मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ११

विकिस्रोतः तः

अग्निचितिः

2.11.1 अनुवाकः1
शुक्रज्योतिश्च चित्रज्योतिश्च, सत्यज्योतिश्च ज्योतिष्माँश्च, सत्यश्च ऋतपाश्चात्यंहा , ऋतजिच्च सत्यजिच्च, सेनजिच्च सुषेणश्च , अन्तिमित्रश्च दूरे'मित्रश्च, गण ऋतश्च सत्यश्च, ध्रुवश्च धरुणश्च, धर्ता च विधर्ता च विधारय , ईदृङ् चैतादृङ् च, सदृङ् च प्रतिसदृङ् च, मितश्च संमितश्च सभरा , ईदृक्षास एतादृक्षास ऊ षु णः, सदृक्षासः प्रतिसदृक्षासा एतन, मितासश्च संमितासो न ऊतये सभरसो मरुतो यज्ञे अस्मिन् , इन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानो , यथेन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानोऽभवन्न् एवमिमं यजमानं दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु ॥

2.11.2 अनुवाकः2
वाजश्च मे प्रसवश्च मे, प्रयतिश्च मे प्रसृतिश्च मे, धीतिश्च मे क्रतुश्च मे, स्वरश्च मे श्लोकश्च मे, श्रावश्च मे श्रुतिश्च मे, ज्योतिश्च मे स्वश्च मे, प्राणश्च मेऽपानश्च मे, व्यानश्च मेऽसुश्च मे, चित्तं च मा आधीतं च मे, वाक् च मे मनश्च मे, चक्षुश्च मे श्रोत्रं च मे, दक्षश्च मे बलं च मा , ओजश्च मे सहश्च मा , आयुश्च मे जरा च मे , आत्मा च मे तनूश्च मे, शर्म च मे वर्म च मे , अङ्गानि च मेऽस्थानि च मे, परूंषि च मे शरीराणि च मे, ज्यैष्ठ्यं च मा आधिपत्यं च मे, मन्युश्च मे भामश्च मे , अमश्च मेऽम्भश्च मे, जेमा च मे महिमा च मे, वरिमा च मे प्रथिमा च मे, वर्ष्मा च मे द्राघ्मा च मे, वृद्धं च मे वृद्धिश्च मे ॥

2.11.3 अनुवाकः3
सत्यं च मे श्रद्धा च मे, जगच्च मे धनं च मे, वशश्च मे त्विषिश्च मे, क्रीडा च मे मोदश्च मे, सूक्तं च मे सुकृतं च मे, जातं च मे जनिष्यमाणं च मे, वित्तं च मे वेद्यं च मे, भूतं च मे भव्यं च मे , ऋद्धं च मा ऋद्धिश्च मे, सुगं च मे सुपथं च मे, क्लृप्तं च मे क्लृप्तिश्च मे, मतिश्च मे सुमतिश्च मे, शं च मे मयश्च मे, प्रियं च मेऽनुकामश्च मे, कामश्च मे सौमनसश्च मे, भगश्च मे द्रविणं च मे, भद्रं च मे श्रेयश्च मे, वसीयश्च मे यशश्च मे , ऋतं च मेऽमृतं च मे , अयक्ष्मं च मेऽनामयच्च मे, जीवातुश्च मे दीर्घायुत्वं च मे , अनमित्रं च मेऽभयं च मे, सुखं च मे शयनं च मे, सूषाश्च मे सुदिनं च मे ॥

2.11.4 अनुवाकः4
यन्ता च मे धर्ता च मे, क्षेमश्च मे धृतिश्च मे, विश्वं च मे महश्च मे, संविच्च मे ज्ञात्रं च मे, सूश्च मे प्रसूश्च मे, सीरं च मे लयुश्च मे , ऊर्क् च मे सूनृता च मे, पयश्च मे रसश्च मे, घृतं च मे मधु च मे, सग्धिश्च मे सपीतिश्च मे, कृषिश्च मे वृष्टिश्च मे, जैत्रं च मा औद्भेत्रं च मे, रयिश्च मे रायश्च मे, पुष्टं च मे पुष्टिश्च मे, विभु च मे प्रभु च मे, पूर्णं च मे पूर्णतरं च मे, कुयवं च मेऽक्षितिश्च मे , अक्षुच्च मेऽन्नं च मे, व्रीहयश्च मे यवाश्च मे, माषाश्च मे तिलाश्च मे , अणवश्च मे प्रियङ्गवश्च मे, श्यामाकाश्च मे नीवाराश्च मे, गोधूमाश्च मे मसूराश्च मे, मुद्गाश्च मे खर्वाश्च मे ॥

