अध्यायः ३५२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३५३
[[लेखकः :|]]
अध्यायः ३५४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चरितं वै नारीणां चञ्चलं सदा ।
पुत्रं रूपयुतं दृष्ट्वा पितरं वा जनान्तरम् ।। १ ।।
क्षणं संकल्पवशगा क्वचिद् भवति भामिनी ।
चञ्चलं हि मनस्तद्वद् राजसी कामवेदना ।। २ ।।
पराधीनं करोत्येव यथा साम्बं करिष्यति ।
शृणु श्रीकृष्णस्य पुत्रः साम्बनामा भविष्यति ।। ३ ।।
मातॄणां तत्र मोहेन शापपात्रं भविष्यति ।
साम्बस्य वर्ष्मणि कुष्ठरोगो भविष्यति तदा ।। ४ ।।
स मथुरां समागत्याऽऽदित्यस्योपासनां तथा ।
करिष्यति प्रतिष्ठां च स्नास्यति यामुने जले ।।५ ।।
तेन कुष्ठविनाशोऽस्य भविष्यति न संशयः ।
एतादृशं तु माथुरं तीर्थं रोगविनाशकम् ।। ६ ।।
शृणु विस्तरतो लक्ष्मि! भविष्यत् कथयामि तत् ।
द्वारकां वसमानस्य पुत्रदारसुतैः सह ।। ७ ।।
कृष्णस्य भवनं तत्र समायान्नारदो मुनिः ।
यथायोग्यं स्वागतं श्रीकृष्णस्तस्याऽकरोन्मुदा ।। ८ ।।
नारदस्तु तदैकान्ते भिज्ञप्तिमकरोद्धरिम् ।
कृष्ण! किञ्चिद्वक्तुकामः शृणु स्वर्गे श्रुतं मया ।। ९ ।।
साम्बनामा कृष्णपुत्रो युवा रूपातिशोभनः ।
स्पृहणीयः स्त्रीजनस्य कान्तो नान्यो हि तत्समः ।। १.३५३.१ ०।।
अपि कृष्णस्य पत्न्योऽपि स्पृहयन्ति विलोक्य तम् ।
देवयोन्यश्च याः सन्ति सहस्राणि च षोडश ।। ११ ।।
साम्बं दृष्ट्वा तु सर्वासां क्षुभ्यन्ति मानसानि वै ।
एतत् स्वर्गादिलोकेषु गीयते दैवतैः कथम् ।। १२।।
यशो वै स्वर्गवासोऽस्ति नरकस्तद्विपर्ययः ।
त्वत्प्रियार्थं समायातः कथयितुं महाप्रभो ।। १३।
पुण्यं संश्रूयते यावत् तावत्पुरुष उच्यते ।
अपुण्यश्रवणे तस्य निरयो वै प्रकीर्त्यते ।। १४।।
तस्मात्सत्यमसत्यं वा लक्षयिष्याम्यहं हि तत् ।
तस्मात् साम्बं तथा देवीगणं संसदि चाऽऽह्वय ।। १५ ।।
इतिप्रोक्तस्तथा कृष्णो देवीराहूय सर्वशः ।
निषाद्य साम्बमाहूय स्वपार्श्वेऽपि न्यषादयत् ।। १६ ।।
दृष्ट्वा रूपमतीवाऽस्य साम्बस्यात्र वरस्त्रियः ।
चुक्षुभुः सकला देव्यः कृष्णस्यैव तु पश्यतः ।। १७।।
नारदं ता नमस्कृत्य जग्मुः स्वं स्वं निकेतनम् ।
साम्बस्तस्थौ तत्र कृष्णो लज्जयाऽऽवाङ्मुखोऽभवत् ।। १८।।
क्षणो नास्ति रहो नास्ति नास्तिकृत्ये विचारणा ।
सुरूपं पुरुषं दृष्ट्वा क्षरन्ति प्रमदाः सदाः ।। १९।।
स्वभाव एष नारीणां तत्र का परिवेदना ।
यथा त्वेकेन चक्रेण रथस्य न गतिर्भवेत् ।।१.३५३.२०।।
विना नरं त्वगतत्यः क्षरन्ति नृरसाः स्त्रियः ।
पुंस्वाददृष्टिपातेन मन्यन्ते कृतकृत्यताम् ।।२१ ।।
प्रद्युम्नं वीक्ष्य ताः सर्वा लज्जामापुः सुपुष्कलाम् ।
