मैत्रायणीसंहिता/काण्डं २/प्रपाठकः ०८

विकिस्रोतः तः

अग्निचितिः

2.8.1 अनुवाकः1
लोकं पृण छिद्रं पृणाथा सीद ध्रुवा त्वं ।
इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन्योना असीषदन् ॥
ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस्त्रिष्वा रोचने दिवः ॥
ध्रुवक्षितिर् ध्रुवयोनिर्ध्रुवासि ध्रुवं योनिमासीद साध्या ।
उख्यस्य केतुं प्रथमं जुषाणा अश्विनाध्वर्यू सादयतामिह त्वा ॥
कुलायिनी घृतवती पुरंधिः स्योने सीद सदने पृथिव्याः ।
अभि त्वा रुद्रा वसवो गृणन्त्विदं ब्रह्म पिपृहि सौभगाय ।
अश्विनाध्वर्यू सादयतामिह त्वा ॥
स्वैर्दक्षैर्दक्षपितेह सीद देवानां सुम्ने बृहते रणाय ।
पितेवैधि सूनवे यः सुशेवः स्वावेशया तन्वा संविशस्व ।
अश्विनाध्वर्यू सादयतामिह त्वा ॥
पृथिव्याः पुरीषमस्यप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणायजस्व ।
अश्विनाध्वर्यू सादयतामिह त्वा ॥
अदित्यास्त्वा पृष्ठे सादयामि अन्तरिक्षस्य धर्त्रीं विष्टम्भनीं दिशाम् ।
भुवनस्याधिपत्नीम् ऊर्मिर्द्रप्सो अपामसि ।
अश्विनाध्वर्यू सादयतामिह त्वा ॥
सजूर् ऋतुभिः, सजूर्विधाभिः, सजूर्देवैः, सजूर्देवैर्वयुनाधै, रग्नये त्वा वैश्वानराय , अश्विनाध्वर्यू सादयतामिह त्वा, सजूर् ऋतुभिः, सजूर्विधाभिः, सजूर्वसुभिः, सजूर् ऋतुभिः, सजूर्विधाभिः, सजू रुद्रैः, सजूर् ऋतुभिः, सजूर्विधाभिः, सजूरादित्यैः, सजूर् ऋतुभिः, सजूर्विधाभिः, सजूर्विश्वैर्देवैर्वैश्वानरैः, सजूर्देवैर्वयुनाधै, अग्नये त्वा वैश्वानराय , अश्विनाध्वर्यू सादयतामिह त्वा ॥

2.8.2 अनुवाकः2
प्राणं मे पाहि , अपानं मे पाहि, व्यानं मे पाहि, चक्षुर्म उरुया विभाहि, श्रोत्रं मे श्लोकया , अपः पिन्वौ , षधीर् जिन्व, द्विपादव, चतुष्पात्पाहि, दिवो वा वृष्टिमेरय, क्षत्रं वयो , मयन्तं छन्दो, विष्टम्भो वयो , अधिपतिश्छन्दो , मूर्धा वयः, प्रजापतिश्छन्दो , विश्वकर्मा वयः, परमेष्ठी छन्द, त्र्यविर्वय, स्त्रिष्टुप् छन्दो, दित्यवाड् वयो , विराट् छन्दः, पञ्चाविर्वयो , गायत्री छन्द, स्त्रिवत्सो वय, उष्णिहा छन्द, स्तुर्यवाड् वयो , अनुष्टुप् छन्दः, पष्ठवाड् वयो , बृहती छन्द, उक्षा वयः, ककुप् छन्द , ऋषभो वयः, सतोबृहती छन्दो , अनड्वान् वयः, पङ्क्तिश्छन्दो , धेनुर्वयो , जगती छन्दो , बस्तो वयो , युवलं छन्दो , वृष्णिर्वयो , विशालं छन्दः, पुरुषो वयस्तन्द्रं छन्दः, सिंहो वय , श्छदिश्छन्दो, व्याघ्रो वय, अनाधृष्यं छन्दः ॥

