लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०२५

विकिस्रोतः तः
← अध्यायः ०२४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २५
[[लेखकः :|]]
अध्यायः ०२६ →

श्रीलक्ष्मीरुवाच—
नारायण पते विश्वंभर देव महाप्रभो !।
तव गीतादयः सर्वा मूर्तयो मोक्षदा इति ॥ १ ॥
यदुक्तं तत्तथैवास्ति परं यत्नमयं हि तत् ।।
अयत्नसाध्यं सरलं कृतमेव फलेद् द्रुतम् ॥ २ ॥
नाऽन्याऽपेक्षं परं श्रेष्ठं साधनं यद्धि संभवेत् ।।
तन्मे ब्रूहि महाराज ! सर्वेषां हितकृद् भवेत् ॥ ३ ॥
बालैश्च वृद्धैर्युवभिः स्त्रिया वा नरेण मूर्खण सुपण्डितेन ।
स्मृद्धेन दारिद्यसुदुःखितेन येनापि केनापि विधापितेन ॥ ४ ॥
साधनेन परो देवो भगवान् पुरुषोत्तमः ।।
प्राप्यते तत्तथा स्त्रीभिः समाश्रोयं तदुच्यताम् ॥ ५ ॥
श्रीनारायण उवाच --
गीतादयोऽपि साध्व्योऽपि यस्या आश्रयणाद् द्रुतम् ।
परां मुक्तिं सुसंयान्ति तां देवीं कथयाम्यहम् ॥ ६ ॥
सर्वासु साध्वीषु शिरःस्वरूपा ह्ययत्नसाध्या हरिवल्लभा या ।।
आरंभिता द्राक्सुखमुक्तिदात्री भक्तिस्तु माता बहुसम्मता मे ।।
ईशसृष्टिसमारंभे वासुदेवादयो हि माम् ।।
प्रार्थयामासुरनुजाः प्रेमपूरितभावतः ॥ ८ ॥
नारायण जगद्धातर्जगच्छ्रेयोविधायक ।
अस्माकं मूलरूपो यः श्रीहरिर्धाम्नि राजते ॥ ९ ॥
तन्मूर्तेर्दिव्यसामर्थ्याऽनन्तकल्याणशक्तयः।
प्राविर्भवन्ति साध्व्यस्ताः कल्याणाय तु देहिनाम् ॥1.25.१०॥
तासां चैव तथाऽस्माकं श्रीहरावैक्यसाधनम् ।
समाश्रितं भवेच्छेष्ठं परं किञ्चिद्भवेन्न वा ॥११॥
इति जिज्ञासितश्चाहं न किञ्चिदवदं तदा ।
हृदि प्रस्फुरितं सम्यग् गच्छामः सन्निधौ हरेः ॥१२॥
वासुदेवादयः सर्वे भगवन्तस्तथेश्वराः ।।
जग्मुर्यत्र हरिः साक्षात्परं ब्रह्म विराजते ॥१३॥
परमेऽक्षरलोके तन्निकषोपस्थिता वयम् ।
नत्वा स्तुत्वा दण्डवच्च कृत्वोपाविविशुस्तले ॥१४॥
स्वागतं तेन संपृष्ठमातिथ्यं च कृतं मुदा ।
अस्माभिः कुशलं पृष्ठं कृपा जिज्ञासिता परा ।।१५।।
पित्राऽस्माकं तु हार्दं तद्विज्ञाय विनिवेदितम् ।।
यूयं सर्वे यदर्थं वै चायाताः सन्ति तद्धययम् ॥१६॥
विमृशामि परां साध्वीं मम मूर्तिमयीं जनुम् ।
रामकृष्णवासुदेवनारायणपरात्मनाम् ।।१७।।
तत्पत्नीनां तथा पूज्यां तनुं सृजामि मन्मयीम् ।।
मूर्तां तथा ह्यमूर्तां च मूर्तां तु मत्तनुं शुभाम् ॥१८॥
अमूर्तां तु तत्तदात्मनिवासार्हाँ जनिप्रथाम् ।
संकल्प्यैवं स्वयं साक्षात् श्रीहरिः पुरुषोत्तमः ॥१९॥
स्वीयं विवृत्य पुंरूपं भक्तिरूपो बभूव ह ।
सा च देवी महादिव्या परब्रह्ममयी शुभा ॥1.25.२०॥
सौम्या रम्या सुरूपा च सर्वसद्गुणभूषणा ।
सर्वैश्वर्यसुसम्पन्ना माता सर्वसुखान्विता ॥२१॥
परंब्रह्म स्वयं चापि भक्तिरूपो व्यवर्तत ।।
तत्र का न्यूनता वा स्यात् किं किं न संभवेत् ततः ॥२२॥
यावत्तद्रससंपूर्णा यावत्सौभाग्यशालिनी ।
सर्वैश्वर्यसमापूरा परब्रह्ममयी तनुः ॥२३॥
प्रेमपूर्वकसेवाया रूपं श्रीहरिणा धृतम् ।।
सर्वस्वं निहितं तत्र नाऽण्वपि न्यूनता ततः ॥२४॥
सा च माताऽवताराणां तथा भगवतामपि ।
ईशानां च सदा माता भक्तिर्मोक्षकरी मता ॥२५॥
अयत्नसाध्या सर्वत्र भक्तिर्माता तु वर्तते ।
मानसी भावनारूपा प्रेमरूपा तु चेतने ॥२६॥
