मैत्रायणीसंहिता/काण्डं ३/प्रपाठकः १२

विकिस्रोतः तः

3.12.1 अनुवाकः1
इमामगृभ्णन् रशनां ऋतस्य पूर्वा आयुनि विदथषु कव्या ।
सा नो अस्मिन्सु iत आबभूव ऋतस्य सामन्त् सरमारपन्ती ॥
अभिधा असि, भुवनं असि, यन्तासि धर्ता, स त्वमग्निं वैश्वानरं सप्रथसं गच्छ स्वाहाकृतः, स्वगा त्वा देवेभ्यः प्रजापतये ब्रह्मन्नश्वं भन्स्याामि, देवेभ्यः प्रजापतये, तेन राध्यासं , तं बधान, देवेभ्यः प्रजापतये, तेन राध्नुहि, प्रजापतये त्वा जुष्टं प्रोक्षामि, वायवे त्वा जुष्टं प्रोक्षामीन्द्रा, ग्निभ्यां त्वा जुष्टं प्रोक्षामि, विश्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि, सर्वेभ्यस्त्वा देवेभ्यो जुष्टं प्रोक्षामि ॥
यो अर्वन्तं जिघांसति तमभ्यमीति वरुणः ।
परो मर्तः परः श्वा ॥

3.12.2 अनुवाकः2
अग्नये स्वाहा, सोमाय स्वाहा , अपां मोदाय स्वाहा, वायवे स्वाहा, सवित्रे स्वाहा, त्वष्ट्रे स्वाहा, बृहस्पतये स्वाहा , इन्द्राय स्वाहा, मित्राय स्वाहा, वरुणाय स्वाहा ॥

3.12.3 अनुवाकः3
हिंकाराय स्वाहा, हिंकृताय स्वाहा, क्रन्दते स्वाहा, अवक्रन्दाय स्वाहा, प्रोथते स्वाहा, प्रप्रोथाय स्वाहा, गन्धाय स्वाहा, घ्राताय स्वाहा, निविष्टाय स्वाहा , उपविष्टाय स्वाहा, संदिताय स्वाहा, वल्गते स्वाहा , आसीनाय स्वाहा, शयानाय स्वाहा, स्वपते स्वाहा, जाग्रते स्वाहा, कूजते स्वाहा, प्रबुद्धाय स्वाहा, विचृत्ताय स्वाहा, विजृम्भमाणाय स्वाहा, जवाय स्वाहा, बलाय स्वाहा , अयनाय स्वाहा, प्रायणाय स्वाहा, यते स्वाहा, धावते स्वाहा , उद्द्रावाय स्वाहा , उद्द्रुताय स्वाहा, शूकाराय स्वाहा, शूकृताय स्वाहा , उपस्थिताय स्वाहा, संहानाय स्वाहा, निषण्णाय स्वाहा , उत्थिताय स्वाहा, विष्ठिताय स्वाहा, विवर्तमानाय स्वाहा, विवृत्ताय स्वाहा, विधून्वानाय स्वाहा, विधूताय स्वाहा, शृण्वते स्वाहा, शुश्रूषमाणाय स्वाहा , ईक्षिताय स्वाहा, वीक्षिताय स्वाहा, वीक्षमाणाय स्वाहा, निमेषाय स्वाहा, यदत्ति तस्मै स्वाहा, यत् पिबति तस्मै स्वाहा, यन्मेहति तस्मै स्वाहा, कुर्वते स्वाहा, कृताय स्वाहा ॥

3.12.4 अनुवाकः4
विभूर्मात्रा, प्रभूः पित्रा , अश्वोऽसि, हयोऽसि , अत्योऽसि, मयोऽसि, नरोऽसि , अर्वासि, सप्तिरसि, वाज्यसि, वृषासि, नृमणा असि, ययुर्नामासि , आदित्यानां पत्वान्विहि, देवा आशापाला एतं देवेभ्यो अश्वं मेधाय प्रोक्षितं रक्षत , इह धृति , रिह स्वधृति, , रिह रम , इह रमन्ताम् ॥

3.12.5 अनुवाकः5
काय स्वाहा, कस्मै स्वाहा, कतमस्मै स्वाहा, सवित्रे स्वाहा, सवित्रे प्रसवित्रे स्वाहा, सवित्र आसवित्रे स्वाहा , आदित्यै स्वाहा, आदित्यै मह्यै स्वाहा , आदित्यै सुमृडीकायै स्वाहा, सरस्वत्यै स्वाहा, सरस्वत्यै बृहत्यै स्वाहा, सरस्वत्यै पावकायै स्वाहा, पूष्णे स्वाहा, पूष्णे प्रपथ्याय स्वाहा, पूष्णे नरंधिषाय स्वाहा, त्वष्ट्रे स्वाहा, त्वष्ट्रे तुरीपाय स्वाहा, त्वष्ट्रे पुरुरूपाय स्वाहा, विष्णवे स्वाहा, विष्णवे शिपिविष्टाय स्वाहा, विष्णवे निभूयपाय स्वाहा ॥