2.11.5 अनुवाकः5
पर्वताश्च मे गिरयश्च मे, सिकताश्च मे वनस्पतयश्च मे , अश्मा च मे मृत्तिका च मे, हिरण्यं च मेऽयश्च मे, सीसं च मे त्रपु च मे, श्यामं च मे लोहितायसं च मे , अग्निश्च मा आपश्च मा , ओषधयश्च मे वीरुधश्च मे, कृष्टपच्याश्च मेऽकृष्टपच्याश्च मे, ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् , वित्तं च मे वित्तिश्च मे, भूतं च मे भूतिश्च मे , अर्थश्च मा एम च मे , इत्या च मे गतिश्च मे, कर्म च मे शक्तिश्च मे, वसु च मे वसतिश्च मे , अग्निश्च मा इन्द्रश्च मे, सोमश्च मा इन्द्रश्च मे, सविता च मा इन्द्रश्च मे, सरस्वती च मा इन्द्रश्च मे, पूषा च मा इन्द्रश्च मे, अदितिश्च मा इन्द्रश्च मे, धाता च मा इन्द्रश्च मे, त्वष्टा च मा इन्द्रश्च मे, मित्रश्च मा इन्द्रश्च मे, वरुणश्च मा इन्द्रश्च मे, विष्णुश्च मा इन्द्रश्च मे, बृहस्पतिश्च मा इन्द्रश्च मे, वसवश्च मा इन्द्रश्च मे, रुद्राश्च मा इन्द्रश्च मे , आदित्याश्च मा इन्द्रश्च मे, मरुतश्च मा इन्द्रश्च मे, पृथिवी च मा इन्द्रश्च मे , अन्तरिक्षं च मा इन्द्रश्च मे, द्यौश्च मा इन्द्रश्च मे, नक्षत्राणि च मा इन्द्रश्च मे, समा च मा इन्द्रश्च मे, कृषिश्च मा इन्द्रश्च मे, वृष्टिश्च मा इन्द्रश्च मे, दिशश्च मा इन्द्रश्च मे, विश्वे च मे देवा इन्द्रश्च मे , अंशुश्च मे रश्मिश्च मे , अधिपतिश्च मेऽदाभ्यश्च मे , उपांशुश्च मेऽन्तर्यामश्च मे , ऐन्द्रवायवश्च मे मैत्रावरुणश्च मे , आश्विनश्च मे प्रतिप्रस्थानश्च मे, शुक्रश्च मे मन्थी च मे , आग्रायणश्च मे वैश्वदेवश्च मे , ऐन्द्राग्नश्च मे क्षुल्लकवैश्वदेवश्च मे, ध्रुवश्च मे वैश्वानरश्च मे, मरुत्वतीयाश्च मे निष्केवल्यश्च मे, सावित्रश्च मे सारस्वतश्च मे, पात्नीवतश्च मे हारियोजनश्च मे, स्रुचश्च मे चमसाश्च मे, वायव्यानि च मे द्रोणकलशश्च मे , अधिषवणे च मे ग्रावाणश्च मे, पूतभृच्च मेऽपूतभृच्च मे, बर्हिश्च मे वेदिश्च मे , अवभृथश्च मे स्वगाकारश्च मे ॥

2.11.6 अनुवाकः6
अग्निश्च घर्मश्च , अर्कश्च सूर्यश्च, प्राणश्चाश्वमेधश्च , अदितिश्च पृथिवी च, दितिश्च द्यौश्च, शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्ता, मृतुश्च व्रतं च, संवत्सरश्च तपश्च , अहोरात्रे ऊर्वष्टीवे बृहद्रथन्तरे च मे यज्ञेन कल्पेताम्, एका च तिस्रश्चा त्रयस्त्रिंशत, स्चतस्रश्चाष्टौ चाष्टाचत्वारिंशत,स्र्य्नविश्च त्र्यवी च, दित्यवाट् च दित्यौही च, पञ्चाविश्च पञ्चवी च, त्रिवत्सश्च त्रिवत्सा च, तुर्यवाट् च तुर्यौही च, पष्ठवाट् च पष्ठौही च , उक्षा च वशा च, ऋषभश्च वेहच्च, धेनुश्चानड्वांश्च, स्तोमश्च यजुश्च , ऋक् च साम च, दीक्षा च तपश्च, बृहच्च रथन्तरं च , ओषधयो वनस्पतयो दिशश्च मे यज्ञेन कल्पन्ताम्, अन्नाय त्वा, वाजाय त्वा, वाजजित्यायै त्वा , इषे त्वा , ऊर्जे त्वा, रय्यै त्वा, पोषाय त्वा ॥
इति मध्यमकाण्डे एकादशः प्रपाठकः।।