क्रियारूपा शरीरे सा दिव्या स्नेहमयी स्मृता ।
विविधा विविधाकारा विविधार्थनिबन्धिनी ॥२७॥
भक्तिः साध्वी महादेवी बहुधा परितः स्थिता ।
भगवन्तो ह्यवतारा ईशास्तत्प्रमदादयः ॥२८॥
ऋषयः पितरो देवा मानवा यक्षराक्षसाः ।
भूतप्रेतपिशाचाश्च कूष्माण्डाश्च विनायकाः ॥२९॥
वेताला डाकिनी चैव शाकिनी योगिनी तथा ।।
सूताश्च मागधाश्चैव बन्दिनो भाटचारणाः ॥1.25.३०॥
विद्याधराश्च साध्याश्च विश्वेदेवाश्च मारुताः ।।
नागाः सर्पास्तथा दैत्या दानवा उरगाश्च ये ॥३१॥
स्थावरा जंगमाश्चैव तिर्यञ्चोऽपि च ये पुनः ।।
सूक्ष्माः स्थूलाश्च मूर्ताश्चाऽमूर्ता दिव्याश्च केचन ॥३२॥
सृष्टौ जीवाः सदेहा वा अदेहा लोकजाश्च ये ।।
अलोके वर्तमानश्च याम्ये धर्मपुरे तथा ॥३३॥
स्वर्गे वा नरके दिव्ये सत्ये वैश्वरभूमिषु ।
ये च केचन सृष्टिस्थाः पापाः पुण्याश्च जीविनः ॥३४॥
मलिनाश्चाऽमलिनाश्च पात्राण्यपात्रजातयः ।।
ज्ञानिनो ज्ञानहीना वा वेद्यावेद्यधुरोज्झिताः ॥३५॥
तेभ्यो भक्तिर्महासाध्वी मुक्तिदा नाऽत्र संशयः ।।
श्रीहरौ प्रेमरूपा सा द्रागेव मोक्षदायिनी ॥३६॥
सर्वैः कार्या सदा पूज्या मान्या सेव्या हृदि प्रिया ।।
सदा धार्या च दृश्या च द्राव्या मुक्तिप्रदायिनी ॥३७॥
नैतादृशी परा देवी क्वापि जाता न जायते ।।
जनिष्यते न चान्या वै भक्तिर्माता परा मता ॥३८॥
सर्वेषां केवला भक्तिर्ब्रह्मसायुज्यकारिणी ।।
इति निश्चित्य सर्वेशो सद्रूपां तां ससर्ज ह ॥३९॥
परमानन्दचिन्मूर्तिः सुन्दरी कृष्णवल्लभा ।।
हरिं पप्रच्छ देवेशी किं करोमीति सांजलिः ॥1.25.४०॥
तदा त्वाज्ञापयद् देवो मद्भक्तान् पोषयेति च ।।
अंगीकृतं तया तद्वै प्रसन्नोऽभूद्धरिस्तदा ॥४१॥
मुक्तिं दासीं ददौ तस्यै पुत्रौ ज्ञानविरागकौ ।
भक्तिर्गोलोकवैकुण्ठाक्षराव्याकृतधामसु | ॥४२॥
पोषिता भगवद्रूपैः पार्षदैः शाश्वतीकृता ।।
ईश्वराणां तु लोकेषु पोषितेश्वरकोटिभिः ।।४३॥
स्वर्गे भूमौ च पाताले पोषिता नारदादिभिः ।।
मुक्तिज्ञानविरागैश्च सहिता यत्र संगता ।।४४।।
तत्र सर्वत्र सा भक्तिर्महानन्देन संस्थिता ।
सत्याऽसत्यमये काले धर्माधर्ममये युगे ॥४५॥
भक्तिस्तु सर्वथा दिव्या मुक्तिदा प्रबला मता ।।
सृष्टौ सद्भिर्वर्धमाना गेहे गेहे जने जने ॥४६॥
वर्तते मुक्तिमादाय स्वेभ्यो मुक्तिं ददाति हि ।
भक्त्यान्विताश्च ये जीवा भविष्यन्ति युगे युगे ॥४७॥
पापिनोऽपि गमिष्यन्ति निर्भयं हरिधाम यत् ।
येषां चित्ते वसेद् भक्तिः सर्वदा प्रेमरूपिणी ॥४८।।
न ते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः ।।
न प्रेतो न पिशाचो वा राक्षसो वाऽसुरोऽपि वा ।।४९।।
भक्तियुक्तमनस्कानां दर्शनेऽपि प्रभुर्भवेत् ।
ने तपोभिर्न वेदैश्च न ज्ञानेन न कर्मणा ॥1.25.५०॥
हरिस्तु लभ्यते भक्त्या भक्तिरूपो यतो हरिः ।
प्राणिनां सुकृतबलाद् भक्तौ प्रेमा विवर्धते ॥५१॥
हरौ भक्तिर्हरिर्भक्तिर्भक्त्या कृष्णः पुरःस्थितः ।।
भक्तिद्रोहकरा ये स्युस्ते सीदन्ति जगत्त्रये ॥५२॥
अलं व्रतैरलं तीर्थैरलं योगैरलं मखैः ।
अलं ज्ञानकथालापैर्भक्तिरेकैव मुक्तिदा ॥५३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने भक्तिमाहात्म्यकथननामा
पञ्चविंशोऽध्यायः ॥२५॥