लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २६६

विकिस्रोतः तः
← अध्यायः २६५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २६६
[[लेखकः :|]]
अध्यायः २६७ →

श्रीलक्ष्मीरुवाच-
वार्षिकाणां व्रतानां च रूपं विस्तरतो वद ।
यत्कृत्वा मानवाश्चापि प्राप्नुयुर्भोगमोक्षणे ।। १ ।।
विनाऽऽत्मसाधनं त्वन्यद्ध्रुवं दुःखसंभृतम् ।
ज्ञात्वा यतेत नित्यार्थं जनो यथा च तद्वद ।। २ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! प्रवक्ष्यामि पावनानि दिनानि वै ।
व्रतात्मकानि सर्वाणि निःश्रेयसप्रदानि हि ।। ३ ।।
हरेस्तस्य विभूतीनां सतां योगाच्च सर्वथा ।
कालोऽपि दिव्यतां याति व्रतात्मा मुक्तिदो भवेत् ।। ४ ।।
यस्यां तिथौ व्रतं यस्य यत्फलं पूजनं यथा ।
यद्विधानं च कर्तव्यं तत्सर्वं प्रवदामि ते ।। ५ ।।
चैत्रे मासि जगत्सर्वं शुक्लपक्षे तु विश्वसृट् ।
दिनारंभे प्रतिपदि ससर्जैतच्चराचरम् ।। ६ ।।
तत्र प्रतिपदि कार्या महाशान्तिः सुखप्रदा ।
सर्वोत्पातप्रशमनी धनसौभाग्यदायिनी ।। ७ ।।
आयुःपुष्टिप्रदा चेयं लोकद्वयसुखप्रदा ।
कुण्डं च मण्डपं तत्र कारयित्वा शुभे स्थले ।। ८ ।।
वह्निवपुर्धरं ब्रह्माणं वै समर्चयेत् व्रती ।
पाद्यार्घ्यपुष्पधूपैश्च वस्त्रालंकारभोजनैः । । ९ ।।
होमैर्बल्युपहारैश्च साधुसाध्वीप्रतर्पणैः ।
पूजनीयो विशेषेणाऽक्षतचन्दनसद्रसैः ।। 1.266.१० ।।
सुवर्णप्रतिमां कृत्वा ब्रह्माणं संप्रपूजयेत् ।
षोडशोत्तमकरणैर्भोजनैर्विविधैस्तथा ।। ११ ।।
चतुर्मुखं चतुर्हस्तं द्विपादं वेदहस्तकम् ।
कमण्डलुकरं देवं ब्रह्माणं त्वभिपूजयेत् ।। १२ ।।
आरार्त्रिकोत्तरं देवं प्रार्थयेद्व्रतकृन्नरः ।
व्रते फलादिकं भुञ्ज्यादथवैकान्नमित्यपि ।। १३ ।।
ब्रह्मचर्यं रक्षयेच्च दद्याद् दानानि भूरिशः ।
प्रार्थयेद् वेधसं पुत्रपौत्रवंशप्रवृत्तये ।। १४।।
मूर्तिदानं तु गुरवे दद्यादजस्वरूपिणे ।
कन्यादानमपि दद्याद् व्रती संकल्पपूर्वकम् ।। १५।।
वंशवृद्धिकरं त्वेतद्व्रतं सर्वसुखप्रदम् ।
कृत्वौंकारनमस्कारं कुशोदकतिलाऽक्षतैः ।। १ ६।।
सवस्त्रं सहिरण्यं च मिष्टान्नं च गवादिकम् ।
अन्यच्चापि यथाशक्तिधनं दद्याद्द्विजातये ।। १७।।
दक्षिणां वेदविदुषे व्रतसंपूर्तिहेतवे ।
एतद्ब्राह्मव्रतं प्रोक्तं कर्तव्यं कामनार्थिभिः ।। १८ ।।
अस्यामेव तिथौ तद्वत् सरस्वतीव्रतं शुभम् ।
कर्तव्यं सफलाहारं यद्वैकाहारमित्यपि ।। १ ९।।
ब्रह्मणो वदनात्प्रातः समुत्पन्ना हि शारदा ।
