मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः १३

विकिस्रोतः तः

3.13.1 अनुवाकः1
ऊर्ध्वामेनामुच् श्रापय गिरौ भारं हरन्निव ।
अथास्या मध्यमेधतां शीते वाते पुनन्निव ॥
यासकौ शकुन्तिकाहलगिति वञ्चति ।
आहतं पसो निचल्चलीति ॥
माता च ते पिता च तेऽग्रं वृक्षस्य रोहतः ।
प्रतिलामीति ते पिता ॥
यद्धरिणो यवमत्ति न पुष्टं पशु मन्यते ।
शूद्रा यदर्यजारा न पोषाय धनायति ॥
दधिक्राव्णो अकारिषं ॥

3.13.2 अनुवाकः2
अश्वस्तूपरो गोमृगस्ते प्राजापत्याः, कृष्णग्रीव आग्नेयो ललाटे पुरस्तात् , सारस्वती मेष्यधस्ताद्धन्वोः, श्यामः पौष्णो नाभ्यां, आश्विना अधोरामौ बाह्वो, स्त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः, सौर्ययामौ श्वेतश्च कृष्णश्च पार्श्वयो , र्वायव्यः श्वेतः पुछा , इन्द्राय स्वपस्याय वेहत् , वैष्णवो वामनः ॥

3.13.3 अनुवाकः3
बभ्रुररुणबभ्रुः शुकबभ्रुस्ते वारुणा , रोहितो धूम्ररोहितः कर्कन्धुरोहितस्ते सौम्याः, शितिबाहुरन्यतः शितिबाहुः समन्तशितिबाहुस्ते बार्हस्पत्याः, शितिरन्ध्रोऽन्यतः शितिरन्ध्रः समन्तशितिरन्ध्रस्ते सावित्राः, पृषती क्षुद्रपृषती स्थूलपृषती ता मैत्रावरुण्यः ॥

3.13.4 अनुवाकः4
शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः, श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये, कर्णा यामा , अवलिप्ता रौद्रा , नभोरूपाः पार्जन्याः ॥

3.13.5 अनुवाकः5
पृश्निस्तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस्ते मारुताः, फल्गूर् लोहितोर्णी बलक्षी ताः सारस्वत्यः, प्लीहाकर्णः शुण्ठाकर्णोऽधिरूढाकर्णस्ते त्वाष्ट्राः, कृष्णग्रीवः शितिकक्षोऽञ्जिषक्थस्त ऐन्द्राग्नाः, कृष्णाञ्जिरल्पाञ्जिर्महाञ्जिस्त उषस्याः ॥

3.13.6 अनुवाकः6
शिल्पा वैश्वदेवी, रोहिणीस्त्र्यवयो वाचे , अविज्ञाता अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः ॥

3.13.7 अनुवाकः7
कृष्णग्रीवा आग्नेयाः, शितिभ्रुवो वसूनां , रोहिता रुद्राणां , श्वेता अवरोकिण आदित्यानां , नभोरूपाः पार्जन्याः ॥

3.13.8 अनुवाकः8
उन्नतः शितिबाहुः शितिपृष्ठस्त ऐन्द्राबार्हस्पत्या , उन्नत ऋषभो वामनस्त ऐन्द्रावैष्णवाः, शुकरूपा वाजिनाः कल्माषा आग्निमारुताः, श्यामाः पौष्णाः ॥

3.13.9 अनुवाकः9
एता ऐन्द्राग्ना , द्विरूपा अग्नीषोमीया , वामना अनड्वाह आग्नावैष्णवा , अन्यतएनीर् मैत्री , र्वशा मैत्रावरुण्यः ॥

3.13.10 अनुवाकः10
कृष्णग्रीवा आग्नेया , बभ्रवः सौम्याः, श्वेता वायव्या, अविज्ञाता अदित्यै, सरूपा धात्रे, वत्सतर्यो देवानां पत्नीभ्यः ॥

3.13.11 अनुवाकः11
कृष्णा भौमा , धूम्रा आन्तरिक्षा, बृहन्तो दैवाः, शबला वैद्युताः, सिध्मास्तारकाः ॥

3.13.12 अनुवाकः12
कृष्णग्रीवा आग्नेया , बभ्रवः सौम्या , उपध्वस्ताः सावित्रा , वत्सतर्यः सारस्वत्यः, श्यामाः पौष्णाः, पृश्नयो मारुताः, पिशङ्गा वैश्वदेवा , वशा द्यावापृथिवीयाः ॥

3.13.13 अनुवाकः13
कृष्णग्रीवा आग्नेया , बभ्रवः सौम्या , उपध्वस्ताः सावित्रा , वत्सतर्यः सारस्वत्यः, श्यामाः पौष्णा , एता ऐन्द्राग्नाः, पृश्नयो मारुताः, कृष्णा वारुणाः, कायास्तूपराः ॥

3.13.14 अनुवाकः14
अग्नयेऽनीकवते प्रथमजानालभते, मरुद्भ्यः सांतपनेभ्यः सवात्यान् , मरुद्भ्यो गृहमेधेभ्यो वष्किहान् , मरुद्भ्यः क्रीडिभ्यः संसृष्टान् , मरुद्भ्यः स्वतवद्भ्योऽनुसृष्टान् ॥

3.13.15 अनुवाकः15
कृष्णग्रीवा आग्नेया , बभ्रवः सौम्या , उपध्वस्ताः सावित्रा , वत्सतर्यः सारस्वत्यः, श्यामाः पौष्णा , एता ऐन्द्राग्नाः, प्राशृङ्गा ऐन्द्रा , बहुरूपा वैश्वकर्मणाः ॥

3.13.16 अनुवाकः16
कृष्णग्रीवा आग्नेया , बभ्रवः सौम्या , उपध्वस्ताः सावित्रा , वत्सतर्यः सारस्वत्यः, श्यामाः पौष्णाः, श्वेता वायव्याः, प्राशृङ्गा ऐन्द्राः, सौर्याः श्वेताः ॥

3.13.17 अनुवाकः17
त्र्यवयो गायत्र्यै, पञ्चावयस्त्रिष्टुभे, दित्यवाहो जगत्यै, त्रिवत्सा अनुष्टुभे, तुर्यवाह उष्णिहे ॥

3.13.18 अनुवाकः18
पष्ठवाहो विराज , उक्षाणो बृहत्या , ऋषभाः ककुभे, धेनवो जगत्या , अनड्वाहः पङ्क्त्यै ॥

3.13.19 अनुवाकः19
धूम्रा वसन्ताय, श्वेता ग्रीष्माय, कृष्णा वर्षाभ्यः ॥

3.13.20 अनुवाकः20
अरुणाः शरदे, पृषन्तो हेमन्ताय, पिशङ्गाः शिशिराय ॥
इति तृतीयकाण्डे त्रयोदशः प्रपाठकः ॥