3.12.6 अनुवाकः6
आ ब्रह्मन् ब्राह्मणस्तेजस्वी ब्रह्मवर्चसी जायताम् , आ राष्ट्रे राजन्यः शूर इषव्यो महारथो जायताम् , दोग्री, धेनु , र्वोढानड्वान् , आशुः सप्तिः, सभेयो युवा, पुरंधिर् योषा, जिष्णू रथेष्ठा आस्य यजमानस्य वीरो जायताम् , निकामे निकामे नः पर्जन्यो वर्षतु, फलवतीर्ना ओषधयः पच्यन्ताम् , योगक्षेमो नः कल्पताम् ॥

3.12.7 अनुवाकः7
अग्नये स्वाहा, सोमाय स्वाहा , इन्द्राय स्वाहा, पृथिव्यै स्वाहा , अन्तरिक्षाय स्वाहा, दिवे स्वाहा, दिग्यःरी स्वाहा , आशाभ्यः स्वाहा , उर्व्यै दिशे स्वाहा, प्राच्यै दिशे स्वाहा, नक्षत्रेभ्यः स्वाहा, नक्षत्रियेभ्यः स्वाहा , अहोरात्रेभ्यः स्वाहा , अर्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा, ऋतुभ्यः स्वाहा , आर्तवेभ्यः स्वाहा, संवत्सराय स्वाहा, द्यावापृथिवीभ्यां स्वाहा, चन्द्रमसे स्वाहा, सूर्याय स्वाहा, रश्मिभ्यः स्वाहा, वसुभ्यः स्वाहा, रुद्रेभ्यः स्वाहा , आदित्येभ्यः स्वाहा, मरुद्भ्यः स्वाहा, विश्वेभ्यो देवेभ्यः स्वाहा, मूलेभ्यः स्वाहा, शाखाभ्यः स्वाहा, वनस्पतिभ्यः स्वाहा, पुष्पेभ्यः स्वाहा, फलेभ्यः स्वाहा , ओषधीभ्यः स्वाहा ॥

3.12.8 अनुवाकः8
प्राच्यै दिशे स्वाहा , अर्वाच्यै दिशे स्वाहा, दक्षिणायै दिशे स्वाहा , अर्वाच्यै दिशे स्वाहा, प्रतीच्यै दिशे स्वाहा , अर्वाच्यै दिशे स्वाहा , उदीच्यै दिशे स्वाहा , अर्वाच्यै दिशे स्वाहा , ऊर्ध्वायै दिशे स्वाहा , अर्वाच्यै दिशे स्वाहा ॥

3.12.9 अनुवाकः9
आयुषे स्वाहा, प्राणाय स्वाहा , अपानाय स्वाहा, व्यानाय स्वाहा, समानाय स्वाहा , उदानाय स्वाहा, चक्षुषे स्वाहा, श्रोत्राय स्वाहा, मनसे स्वाहा, वाचे स्वाहा ॥

3.12.10 अनुवाकः10
पृथिव्यै स्वाहा , अन्तरिक्षाय स्वाहा, दिवे स्वाहा, सूर्याय स्वाहा, चन्द्रमसे स्वाहा, नक्षत्रेभ्यः स्वाहा , अद्भ्यः स्वाहा , ओषधीभ्यः स्वाहा, वनस्पतिभ्यः स्वाहा, परिप्लवेभ्यः स्वाहा, सरीसृपेभ्यः स्वाहा, चराचरेभ्यः स्वाहा ॥

3.12.11 अनुवाकः11
असवे स्वाहा, वसवे स्वाहा, विभ्वे स्वाहा, विवस्वते स्वाहा, गणश्रिये स्वाहा, गणपतये स्वाहा , अभिषाहे स्वाहा , अभिभ्वे स्वाहा , अधिपतये स्वाहा, शूषाय स्वाहा, संसर्पाय स्वाहा, चन्द्राय स्वाहा, ज्योतिषे स्वाहा, मलिम्लुचाय स्वाहा ॥

3.12.12 अनुवाकः12
धर्णसाय स्वाहा, द्रविणाय स्वाहा, प्रसवाय स्वाहा , उपयामाय स्वाहा, सिन्धवे स्वाहा, समुद्राय स्वाहा, काटाय स्वाहा , अर्णवाय स्वाहा, सरस्वत्यै स्वाहा, विश्वव्यचसे स्वाहा, सुभूताय स्वाहा , अन्तरिक्षाय स्वाहा ॥

