याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/संभूयसमुत्थानप्रकरणम्

विकिस्रोतः तः

समवायेन वणिजां लाभार्थं कर्म कुर्वताम् ।
लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ । । २.२५९ । ।

प्रतिषिद्धं अनादिष्टं प्रमादाद्यच्च नाशितम् ।
स तद्दद्याद्विप्लवाच्च रक्षिताद्दशमांशभाक् । । २.२६० । ।

अर्घप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् ।
व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् । । २.२६१ । ।

मिथ्या वदन्परीमाणं शुल्कस्थानादपासरन् ।
दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयी । । २.२६२ । ।

तरिकः स्थलजं शुल्कं गृह्णन्दाप्यः पणान्दश ।
ब्राह्मणप्रातिवेश्यानां एतदेवानिमन्त्रणे । । २.२६३ । ।

देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।
ज्ञातयो वा हरेयुस्तद् आगतास्तैर्विना नृपः । । २.२६४ । ।

जिह्मं त्यजेयुर्निर्लाभं अशक्तोऽन्येन कारयेत् ।
अनेन विधिराख्यात ऋत्विक्कर्षककर्मिणाम् । । २.२६५ । ।