द्वादशाधिकवर्षीया सवीणा समयूरका ।। 1.266.२० ।।
नीलस्वर्णमहामूल्यशाटिकदिसमन्विता ।
कर्तव्या सूज्ज्वला मूर्तिः पूजनीया विधानतः ।। २१ ।।
प्रातः सम्पूज्य सा देवी षोडशादिकवस्तुभिः ।
प्रार्थनीया ब्रह्मविद्यालब्धये व्रतिना ततः ।। २-२।।
दुग्धपाकस्तु नैवेद्ये त्वर्पणीयश्च पूरिकाः ।
तद्दिने क्षीरपाकश्च भोजनीयो व्रतार्थिना ।। २३ ।।
द्वितीये दिवसे विद्याऽऽरंभरणीयाऽर्थदा भवेत् ।
दानानि विविधान्येव दद्याच्छ्रीगुरवे व्रती ।। २४।।
स्वर्णसरस्वतीमूर्तिं दद्याच्छ्रीगुरवे ततः ।
विद्या मे रसनाग्रे तु नर्तकी स्यात्तदर्थयेत् ।। २५ ।।
विसर्जयेच्च दानानि दद्याच्छक्त्यनुसारतः ।
विप्रान्साधून्पण्डिताँश्च भोजयेत्पूजयेद् व्रती ।। २६।।
वैशाखे शुक्लपक्षे तु प्रतिपद्यब्धिमन्थने ।
क्रियमाणे सुरैर्दैत्यैः प्रातः कूर्मोऽभवद्धरिः ।। २७।।
सौवर्णं कूर्मरूपं तु वासुदेवं समर्चयेत् ।
उत्तरांगं नराकारं पूर्वांगं कूर्मरूपधृक् ।। २८ ।।
शंखं गदां भुजयोस्तु दद्यान्मोदकभोजनम् ।
शर्करां दधि चिञ्च्वाद्या वारि मिष्टं समर्पयेत् ।। २९।।
उत्सवं तु महान्तं वै कुर्यात्कूर्मकथानकम् ।
एवं व्रती व्रतं कृत्वा भुक्तिं मुक्तिं समाप्नुयात्। ।। 1.266.३० ।।
अथ ज्येष्ठे सिते प्रतिपदि द्रुं करवीरकम् ।
स्वर्गोद्यानात् पृथिव्यामागतं प्रातः प्रपूजयेत् ।। ३१ ।।
रक्ततन्तुपरीधानं दद्याद् धूपं विलेपनम् ।
गन्धाक्षतान् जलं दद्यान्नारंगं बीजपूरकम् ।। ३ २।।
प्ररूढधान्यंऽकुरकैरभ्युक्ष्य स्तवनं चरेत् ।
करवीर महाभाग फलानि यच्छ सर्वदा ।। ३३ ।।
सप्तधान्यानि सौम्यानि कुसूलेषु वसन्तु मे ।
इति प्रदक्षिणीकृत्य दत्वा च दक्षिणां व्रती ।। ३४।।
नमस्कृत्य जलं दत्वा पश्चात् स्वं भवनं व्रजेत् ।
एवं संपूजितो वृक्षो धनं धान्यं ददाति वै ।। ३५ ।।
नमःशुक्ले प्रतिपदि लक्ष्मीबुद्धिप्रदायकम् ।
धर्मार्थकाममोक्षाणां सम्पादकं व्रतं महत् ।। ३६ ।।
भाद्रशुक्लप्रतिपदि व्रतं मौनं प्रकीर्तितम् ।
शिवप्रपूजनं कुर्यात् कुंभोपरि विधानतः ।। ३७।।
सौवर्णशिवमूर्तेस्त्वर्चनं षोडशवस्तुभिः ।
फलानि मिष्टपक्वानि दद्याद्विप्राय षोडश ।। ३८ ।।
पक्वान्नानि च दानानि दद्याच्छिवाय षोडश ।
धेनुं दद्यात्तथाऽन्यानि दद्याद् दानानि षोडश ।। ३ ९।।
इदं कृत्वा व्रतं लक्ष्मि! देवदेवस्य शूलिनः ।
चतुर्दशाब्दं देहान्तं भुक्तभोगः शिवं व्रजेत् ।। 1.266.४० ।।
आश्विने शुक्लप्रतिपद्व्रतं चाऽशोकसंज्ञकम् ।
अशोकस्तु समायातः स्वर्गाद् भुवि द्रुमोत्तमः ।।४ १ ।।
