यज्ञाधिकारः/षोडशोऽध्यायः

विकिस्रोतः तः
← पञ्चदशोऽध्यायः यज्ञाधिकारः
षोडशोऽध्यायः
[[लेखकः :|]]
सप्तदशोऽध्यायः →


श्री वैखानसभगवच्छास्त्रे, भार्गवे
अथ षोडशो.?ध्यायः
----------------
योगशयनविधिः.
अतः परं प्रवक्ष्यामि योगादिशयन क्रमम्
देवेशं (द्विभुजम्.ग.) द्विगुणं प्रोक्तमर्धार्धशनं तथा 1
श्यामाभं दक्षिणं हस्त मौळ्यग्रं ? तत्समुद्धृतम्
सम्यक्प्रसारितं वामं सर्वाभरण भूषितम् 2
प्रासारितं दक्षिणं वान्यत्कटकाङ्गुलि संयुतम्
तदूरौ प्रसारितं वा किञ्चिदुन्माल्यलोचनम् 3
प्रासारितं दक्षपादं वामं किञ्चित्सुकुञ्चितम्
भूमिपुण्यार्चितं वा.?थ भृगुपुण्यार्चित न्तु वा 4
सकलं कारयेद्विद्वान् मदुकैटभयोस्तथा
पादपार्श्वे विशेषेण दंष्ट्रणौ भीमविग्रहौ. 5
नाभ्यम्बुज समासीनं धातारं पञ्च चायुधान्
सार्थं वै सकलं कुर्यादर्ध चित्रमथापि वा. 6
वीशामितौ च (ऋषयःग.) परिष्त्परिभित्त्यूर्ध्वभागतः
प्राञ्जलिं सुस्थितं कुर्याद्ब्रह्मैशौ च तथैव च. 7
एवं तदुत्तमं योगमृषिभ्याममितेन च
मध्यमं न्तु विना हीनं मधुकैटभवर्जितम्. 8
----------
बोगे तु शयने देवं श्यामलाङ्गं चतुर्भुजम्
अरधारधशयनं गात्र ? सर्वाबरण भूषितम् 9
उपदाननिहितं हस्तं दक्षिणं सम्प्रसार्य च
मुकुटग्रधरं चान्यं वाममूरौ प्रसारितम् 10
कटकं चान्यहस्तं स्याद्वामपादं प्रसारितम्
किञ्चित्कु?ञ्चितमन्य ञ्च पादयोरन्तरे बुधः 11
विंशत्यङ्गुलपार्ण्ष्यन्तं भाग ञ्चैव तथैव च
चतुर्धशाङ्गुलं तस्माद्ब्रसूत्रस्य दक्षिणे 12
मुखं त्रियङ्गुलं पश्चात्तिर्यगन्तं मनोहरम्
श्री देवी ञ्च शिरः पार्श्वे पादपार्श्वे महीं तथा 13
संस्पृश्य वामहस्ताभ्यां तथैवसन माचरेत्
ब्रह्मेशौ पूजकौ तद्विद्दक्षिणोत्तरयोरपि. 14
विकटं कात्यायनी ञ्चैव पादपार्श्वे तथैव च?
मधुकैटभौ विषज्वालौ दह्यमानौ च कारयेत्. 15
नाभिपद्मासनासीनं ब्रह्मणं भित्तिपार्श्वतः
तथा पञ्चायुधांश्चैव वीस ञ्चैव मितं तथा 16


आदित्यं भास्कर ञ्चैव तुम्बुरुं नारदं तथा
अश्विनौ चाष्टदिक्पालं स्तथैवाप्सरसां गणान्. 17
श्रेष्ठं भोगे तु तैस्सार्थं तुम्बुरुं नारदाश्निनौ
दिक्पालान्नैव मध्यं स्यत्कन्यं ? नैवापरान्मुनीन् 18
-----------
वक्ष्यामि शयने वीरं श्यामलाङ्गं चतुर्भुजम्
शङ्खचक्रधरं न्यस्तमुपधाने विशेषतः. 19
हस्तं प्रासारितं वामं देव्यौ तत्पादपार्श्वतः
(कराश्या ञ्च) मर्ध्यमाने च मधुकैटभ संयुतम् 20
मार्कण्डेयं भृगुं तद्वद्ब्रह्माणं शङ्करं तथा
द्वादशार्कानृषीन् रुद्रानप्सरोभिश्च नारदम्। 21
किन्नरैश्च सहैवनार्धमुत्तमं शयनं तथा
रुद्रादित्याप्सरोभिश्च विना मध्यं ततोऽधमम्। 22
किन्नरैः सनकाद्यैश्च पूजकाभ्यां विना तथा
विरहे फणमेकं स्या (सर्पदेहं विना तले।) त्सर्वदेहं विना स्थाले। 23
कारयेदभिचारं तच्छेषं विधिवदाचरेत्
----------
अनन्तशयनोत्सेधमा यामं विपुलं तथा।। 24
नतं फणविभाग ञ्च पञ्चायुधवरान् क्रमात्
नाभिपद्मं तथा नाळं ब्रह्मणं (चोभयोरपि।) चान्यदेवताः 25
(वर्णं तु लक्षणं । चाऽपि मया प्रोक्तं पुरा खिले।)वर्णान्तं लक्षणं विप्रा मकुलान्तं विराजिते (मुनिभ्यां च।ग।)
तथैवे कारयेद्विद्वान् यथा कर्तुर्मनोरमम्। 26
विमानेषु खिलोक्तेषु कारयेत् स्थापनादिकम्।
----------------
ध्रुवार्चायां विशेषेण शयनेन विना चरेत्। 27
स्थानके चतुरस्तुल्याः (आसने।) शयने चतुरस्तथा
शिलयैन विशेषेण ताम्रजं वेति केचन 28
परिवाराणि सर्वाणि तुल्यं पूर्वोक्तवत्सुधीः
शक्तश्चेच्छिलया सर्वाः प्रतिमाःकारयेत्सदा 29
आभसं ?परिवाराणामर्चनं (नैव चेत्.) नाचरेद्बुधः
सार्धं पारिषदैः श्रेष्टं हीनं नैवाचरेत्क्वचित् 30
परिवारयोगे तु दोषो नास्तिद्रुवार्चने
इति श्री वैशानसे भगवच्छास्त्रे(उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(योगादिशयनविधिर्नाम पञ्चदशो.?ध्यायः.)षोढशो.?ध्यायः