यज्ञाधिकारः/चतुर्दशोऽध्यायः

विकिस्रोतः तः
← त्रयोदशोऽध्यायः यज्ञाधिकारः
चतुर्दशोऽध्यायः
[[लेखकः :|]]
पञ्चदशोऽध्यायः →


अथ चतुर्दशोऽध्यायः
अथा तस्सम्प्रवक्ष्यामि सामाप्ताविष्टकाधिम्
अवक्रं खादिरं सारं गृहीत्वा दोषवर्जितम्। 1
शिल्पिना स्थूपिशूल ञ्च निरुक्तोक्तं सलक्षणम्
कृत्वैव विधिना पश्चादिष्टकारं कारयेत्ततः। 2
प्रथमेष्टकायां यत्प्रोक्तं तेनैव विधिना चरेत्
स्थूपिशूले च देवेसमाधारे च महीमपि 3
पूजयेत्पुरुषादींश्च न्यक्षादीन् परितः क्रमात्
तथाऽधिवास्य होमादीन् कुर्यादाद्येष्टकोक्तवत्। 4
प्रभाते (शिरसा काले इष्टकैः सह।)स्थूपिकील ञ्च इष्टकाश्च सुमन्त्रवित्
समारोप्य विमाने तु प्राङ्मुखो वाऽप्युदङ्मुखः। 5
शिलादीन् सम्प्रगृह्यैव देवेशं मनसा स्मरन्
चतुर्वेदामन्त्रेस्तु दिक्ष्वैन्द्रीदिषु सन्न्यसेत्। 6
विष्णुसूक्तं जपित्वा तु स्तूपिकीलं सुसन्न्यसेत्
पश्चाच्छिल्पिनमूहूय पूजयित्वा मनः प्रियम्। 7
सर्वलक्षण संयुक्तं दृढीकरण माचरेत्
अत्राप्यनुक्तं यत्सर्वं खिलोक्तवधिना बुधः। 8
समाप्य शिखरं पश्चात्सु वर्णेनानु लेपयेत्
(द्वारपाल प्रतिष्टाविधिः)
द्वारपाल प्रतिष्ठा ञ्च प्रवक्ष्यामि तपोधनाः। 9
शिलां सम्यग्गृहीत्वैव कारयेद्विधि चोदितम्
कुड्यपादोदयं धानानेकवीथिषु धामनु। 10
मण्डपादिषु चान्येषु पादमानेन कारयेत्
सप्ताष्टनवनपङ्क्यंशं कृत्वैकांशं व्यपोह्य च। 11
द्वारोदयं स्याच्छिष्टं तत्तुङ्गार्धं विपुलं क्रमात्
शिष्टैकांशं द्विधाकृत्य सममेव च बुदधिमान्। 12
भुवङ्गार्धं पतङ्गार्धमाहृत्तैव च कारयेत्
कु़ड्यपादोदयं तत्तत् षोढशांशं विभज्य च 13
त्रोयदशांशं चारभ्य तुङ्गं स्यात्तद्ध्रुवस्य च
सप्तांशं वा तदष्टांशं तदाश्यं तत्तदंशतः 14
भुवङ्गाद्याश्च त्र्यंशं तद्द्विथाकृत्य तथा चरेत्
बहुलं तत्तदंशस्स्यात्तस्य तस्य च तस्य च 15
पादाधिकं वाऽध्यर्थं वा पादोनं द्विगुणं क्रमात्
द्विगुणं वा तदा धीमान् भुवङ्गविपुलं क्रमात् 16
स्तम्भयोर्घन विस्तारं पुष्पवल्ल्यादि कारयेत्
व्यासं कुड्यस्य पञ्चांशं विभज्याप्युत्तमं विधुः 17
त्रिपादावस्तानसूत्रं यत्तद्धृते ? र्मध्यं विदुः
भान्वशमथ वा कृत्वा तत्पदं बाह्यतःक्रमात्। 18