साम्बं दृष्ट्वा तु ताः सर्वा अनङ्गेन प्रपीडिताः ।।२२।।
उद्दीपनविभावोऽयं साम्बस्त्वत्स्त्रीविमोहकः ।
सत्यलोके प्रवादो यस्तव जातो दुरत्ययः ।। २३ ।।
मया श्रुतस्तु लोकेभ्यो ब्रह्मर्षिभ्यो मुहुर्मुहुः ।
साम्बं त्यक्त्वाऽयशस्तत्सम्मार्ष्टुमर्हसि केशव! । । २४।।
इत्युक्त्वा नारदो मौनमास्थितोऽथ हरिस्ततः ।
तं तु शशाप साम्बं वै विरूपो भव पुत्रक! ।। २५ । ।
तावत्साम्बः कुष्ठयुक्तोऽभवद् विरूप एव ह ।
अथ साम्बं तथा दृष्ट्वा सशोकं प्राह नारदः । । २६ । ।
साम्ब साम्ब कृष्णपुत्र! शृणु जाम्बवतीसुत! ।
सूर्यमुद्यन्तमेव त्वं नमस्कुरु सदाऽनघ! ।। २७। ।
कुष्ठरोगो रविस्तुष्टो नाशयिष्यति पुत्रक! ।
मथुरायां च त्वं गत्वा षट्सूर्यं प्राप्स्यसे फलम् ।। २८ । ।
प्रातराराधय सूर्यं षट्सूर्यतीर्थकेऽनघ! ।
मध्याह्नेपि तथा सायं सद्यः फलमवाप्नुहि ।। २९ ।।
कृष्णगंगोद्भवे स्नात्वा सूर्यमाराध्य यत्नतः ।
सर्वपापविनिर्मुक्तः कुष्ठादिभ्यो विमुच्यते ।। १.३५३.३० ।।
इत्युक्तस्तु महालक्ष्मि! साम्बः कृष्णाज्ञया ययौ ।
मथुरां दोषहरणीं मुक्तिदां स ददर्श ह । । ३१ । ।
षट्सूर्यान्पूजयामास नियतस्नानतर्पणः ।
ब्राह्मं तथोदयन्त च ह्यूर्ध्वं यान्तं च मध्यगम् ।। ३२ । ।
नमन्तं चाप्यस्तगतं नित्यं साम्बः समार्चयत् ।
सूर्यस्तुष्टः स्वल्पकाले साम्बस्याऽग्रे समागमत् ।। ३३ । ।
वरं वृणीष्व भद्रं ते गतं कुष्ठादिकं तव ।
इत्युक्त्वा साम्बसर्वांगेऽस्पृशत् साम्बोऽपि तत्क्षणम् ।। ३४ ।।
कुष्ठहीनोऽभवत्सूर्यसमकान्तिर्व्यराजत ।
सूर्यो द्वितीयरूपेण साम्बेन सह वर्तते ।। ३५।।
ब्राह्मे सूर्यं विराडाख्यं साम्बश्चक्रे प्रतिष्ठितम् ।
उदयाख्यरविं यम्यां दक्षिणे सम्प्रतिष्ठितम् ।। ३६ ।।
ऊर्ध्वयान्तं कालप्रियरविं चक्रे प्रतिष्ठितम् ।
वैकुण्ठपश्चिमे चक्रे रविं माध्यन्दिनीयकम् ।। ३ ७।।
अवतरन्त साम्बार्कं मथुरायां प्रतिष्ठितम् ।
अस्तमन्तं कृष्णगंगादक्षिणेऽर्क प्रतिष्ठितम् ।। ३८ ।।
चक्रे साम्बस्तत्पूजादिविधिं साम्बपुरे स्थितः ।
मथुरायां त्वभवत् तत् साम्बपुरं कुलेश्वरम् ।। ३९ ।।
माघमासस्य सप्तम्यां दिव्यं साम्बपुरं प्रति ।
रथयात्रां साम्बसूर्यां करिष्यन्ति तु ये जनाः ।।१.३५३.४० ।।
गच्छेयुस्तत्पदं शान्तं सूर्यमण्डलभेदकम् ।
कृष्णगंगां जनाः स्नात्वा दृष्ट्वा षटसूर्यमण्डलम् ।। ४१ ।।
पापरोगादिमुक्ताश्च यास्यन्ति परमं पदम् ।
इति ते कथितं लक्ष्मि! मनःपापादिनाशकम् ।।४२।।
अगम्यागमनस्यापि चागम्यगमनस्य च ।
पापं प्रज्वालयत्याशु त्वादित्यषट्कतीर्थकम् ।।४३।।।
कामेन यन्मनोदौष्ट्यं विधुनोति तु तद् द्रुतम् ।
अपराधानपि सर्वान् मथुरायां हरिः स्वयम् ।।४४।।
न वै गणयति कृष्णो गोपीजनकृतादरः ।