अशोकपूजनं तत्र कुर्यात् षोडशवस्तुभिः ।
अशोको जायते तेन धनधान्यप्रपूरितः ।।४२ ।।
व्रतान्ते द्वादशे वर्षे मूर्तिं चाऽशोकशाखिनः ।
समर्प्य गुरवे भक्त्या विष्णुलोके सुखी भवेत् ।। ४३ ।।
अशोकफलवत्तस्य प्रजा अशोककारिकाः ।
सुखदाश्च धनाढ्याश्च फलन्ति फलदा भुवि ।। ४४।।
अस्यामेव प्रतिपदि नवरात्रं समाचरेत् ।
नवरात्रं त्वेकभुक्तं वर्तयेच्चाऽप्ययाचितम् ।।४५।।
अथवोपवसेन्नित्यं फलं वा भक्षयेद् व्रती ।
पूर्वाह्णे पूजयेद् दुर्गां घटस्थापनपूर्वकम् ।।४६ ।।
अंकुरारोपणं कुर्याद् यवैर्गोधूमतण्डुलैः ।
पूजनं पठनं मालाजपनं त्वन्वहं चरेत् ।।४७।।
मार्काण्डेयकृतं स्तोत्रं पठेन्नित्यं शुभावहम् ।
रात्रौ तु पूजनं नित्यं कुर्यात्प्रजागरं तथा ।।४८ ।।
कुमारीपूजनं कुर्यात् प्रशस्तं भोजनादिभिः ।
दुर्गामूर्तिं सहस्राढ्यां कुर्यात् सुधनवान् जनः ।। ४९।।।
अन्तिमे दिवसे सायं जले तां तु विसर्जयेत् ।
इत्थं कृत्वा व्रतं लक्ष्मि सर्वसिद्ध्यालयो भवेत् ।।1.266.५० ।।
भुक्तिमुक्तिप्रदा दुर्गा भवत्यस्य न संशयः ।
वित्तशाठ्यं बलशाठ्यं व्रतिना कार्यमेव न ।।५ १ ।।
ऊर्जे सिते प्रतिपदि विष्णुप्रीतिविवर्धनम् ।
अन्नकूटोत्सवाख्यं वै व्रतं कुर्याद् विशेषतः ।।५२ ।।
एकोत्तरशतान्यत्र मिष्टान्नानि निवेदयेत् ।
सर्वाण्यपि च शाकानि श्राणा भाजाश्च पत्रिकाः ।।५ ३ ।।
वटिकाः कन्दमूलानि दौग्धानि शार्कराणि च ।
भक्ष्यभोज्यप्रलेह्यानुचोष्याणि विविधानि वै ।।५४।।
अर्पयेद् ब्रह्मणे गोवर्धनं च पूजयेत्तथा ।
नीराजयेत् ततो भोज्यं प्रसादं प्राप्नुयाद् व्रती ।।५५।।
अन्नकूटोत्सवकर्ता भुक्तिमुक्ती समाप्नुयात् ।
धनधान्यरसवस्त्रभूषायानादिसम्पदः । ।५६ ।।
अस्मिन्नेव दिने प्रातः पूजयेद् गाश्च वत्सकान् ।
वृषान् वत्सतरीश्चापि हरिद्राकुंकुमादिभिः ।।५ ७।।
पौष्पैर्हारैः शृंगरंगैर्नूतनैर्यवसादिभिः ।
सम्पूज्य खेलयेत् ताँश्च कृष्णमन्दिरचत्वरे ।।५ ८।।
मार्गे सिते प्रतिपदि श्रेष्ठं धनव्रतं मतम् ।
कुर्याद्वै धनलाभाय नक्तं विष्णोः समर्चनम् ।।५९।।
लक्ष्मीयुक्तस्य सौवर्णीं मूर्तिं वै कारयेद् व्रती ।
पूजयित्वा तु तां मूर्तिं सन्निधौ वह्निमण्डले ।।1.266.६०।।
अष्टोत्तरशतं होमं लक्ष्मीनाम्ना समाचरेत् ।
रक्तवस्त्रयुगच्छन्नां विष्णुयुक्तां समर्चयेत् ।।६ १।।
दद्याच्च गुरवे मूर्तिं दानान्यन्यानि दापयेत् ।
एवं कृत्वा धनैर्धान्यैर्लक्ष्मीपूर्णः प्रजायते ।।६२।।
स्मृद्धो भूत्वा धूतपापो विष्णुलोके महीयते ।