3.12.13 अनुवाकः13
मधवे स्वाहा, माधवाय स्वाहा, शुक्राय स्वाहा, शुचये स्वाहा, नभसे स्वाहा, नभस्याय स्वाहा , इषाय स्वाहा , ऊर्जाय स्वाहा, सहसे स्वाहा, सहस्याय स्वाहा, तपसे स्वाहा, तपस्याय स्वाहा, संसर्पोऽसि अंहस्पत्याय स्वाहा ॥

3.12.14 अनुवाकः14
सवयसे स्वाहा , अभिवयसे स्वाहा , ऊर्ध्ववयसे स्वाहा, बृहद्वयसे स्वाहा, सहीयसे स्वाहा, सहमानाय स्वाहा, सासहये स्वाहा, सहस्वते स्वाहा , अभीषाहे स्वाहा , अभिभ्वे स्वाहा , अभिमातिषाहे स्वाहा , अभिमातिघ्ने स्वाहा ॥

3.12.15 अनुवाकः15
एकस्मै स्वाहा, द्वाभ्यां स्वाहा , एकान्नशताय स्वाहा, शताय स्वाहा , एकशताय स्वाहा, व्युष्ट्यै स्वाहा, स्वर्गाय स्वाहा ॥

3.12.16 अनुवाकः16
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यां उतेमां कस्मै देवाय हविषा विधेम ॥
उपयामगृहीतोऽसि, प्रजापतये त्वा जुष्टं गृह्णामि , एष ते योनिः, सूर्यस्ते महिमा ॥

3.12.17 अनुवाकः17
यः प्राणतो निमिषतश्च राजा पतिर् विश्वस्य जगतो बभूव ।
ईशे यो अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥
उपयामगृहीतोऽसि, प्रजापतये त्वा जुष्टं गृह्णामि , एष ते योनिः , चन्द्रमास्ते महिमा ॥

3.12.18 अनुवाकः18
युञ्जन्ति ब्रध्नं अरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥
यद्वातोऽपो अगनीगन् प्रियामिन्द्रस्य तन्वं ।
एतं स्तोतरनेन पथा पुनरश्वमावर्तयासि नः ॥

3.12.19 अनुवाकः19
वसवस्त्वाञ्जन्तु गायत्रेण छन्दसा, रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसा , आदित्यास्त्वाञ्जन्तु जागतेन छन्दसा, भूर् भुवः स्वर् लाजी३ शाची३ यव्ये गव्य , एतदन्नमत्त देवा , एतदन्नमद्धि प्रजापते ॥
कः स्विदेकाकी चरति क उ स्विज्जायते पुनः ।
किं स्विद्धिमस्य भेषजं किमवावपनं महत् ॥
सूर्य एकाकी चरति चन्द्रमा जायते पुनः ।
अग्निर् हिमस्य भेषजं भूमिरावपनं महत् ॥
का स्विदासीत् पूर्वचित्तिः किं स्विदासीद् बृहद्वयः ।
का स्विदासीत् पिलिप्पिला का स्विदासीत् पिशङ्गिला ॥
द्यौरासीत् पूर्वचित्तिर् अश्व आसीद् बृहद्वयः ।
अविरासीत् पिलिप्पिला रात्रिरासीत् पिशङ्गिला ॥

3.12.20 अनुवाकः20
प्राणाय स्वाहा , अपानाय स्वाहा, व्यानाय स्वाहा ॥
अम्बम्बिके अम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥
गणानां त्वा गणपतिं हवामहे, प्रियाणां त्वा प्रियपतिं हवामहे, निधीनां त्वा निधिपतिं हवामहे वसो मम , आहमजानि गर्भधम् , आ त्वमजासि गर्भधम् ॥
तौ सह चतुरः पदः संप्रसारयावः स्वर्गे लोके प्रोर्णुवाताम् , वृषा वां अश्वो रेतोधा रेतो दधातु ॥

3.12.21 अनुवाकः21
गायत्री त्रिष्टुब् जगत्यनुष्टुप् पङ्क्त्या सह ।
बृहत्य् उष्णिहा ककुब् देवानां पत्नयो विशः सूचीभिः शमयन्तु त्वा ॥
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ।
विछन्दा या च सछन्दाः सूचीभिः शमयन्तु त्वा ॥
रजताः सीसा हरिणीर् युजो युञ्जन्तु कर्मभिः ।
अश्वस्य वाजिनस्त्वचि स्यूमाः कृण्वन्तु शाम्यन्तीः ॥
महानाम्नी रेवतयो दैव्या आशाः प्रसूवरीः ।
मेघ्या विद्युतो वाचः सूचीभिः शमयन्तु त्वा ॥
योषास्ते पत्नयो लोम विचिन्वन्तु यथायथं ।
सुपत्नीः पत्नयो वाजिन् प्रजया भुक्षीमहि ॥
कुविदङ्ग ॥
इति तृतीयकाण्डे द्वादशः प्रपाठकः ॥

[सम्पाद्यताम्]