साम्बोऽभवद्धूतपापस्तत्रैवाऽन्तरधीयत ।। ४५।।
सूर्यरथे सदा तिष्ठन् भविष्यं परिपृच्छति ।
तत्सर्वं तु नवं कृत्वा ज्ञातवान् कृष्णपुत्रकः ।।४६।।
साम्बपुरं मथुरायां कृत्वा यातो निजं गृहम् ।
पठनाच्छ्रवणात्त्वस्य षडादित्यार्हणाफलम् ।।४७।।
लभते सूर्यलोकं च प्राणान्ते कृष्णधाम च ।
शृणु लक्ष्मि! भक्तकृतानपराधानपि प्रिये! ।।४८।।
अज्ञातः सर्वथा शुद्धो वैषम्ये देशकालयोः ।
विनाऽपराधो मनुजः सापराधो विजायते ।।४९।।
कर्मणा मनसा वाचात्वपराधा भवन्ति वै ।
स्नानहीनत्वमेवाथ हिंसनं मिथुनक्रिया ।।१.३५३.५०।।
मलमूत्रपरित्यागो बालजन्मादिकं तथा ।
शवस्पर्शादिकं देवपूजने ह्यपराधनम् ।।५१ ।।
मन्दिरस्य तथा मूर्तेः सान्निध्ये पत्प्रसारणम् ।
पृष्ठदानं मेहनं च यथेष्टभक्षणादिकम् ।। ५२।।
मलिनाऽशुद्धभक्षित्वं निषिद्धकुसुमार्चनम् ।
अनुत्तार्य तु निर्माल्यं पूजाक्षीणेऽन्धकारिणि ।।५३।।
क्लेशनं देवतागारे सोपानत्कोऽपसर्पणम् ।
सुरामांसाशनं देवस्यान्धकारे प्रबोधनम् ।।५४।।
अनमस्करणं तद्वद् ग्राम्यजल्पवितण्डिकाः ।
धूम्रपानं ष्ठीवनं चेत्याद्याः कर्मापराधकाः ।।५५।।।
अध्यान चाऽस्मरणं चाऽधारणं श्रीहरेस्तथा ।
अन्यसकल्पकरणं विषयादिविचिन्तनम् ।।५६।।
रागो द्वेषस्तथा तृष्णा वासना चाऽन्यनिन्दनम् ।
कुतर्कहेतुसन्देहा भ्रान्तिर्विपर्ययस्तथा ।। ५७।।
आलस्यं चाऽननुसन्धानकं गर्वोऽभिमानिता ।
कामः क्रोधस्तथा लोभो मदो मात्सर्यमित्यपि ।।५८।।
ईर्ष्याऽनिष्टविचाराद्या मानसा ह्यपराधकाः ।
मातृपितृसुहृन्मित्रगुरुद्विजसुरादयः ।। ५९।।
सतीसाध्वीप्रियापत्नीबालाबालगवादयः ।
तृणाजन्तुचेतनाद्याः सर्वे नारायणान्तराः ।।१.३५३.६ ०।।
पतिभृत्याश्रिता नैवाऽपराद्धव्याः कदाचन ।
असत्प्रलापोऽसद्वार्ता व्यर्थभाषित्वमित्यपि ।।६१ ।।
अभजनं दोषदानं दुष्टशब्दप्रयोजनम् ।
कलहश्चाक्रोशनं च कोलाहलश्च पर्दनम् ।।६२।।
अतिशब्दध्वनिध्वानं गालीवाचनमित्यपि ।
अश्लीलवाक् समुद्धोषः सक्थिस्फोटादिकं तथा ।।६३।।
अनर्गलप्रहायस्याद्या वाणी कृतापराधकाः ।
न कर्तव्या विचार्यैव स्वानिष्टफलदास्तु ते ।।६४।।
देवतीर्थगुरुविप्रसाधुसाध्वीपतिव्रताः ।
सर्वे ये तारकास्तेषामपराधान् न चाऽऽचरेत् ।।६५।।
सापराधस्तु पुरुषो विष्णुं नैव प्रपश्यति ।
राक्षसीं तामसीं पूजां नैव कुर्यात् कदाचन ।।६६।।।
मांसमद्यार्पिणी पूजा राक्षसी प्रोच्यते प्रिये! ।
हिंसादिकृत्ययुक्ता या पूजा सा तामसी मता ।।६७।।
पारदार्यं परद्रव्यहरणं च परार्दनम् ।
परनाशकरं कर्म राक्षसं कर्म कीर्तितम् ।।६८।।
कर्मकृतापराधानां शुद्धिः स्नानादिना भवेत् ।
तीर्थस्नानेन पञ्चगव्यानां संप्राशनेन च ।।६९।।