एकभुक्तं च नक्तं वा फलाहारं चरेद् व्रती ।।६३।।
पौषशुक्लप्रतिपदि भानुव्रतमनुत्तमम् ।
भानुं षोडशवस्त्वाद्यैः पूजयेद् भक्तिभावतः ।।६४।।
द्वादशात्माऽभवत्सूर्यो ह्यस्मिन्नेव दिने पुरा ।
द्वादशात्मानमादित्यं सौवर्णं गुरवेऽर्पयेत् ।।६५।।
व्रती सूर्यसमो भूत्वा स्वर्गलोके महीयते ।
सूर्यनेत्रो भवत्यत्र परत्र व्रतकृन्नरः ।।६६।।
माघशुक्लप्रतिपदि वह्निर्जातो महेश्वरात् ।
वह्निमभ्यर्च्य विधितो वह्निलोकमवाप्नुयात् ।।६७।।
वह्निमूर्तेः प्रदानं च होमं तिलादिभिस्तथा ।
पूजनं वन्दनं सर्वं प्रकुर्याद् व्रतवान् जनः ।।६८।।
फाल्गुनशुक्लप्रतिपद् धूलिधूसरकं व्रतम् ।
शंकरेण प्रगे तत्र सतीदेहसमुद्भवम् ।।६९।।
भस्म समन्ततो लिप्तं धूलिधूसरकं व्रतम् ।
अतस्तत्र महादेवं देवदेवं दिगम्बरम् ।।1.266.७० ।।
धूलिधूसरसर्वांगं जलैः संप्रोक्षितं व्यधात् ।
तेन तुष्टो हरश्चास्मै स्वसायुज्यं प्रयच्छति ।।७ १ ।।
स्व देहं च तथा कुर्याद् दिगम्बरं सकर्दमम् ।
कर्मणाऽनेन सन्तुष्टो दद्याच्छंभुः सुखालयम् ।।७२।।
फाल्गुने फल्गुनीनक्षत्रयोगे तु नरो हरिः ।
नरनारायणाऽऽख्योऽभून्मूर्त्यां वै धर्मदेवतः ।।७३ ।।
धर्माश्रमे निबद्धायां दोलायां तौ समर्च्य च ।
देवा आन्दोलयामासुरतः कार्योऽत्र चोत्सवः ।।७४।।
प्रातः पूजां प्रकुर्वीत नरनारायणप्रभोः ।
उपचारैः षोडशभिस्तुलसीवस्त्रचन्दनैः ।।७५।।
नैवेद्ये पायसं दद्याद् बदराणि फलानि च ।
रंगोत्सवं तथा कृत्वा व्रती भुंजीत पारणाम् ।।७६ ।।
वैशाखशुक्लप्रतिपद् विष्णुजन्मव्रतं परम् ।
तत्र विष्णुं समभ्यर्च्य वैराजस्य सुतं शुभम् ।।७७।।
विप्रान् साधून् भोजयेच्च दद्याद् दानानि भूरिशः ।
एकभुक्तं व्रतं कुर्याद् भुक्तिं मुक्तिमवाप्नुयात् ।।७८ ।।
शुचौ शुक्लप्रतिपदि ब्रह्मा जज्ञे जगद्गुरुः ।
तस्याऽत्र पूजनं कार्यं देयं दानं सुवर्णवत् ।।७९ ।।
एकभक्तं व्रतं कार्यं सर्वसिद्धिप्रदं भवेत् ।
सत्यलोकप्रदं त्वन्ते भुक्तिमुक्तिप्रदं भवेत् ।।1.266.८ ० ।।
एवं प्रतिपद्दिवसे वार्षिकाणि व्रतानि ते ।
उक्तान्यत्र ब्रह्मचर्यं हविष्यान्नं फलप्रदम् । ।८ १ । ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वार्षिकप्रतिपद्व्रतेषु जगत्सर्जनसरस्वतीजन्मकूर्मजन्म-करवीरागमनलक्ष्मीव्रतमौनव्रताऽशोकव्रतनवरात्राऽन्नकूटधनव्रतद्वादशभानुव्रतवह्न्युत्पत्तिसतीभस्मधूलीव्रतनरनारायणजन्मविष्णुजन्मब्रह्मजन्मव्रतानां
कथननामा षट्षष्ट्यधिकद्विशततमोऽध्यायः ।। २६६ ।।