यज्ञाधिकारः/पञ्चत्रिंशोऽध्यायः

विकिस्रोतः तः
← चतुस्त्रिंशोऽध्यायः यज्ञाधिकारः
पञ्चत्रिंशोऽध्यायः
[[लेखकः :|]]
षट्त्रिंशोऽध्यायः →

यज्ञाधिकारः।
---------------------------
अथ पञ्चत्रिंशोऽध्यायः

अत ऊर्ध्वं प्रवक्ष्यामि द्रव्याणा मर्चनक्रमम्
मृत्स्वष्टासु महीं पूज्य पर्वतेष्विन्द्र मर्चयेत् 1
धान्येषु वायुमभ्यर्च् उक्ताभिर्मूर्तिभिः क्रमात्
अङ्कुरे तार्क्ष्यमभ्यर्च्य दिक्पालान्मङ्गलेषु च 2
पञ्चगव्ये शिवं विश्वानुपस्नाने घृतेऽपि च
सामवेदमुपस्नाने वत्सरानर्चयेत्क्रमात् 3
ऋग्वेदं मधुनि त्वस्योपस्नाने प्राणमित्यध
दध्नि यजुस्तथा रुद्रमुपस्नाने समर्चयेत् 4
क्षीरेऽप्यथर्वाणं तस्य चोपस्नानेऽश्विनौ ततः
गन्धोदके ऋतूने पश्चादुपस्नाने तु मरुतः 5
काश्यपं त्वक्षतोदे च उपस्नाने गुरुं तथा
सोमं फलोदके ऽभ्यर्च्य उपस्नानेऽथ वासुकिम् 6
कुशे मुनीनुपस्नाने सर्पराजं समर्चयेत्
विष्णुं रत्नोदकेऽभ्यर्च्य सोमं तस्य जले तथा 7
जुप्योदके पवित्रं तदुपस्नाने तु पुष्पजान्
सर्वौषध्युदके चार्कमुपस्नानेऽप्सरस स्तथा 8
धातारं पुण्यपुष्पेषु चक्रं चूर्णे जलाधिपम्
कषाये तु पुनः तीर्धे कुमारं चार्चयेत्क्रमात् 9
ओषधीषु तु रुद्रांस्थान् हरिद्रेषु तथा बुधाः
सिनीवालीं समभ्यर्च्य गन्धेष्विन्द्रं तथाऽर्च येत् 10
प्लोते त्वष्टारमभ्यर्च्य मूलगन्धे प्रजापतिम्
दुर्गां धातुषु चाभ्यर्च्य मूर्तिभिः पूर्ववत्क्रमात् 11
अथो गुरुं प्रपूज्यैव सशिष्यं दक्षिणां ददेत्
दधिप्राशं तथा कृत्वा तथाऽऽच म्याचमेत्पुनः 12
करयोरुभयोः पश्चा त्पवित्रे धारयेत्तथा
श्वेतवस्त्रोत्तरीयश्च कटकाद्यन्वितो गुरुः 13
पुनरभ्यर्च्य देवेशं पाद्याद्यर्घ्यान्तमेव च
पूजाद्रव्याणि सम्भृत्य प्रोक्षयेत्करकोदकैः 14
'रक्षस्व' त्वमिति च्छात्रो द्रव्यदेवं प्रणम्य च
समादाय गुरोर्ह स्ते दद्यान्नम्राङ्ग एव च 15
गुरुस्तं प्रणवेनैव प्रोक्ष्याऽदाय करद्वये
मस्तकान्तं समुद्धृत्य त्रिः सकृद्वा प्रदक्षिणम् 16
कारयित्वाऽथ देवेशं मन्त्रेणैव पुनर्गुरुः
तद्द्रव्यनाम क्रमशो योजयित्वाऽथ मन्त्रवित् 17