उपोषणेन यज्ञेन दीर्घकालगतेन च ।
पञ्चामृतेन च तथा ब्रह्मकूर्चव्रतेन च ।।१.३५३.७०।।
देवानां सेवया सतां सेवया शुद्धिरिष्यते ।
मनःकृतापराधानां शुद्धिर्ध्यानादिना भवेत् ।।७१ ।।
चित्तवृत्तिनिरोधेन तथेन्द्रियनिरोधतः ।
ज्ञानेन दोषत्यागेन तपसा पुण्यभावतः ।।७२।।
कथायाः श्रवणेनापि मननेन च निर्णयात् ।
आत्मनस्तु विचारेण चिदचितोर्विवेकतः ।।७३ ।।
पुंप्रकृत्योर्धर्मबोधान्मानसी शुद्धिरिष्यते ।
वाचा कृतापराधानां शुद्धिः स्यात्तु जपादिभिः ।।७४।।
कृष्णनारायण! विष्णो! हरे! माधव! केशव! ।
लक्ष्मीपते रमानाथ! श्रीपते! पार्वतीपते! ।।७५।।
गोपीपते! प्रभो! माणिकीपते! च प्रभापते! ।
सत्पते! चाक्षरपते! मुक्तपते! पुमुत्तम! ।।७६।।
गोलोकादिपते! ब्रह्मपर! श्रीपुरुषोत्तम! ।
इत्येवं नामजपनादोंकारादिजपात्तथा ।।७७।।
क्षमाया याचनाच्चापि कथाया वाचनात्तथा ।
कृष्णकीर्तनकरणात् कृष्णमालाऽऽधिवर्तनात् ।।७८।।
सत्यव्रतप्रतिष्ठानाद् वाचिकी शुद्धिरिष्यते ।
मुच्यते त्वपराधैस्तु जनो विष्णोः स्तवं पठन् ।।७९।।
सम्वत्सरस्य मप्ये वै तीर्थस्नानेन शुद्ध्यति ।
काश्यां तथा मथुरायां द्वारकायां च पुष्करे ।।१.३५३.८० ।
बदर्यां च जगन्नाथपुर्यां साकेतपत्तने ।
हरिद्वारे च गण्डक्यां गोदावर्यां जनार्दने ।।८ १ ।
कावेर्यां सेतुबन्धे च पद्मावत्यां च रैवते ।
स्वर्णरेखाजले चाऽश्वपट्टसरसि मानसे ।।८२।
नारायणे चेन्द्रद्युम्ने कावेर्यां पद्मनाभके ।
काञ्च्यां च नर्मदायां चाऽवभृथे पट्टकोत्सवे ।।८३ ।
स्नानात्पानात्तथा ध्यानात् कीर्तनाद् धारणात्तथा ।
श्रवणान्मननाच्चापि दर्शनात् पातकक्षयः ।।८४।
अटित्वा सर्वतीर्थानि प्रायान्माथुरमण्डलम् ।
आत्यन्तिकी तु विश्रान्तिर्विश्रान्तिघट्टके भवेत् ।।८५।
फलं परार्धगुणितं मथुरायां प्रजायते ।
गतेरन्वेषकाणां तु मथुरा परमा गतिः ।।८६ ।
या गतिर्योगयुक्तस्य सांख्यज्ञानवतस्तथा ।
सा गतिस्त्यजतः प्राणान् मथुरायां न संशयः ।।८७।
न तीर्थं मथुरातुल्यं न देवः कृष्णसदृशः ।
न ब्रह्मधामभा मुक्तिर्न परः पुरुषोत्तमात् ।।८८
यदाश्रये कृते सर्वपापानां विलयो भवेत् ।
आत्मनि यद्धृते स्वस्याऽऽत्यन्तिकी मुक्तिरामिलेत् ।।८९
इति ते कथितं लक्ष्मि! ज्ञानानां ज्ञानमुत्तमम् ।
श्रवणात्पठनाच्चापि जनस्तत्फलभाग् भवेत् ।। १.३५३.९० ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने माथुरतीर्थमाहात्म्ये द्वारिकायां साम्बरूपदर्शनेन कृष्णपत्नीनां मनःक्षोभात् कृष्णदत्तशापेन जातकुष्ठसाम्बस्य मथुरायामादित्योपासनया कुष्ठनिवृत्तिः षडादित्यस्थापना, कायिकवाचिकमानसिकापराधास्तन्निवारणं चेत्यादिनिरूपणनामा त्रिपंचाशदधिकत्रिशतमोऽध्यायः ।।३५३ ।।