यज्ञाधिकारः/दशमोऽध्यायः

विकिस्रोतः तः
← नवमोऽध्यायः यज्ञाधिकारः
दशमोऽध्यायः
[[लेखकः :|]]
एकादशोऽध्यायः →


श्री वैखानसभगवच्छास्त्रे, भार्गवे
अथ दशमोऽध्यायः
----------------
गोपुरलक्षण निर्माणादि।
अत ऊर्ध्वं प्रवक्ष्यामि गोपुराणान्तु लक्षणम्
प्रधमं द्वारशोभा च द्वारशाला द्वितीयकम् 1
तृतीयं द्वारप्रासादं द्वारहर्म्यं चतुर्थकम्
द्वारगोपुरमित्यन्यं पञ्चधा स्यत्क्रमेण वै 2
त्रिभूतमिविनन्द ञ्च (शरहस्तान्तकम्।ग।) रुद्रहस्तादिकं क्रमात्
त्रिभागीकृत्य विस्तारं तस्मि(युग्माधिकं नतम्) न्न्यूनाधिकं ततम्। 3
तथा द्विचतुर्हस्ताद्ये कहस्तेन वर्धनात्
तथा षोडशहस्तान्तं नवधा हस्तमानकम् 4
सार्थहस्तं (द्विपाद ञ्च द्विहस्तान्तं यथाक्रमम्)तत्र्तिपादं द्विहस्तार्थं तथा क्रमात्
पादोनत्रिकरान्त ञ्च त्रिहस्तं निर्गमं क्रमात् 5
वस्तारार्धं त्रि भागैकं पञ्चभागं द्विभागकम्
नीत्वा तद्भित्तिबाह्ये तु शिष्टं वासाधिकारवत्। 6
मण्डलक्षणम् निर्माणादि।
मण्डपादीन् प्रवक्ष्यामि शृणुध्वं मुनिसत्तमाः
प्रथमावरणे चाग्रे मुखमण्डप पूर्वतः 7
स्नपनार्थमण्डपं कुर्याद्द्वितीयावरणे ऽथ वा
ऐशान्ये चोत्तरे चा ऽग्रे कारयेत्स्नपनालयम्। 8
आग्नेय्यां पचनस्थाने दक्षिणे यागण्डपम्
नैर् ऋत्या ञ्चैव वायव्यां नृत्तमण्डप माचरेत्। 9
अर्चनोक्तानि पात्राणि लोहजातानि यानि च
(शङ्खदुन्दुभि भेर्यादिमण्डपे तु सु।ग।) शुक्त्यादि हेमानि मण्डपे तस्य सन्न्यसेत्। 10
यामायां मध्यमे तत्र शय्यास्थानं प्रशस्यते
यमनैर् ऋतयोर्म ध्ये पानीय स्थानमेव च।
नीलवारुणयोर्मध्ये लौकिकप्रतिमां न्यसेत्
वरुणोदानयोर्मध्ये पुष्पसञ्चय मण्डपम्
कुबेरेशानयोर्मध्ये अङ्कुरार्पण मण्डपम्। 11
प्रासादस्योत्तरे पार्श्वे (भूषणादीन्।) श्वभ्रं कुर्याद्विचक्षणः
नित्य नैमित्तिकं स्नानं स्नपनं तत्र कारयेत्। 12
सोमपश्चिमापार्श्वे तु चामरादि परिच्छदम्
ई शानशक्रयोर्मध्ये वस्त्रादिस्थान माचरेत्। 13
परिवारदेवतास्थानम्
लक्ष्यामि परिवाराणां गर्भगेहादिकं क्रमात्
दक्षिणे भित्तिपार्श्वे तु ब्रह्मणं चोत्तरे हरम्। 14
कुड्यकौतुकयोर्मध्ये मार्कण्डेयं(च माम्।) भृगुं तथा
मूलद्वारकवाटे तु धातारं दक्षिणे न्यसेत्। 15


कीनाशमधरे पट्टे(दक्षिणे चोत्तरस्तम्भे।) भृतिमूर्ध्वे पतङ्गकम्
(धृतिम्।)दक्षिणोत्तरयोः स्तम्भे पतिरं वरुणं तथा। 16
(तथैव पार्श्वे कुड्ये तु ।ग।) तद्बाह्ये भित्तिपार्श्वे तु मणिक ञ्च प्रभावतीम्
(तथाऽस्य।)अथ वा मण्डपद्वारे धात्रादीनपि पूजयेत्। 17
तापनं सिद्धिदं तस्य द्वारस्योभय पार्श्वयोः
मध्ये नक्ष ञ्च तत्पूर्वे श्री भूतगरुडावपि 18
(विमानस्य दक्षिणे मध्ये भूम्यां मित्र ञ्च पश्चिमे
विष्वक्सेन ञ्च क्षत्तारमुत्तरे पीठकोपरि। ) 19
विमानदक्षिणे मध्ये विविस्वन्तं समर्चयेत्
मित्र ञ्च पश्चिमे कुर्यात् क्षत्तारं चोत्तरेऽथ वा 20
अर्चयेत्प्रमुखे वीशं द्वारे वै प्रथमस्य तु
दक्षिणो त्तरयोर्बाह्ये किष्किन्धं तीर्थमेव च 21
किष्किन्ध दक्षिणे चेन्द्र माग्नेय्या मग्निमेव च
याम्यां यम ञ्च न्नैऋत्यां (पवनम्।ख।)न्निऋतिं वरुणं तथा 22
वायव्यं(वरुण ञ्चैव वारुणे।) जननं सौम्ये सोममीश ञ्च तद्दिशि
द्वितीयवरणेऽभ्यर्च्य तद्धीने प्रथमेऽथ वा 23
चक्रं द्वज ञ्च शङ्ख च भूतं वै भूतनायकम्
तत्तत् स्थाने समभ्यर्च्य तत्त दावरणे बुधाः 24
अर्चये त्तन्निरुक्तोक्तक्रमेण प्रथमेऽथ वा
विमानपालदिक्पाला न् हीने ऽन्ये प्रथमेऽर्च येत्। 25
(नवधोक्तपदा धीमानालयार्छाक्रमेण वै।)निरुक्तोक्तक्रमेणैव परिवारां त्समर्चयेत्
परिवारालयं प्रोक्तं विमानार्धं समन्तु वा 26
पादहीनमथो वापि मुखमण्डप संयुतम्
कारयेत्परिवार ञ्च ध्रुवकौतुक संयुतम् 27
श्रेष्टं तत्कौतुकं नैव तत् स्थाने पीठकोपरि
आवाह्यैवार्चनं (मध्यं कन्यसम्।ग।) नित्यमधमं वर्णहीनकम्। 28
अशक्तश्चालयं बेरं नैव तत्तत्प्रदेशतः
शिलाभिरिष्टकाभिर्वा पीठं कृत्वा समर्चयेत्। 29
(पीठानि चालयाश्रानि धामकूटाश्रमं मतम्, अनुक्ताश्च निरुक्तोत्पर्षदा नैव चार्चयेत्)प्राकारसंश्रितं धाम पीठं चेदालयश्रयम्
अनुक्तानि निरुक्तोक्तक्रमेण परिकल्पयेत्। 30
इति श्री वैखानसे भगवच्छास्त्रो (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(परिवाविधिर्नाम दशमोऽध्यायः।)दशमोऽध्यायः