'तद्विष्णुं स्नापया' मीति (मन्त्रैणैव।ग।) तद्द्रव्योणाभि षेचयेत्
पुनरादाय तत्पात्रं पूर्वस्ताने सुसन्न्यसेत् 18
द्रव्यम्प्रति च निर्माल्यमपोह्याभ्यर्च्य मन्त्रतः
'एकाक्षर' मिति प्रोच्य स्नापयेत्तं मृदा पुनः 19
'विश्वे निमग्न' इत्युक्त्वा प्रादक्षिण्य ञ्च पर्वतैः
कारयित्वा पुनर्धान्यैः 'प्रणप्रसूति' मन्त्रतः 20
स्नापयेदङ्कुरैः पश्चा 'द्वित' त्येति तु मन्त्रतः
'त्वं वज्रभृद्भू' तेत्युक्त्वामङ्गलैश्च प्रदक्षिणम् 21
'वसोः पवित्र' मित्युक्त्वा पञ्चगव्येन चाव्ययम्
घृतेन 'चाग्न आयाहि' मधुना 'चाग्निमी'?Rळतः 22
'इषे त्वोर्जे' त्वेति दध्‌ना शन्नो देवी रिति ब्रुवन्
क्षीरेण स्नापयेत्पश्चा 'दभित्वा शूर' मन्त्रतः 23
गन्धोदकेन विधिना 'इमा ओषधय' इत्यपि
अक्षतोदकमुत्युक्त्वा 'जपन्दत्वा' फलोदकम् 24
'चत्वारी' ति कुशाद्भिद्विष्णुगायत्रिया बुधः
रत्नोदकेन जप्याद्भिः 'पूतस्त' स्येति मन्त्रतः 25
'चत्वारि शृङ्गा' इत्युक्त्वा सर्वौषध्युदकेन च
तत्तद्द्रव्यान्तरे तत्तदुपस्नानान् क्रमेण वै 26
'वारीश्चतस्र' इत्युक्त्वा स्नापयेदचलात्मना
पूजयेत्पुण्यपुष्पैश्च 'धाता विधा' तेति च ब्रुवन् 27
'ऋचो यजूंषि' चोक्त्वा तु चूर्णैः संस्नापयेत्क्रमात्
'स एष देव' इत्युक्त्वा चारेणेनोद्वर्तयेद्धरिम् 28
'स सर्ववे' त्तेति ततस्तीर्थैश्चै वाभिषेचयेत्
सामैश्च ( साङ्गम्।ख।) ताङ्ग मित्युक्त्वा वनौषद्यै समार्जयेत् 29
हारिद्रं स्नापयेद्विद्वा 'नतो देवा' इति बुवन्
'त्वं स्त्रीति' स्रवगन्धेन चूर्णेन स्नापयेत्क्रमात् 30
( इतः प्रभृति।ग। आदर्शे, एकं पत्रं (73)नष्टम्।) संस्नाप्य गन्दतोयेन प्लोतेन विमृजेत्ततः
वस्त्राद्यैः समलङ्कृत्य 'त्वं भूर्भुव' स्त्वेति मन्त्रतः 31
मूलगन्धैः सुसंस्पृश्य ततो 'बुद्धिमता' मति
अलङ्कृत्य धातुभिर्धीमान् पाद्याद्यैरभि पूज्य च 33
पुनपरादाय देवेशं श्वभ्राद्योगासने हरिम्
मण्डपस्यैव नैर् ऋत्यां वारुण्यां वा विशेषतः 34
योगानसं सुसङ्कल्प्य स्थापये 'द्‌भूर' सीति च
उपचाराणि सर्वाणि आसनोक्तानि तस्य च 35
कारयित्वा ऽत्र देवेशं हविः सम्यङ्नि वेदयेत्
पश्चाद्देवं समादाय चालयं तत्प्रदक्षिणम् 36
कृत्वा त्रिर्या कसृद्वाऽथ जीवस्थाने समाहितः
गुरुः संस्थाप्य देवेशं 'क्षम' स्वेति प्रणम्य च 37


कृत्वा त्रिर्वा सकृद्वाऽथ जीवस्थाने समाहितः
गुरुः संस्थाप्य देवेशं 'क्षम' स्वेति प्रणम्य च 36
पश्चान्नित्यार्चने सम्यक्पूजयेद्गलितानि च
ध्रुवार्चायामपि भवेन्मण्डपे तु यथा क्रमम् 37
मृदादीनि च सन्न्यस्य देवानभ्यर्चयेत्क्रमात्
ततोऽभ्यन्त्रं प्रविश्यैव द्रव्यमादाय पूर्ववत् 38
स्नपयेत्पूर्ववन्मन्त्री ध्रुवार्चां पूजयेत्तथा
अवग्रहादिदुर्भिक्षे स्नापनेनाऽशुभानि च 39
नश्यन्ति कुर्यात्तस्माच्च प्रयत्नात् स्वपनं प्रभोः
एतेषामपि द्रव्याणां मानं योगं प्रतिक्रिया 40
उत्पत्तिर्नवभेदाश्च मया प्रोक्ताः पुरा खिले
तथा चरेदनुक्तानि स्रवाण्यन्यानि मन्त्रतः 41
कर्मान्ते तस्य देव्यौ च स्नापयेदिति केचन
सहपीठे यदि भवेन्नामाद्यं कर्मणोऽन्तरे 42
शुद्धस्नानैः सहात्रापि स्नापयेन्मां महीं प्रभुम्
देवीयुक्तं ध्रुवार्चां चेद्देव्यौ तत्स्नपनान्तरे 43
संस्नाप्य शुद्धतोयेनसह शेषं समाचरेत्
इति श्री वैखानसे भगवच्छास्त्रे ( उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
स्नपनद्रव्यविधिर्नाम प़ञ्चत्रिंशोऽध्यायः