पञ्चांशान्तरजं सूत्रं भुवङ्गस्य च मध्यमम्
एवं लक्षणम् कृत्वा स्थाने सम्यग्विचक्षणः 19
शुद्धिं कृत्वाऽथ गव्याद्यैः स्थापनं सम्यगाचरेत्
पितृमासौ ? विवर्ज्यैव मासेऽन्यस्मिं च्छुभे दिने। 20
तथाऽङ्कुरार्पणं कृत्वा अधिवासं तथा चरेत्
(कुम्भान्) कुम्भं गव्यादिभिः पूर्य बृहच्चेदभिषिच्य च 21
कलशाभिषेचनं कृत्वा कौतुकाबन्धनं चरेत्
शयनानि तथाऽस्तीर्य शयने शाययेच्च तान्। 22
बृहच्चेत्साध्य कुम्बेता नावाह्यै वाधिवासयेत्
औपासनाग्निं संसाद्य व्याहृत्यन्त ञ्च वैष्णवम्। 23
षड्भिस्तद्द्वारदैवत्यं दशसो जुहूयत्क्रामात्
रात्रिशेषं नयोत्पश्चा द्वेदघोषादिभिः सह 24
प्रभातेऽग्निं निसृज्यैव सुमुहूर्ते शुभोदये
भुवङ्ग ञ्च समादाय स्थापयेत्पूर्वतस्सुधीः। 25
तस्योर्ध्वे विधिना रत्नान् दक्षिणोत्तरयोरपि
(पादे चाग्रे।ग।) पदे वाग्रे च सन्न्यस्य तत्तन्मन्त्रमनुस्मरन्। 26
पतिरं वरुणं चोर्ध्वे स्थापयेत्स्वस्वमन्त्रः
सुधयोऽऽबध्य सुदृढं हाटकं चाग्रयोर्न्यसेत्। 27
तयोरुपरि मन्त्रेण पतङ्गं सन्न्यसेत्ततः
अधोमुखं भुवंङ्गं च पतङ्गं चोर्ध्ववक्त्रकम् 28
अन्योन्याभिमुखौ स्वं स्वं पतिरं वरुणं तथा
ततःशिल्पिं विसृज्यैव शुद्धि ञ्चात्र सुकारयेत्। 29
ततःकुम्भं समादाय तथाऽऽवाह्य च पूर्ववत्
समभ्यर्च्य विशेषेण ततःकर्म समाचरेत्। 30
दैवज्ञं शिल्पिन ञ्चैव तथाऽऽभ्यर्च्य गुरुं पुनः
कवाटं विधिवत्कृत्वा समाप्ते योजयेत्क्रमात्। 31
कवाटयेश्च संस्कारं कारयेदेवदेव च
अन्यथा चेद्विनाशस्स्यात्तस्मा देवं समाचरेत्। 32
पादबोधिकादि प्रतिष्ठाविधिः
प्रवक्ष्यामि विशेषेण पादबोधिकयोरपि
उत्तरस्य तुलायाश्च अन्ययोश्च विशेषतः। 33
पृथक् पृथक् प्रवक्ष्यामि पूर्वाह्णे तु विशेषतः
औपासनाग्निं संसाद्य कलशैः स्नापयेत्क्रमात्। 34
ऋग्वेदमधिपं पादे यजुर्वेद न्तु बोदिके
सामवेदं समभ्यर्च्य उत्तरायां यथाक्रमम् 35
(अधर्व ञ्च तुलादीनां रत्नानभ्यर्चयेद्बुधःआपादनीययोस्तेषु तुलाद्यानपि सर्वशःग।)अच्छादीनि निधायेत्तु तुलाद्यामपि सर्वशः?
अथर्वाणं समभ्यर्च्य पूर्वोक्तमधिवासयेत्। 36
परिषिच्य पावकं पश्चाद्वेदानामाद्य मन्त्रतः


वैष्णवैर्मूर्ति मन्त्रैस्तैर्जुहूय दग्निमनुस्रमरन् 37
मूहूर्ते शुभदेऽधस्ताच्छिला (आवेष्ट्य न्न्यसेत्।ग।) माधारकां न्यसेत्
रत्नं सुवर्णं वा न्यन्य सुधया लेपयेद्बुधः 38
'अग्निमीळे' तिचोक्त्वा तु पादं संस्थाप्य मन्त्रतः
सुधया लेप्य तस्योर्ध्वे हेम रत्नं सुसन्न्यसेत्। 39
'इषे त्वोर्जे ' त्वादिजपन् बोधिगां तामुदङ्मुखम्
प्राङ्मुखं वा सुसन्न्यस्य तस्मिन्नुपरि मन्त्रतः 40
हेम रत्नं सुसन्न्यस्य सामवेद मनुस्मरन्
प्रगन्तं वोत्तरान्तं वा उत्तराया ञ्च सन्न्यसेत् 41
रत्नं हेम सुसन्न्यस्य तस्योर्ध्वे तु विशे,तः
(आवेष्ट्य न्न्यसेत्। ग।) तुलां वाऽथ शिलां वाऽथ 'शन्नोदेवी' रिति ब्रुवन् 42
प्रागन्तं वोत्तरान्त ञ्च छादयेत्क्रमशस्सुधीः
सुधयापूर्व निम्नेषु स्नेहशर्करया बुधः 43
सश्लिष्टं सन्न्यसेत्पश्चा द्गुडतोयेन लेपयेत्
तृणाच्छन्नं यदि भवे (हस्तेष्वन्येषु ।ग।) द्यत्तेष्वन्येषु सद्मसु 44
अथर्वाणं समभ्यर्च्य पलालैः छादयेत्क्रमात्
मृद्बिर्वा इष्टकाभिर्वा कुड्यं कृत्वा सलक्षणम् 45
तस्सिन्नथर्वमन्त्रेण हस्तं सन्न्यस्य वादकैः?
उदगन्तं पट्टिकैः श्लिष्टं कीलेनै वायसेन च 46
सम्बद्योपरि लोष्टेन छादयेत्क्रमशस्सुधीः
('सुधया पूर्व' इत्यादि लेपये दित्यन्तं पूर्वक्त पद्यमहि पुनःपरितो दृश्यते।ग।)विमानादिषु सर्वत्र मण्डपादिषु सर्वतः 47
विधिः कर्तव्यमेतेन मन्त्रैस्सर्वैर्यथा क्रमम्
विपरीते विनाशः स्यात् स्थानं (स्थाननाशो भवेद्यदि।अ-----ख)तच्छिथिलं भवेत्।
(तस्मात्तु मन्त्रसंस्कारं कारयेत्तद्विचक्षणः) तत् स्थाने मन्त्रसंस्कारं कारयेद्रक्षणाय वै
अत्राप्यनुक्तं यत्सर्वं खिलोक्तविधिना बुधः49
क्रिया अपि च सर्वास्ताःकारये युर्यथोचितम्। 49 4
इिति श्री वाखानसे भगवच्छास्त्रे(उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(मन्त्रसंस्कारविधिर्नाम त्रयोदसोऽध्याः।) चतुर्दसोऽध्यायः।