2.8.3 अनुवाकः3
इन्द्राग्नी अव्यथमानां इष्टकां दृंहतं युवं ।
पृष्ठेन द्यावापृथिवी आपृणान्तरिक्षं च विबाधस्व ॥
राज्य् सि प्राची दिक् , विराडसि दक्षिणा दिक्, सम्राड् असि प्रतीची दिक्, स्वराडस्य् उदीची दिक् , अधिपत्नि अस्य् ऊर्ध्वा दिक् , आयुर्मे पाहि, प्राणं मे पाहि , अपानं मे पाहि, व्यानं मे पाहि, चक्षुर्मे पाहि, श्रोत्रं मे पाहि, मनो मे पिन्व, वाचं मे जिन्व , आत्मानं मे पाहि, ज्योतिर् मे यच्छ, मा छन्दः, प्रमा छन्दः, प्रतिमा छन्दो , अस्रीवीश्छन्दः, पङ्क्तिश्छन्द, उष्णिहा छन्दो , गायत्री छन्द, स्त्रिष्टुप् छन्दो , जगती छन्दो , अनुष्टुप् छन्दो , विराट् छन्दो , बृहती छन्दः , पृथिवी छन्दो , अन्तरिक्षं छन्दो , द्यौश्छन्दो , नक्षत्राणि छन्दः, समा छन्दः, कृषिश्छन्दो , वाक् छन्दो , मनश्छन्दो , गौश्छन्दो , अश्वश्छन्दो , अजा छन्दो , हिरण्यं छन्दो , अग्निर्देवता, वातो देवता, सूर्यो देवता, चन्द्रमा देवता, वसवो देवता, रुद्रा देवता, आदित्या देवता, मरुतो देवता , इन्द्रो देवता, वरुणो देवता, बृहस्पतिर् देवता, विश्वे देवा देवता, मूर्धासि राट् , ध्रुवासि धरुणा, धर्य्विलसि धरणी , आयुषे त्वा, वर्चसे त्वा, कृष्यै त्वा, क्षेमाय त्वा, यन्री न राट् , यन्य्रुदसि यमनी, धर्य्ताटसि धरित्री , इषे त्वा , ऊर्जे त्वा, रय्यै त्वा, पोषाय त्वा ॥

2.8.4 अनुवाकः4
आशुस्त्रिवृत् , भान्तः पञ्चदशो , व्योमा सप्तदशः, प्रतूर्तिरष्टादश, स्तपो नवदशो , अभीवर्तः सविंशो , धरुण एकविंशो, वर्चो द्वाविंशः, संभरणः त्रयोविंशो , योनिश्चतुर्विंशो , गर्भाः पञ्चविंश , ओजस्त्रिणवो , विराट् त्रिंशः, क्रतुरेकत्रिंशो , विधृतिर् द्वात्रिंशः, प्रतिष्ठा त्रयस्त्रिंशो , ब्रध्नस्य विष्टपं चतुस्त्रिंशो , नाकः षट्त्रिंशो , वीवर्तोऽष्टाचत्वारिंशो , धर्त्रं चतुष्टोमः ॥

2.8.5 अनुवाकः5
अग्नेर्भागोऽसि, दीक्षाया आधिपत्यं , ब्रह्म स्पृतं , त्रिवृत् स्तोमा , इन्द्रस्य भागोऽसि, विष्णोराधिपत्यं , क्षत्रं स्पृतं , पञ्चदशः स्तोमो , नृचक्षसां भागोऽसि, धातुर् आधिपत्यं , जनित्रं स्पृतं , सप्तदशः स्तोमो , मित्रस्य भागोऽसि, वरुणस्याधिपत्यं , दिवो वृष्टिर् वातः स्पृत , एकविंशः स्तोमो , अदित्या भागोऽसि, पूष्ण आधिपत्यं, ओजः स्पृतं , त्रिणवः स्तोमो , वसूनां भागोऽसि, रुद्राणामाधिपत्यं , चतुष्पात् स्पृतं , चतुर्विंशः स्तोम , आदित्यानां भागोऽसि, मरुताम् आधिपत्यं , गर्भाः स्पृताः, पञ्चविंशः स्तोमः, सवितुर् भागोऽसि, बृहस्पतेराधिपत्यं , समीचीर् दिशः स्पृता , श्चतुष्टोमः स्तोमो , यवानां भागोऽसि , अयवानामाधिपत्यं , प्रजाः स्पृता , श्चतुश्चत्वारिंशः स्तोम , ऋभूणां भागोऽसि, विश्वेषां देवानामाधिपत्यं , भूतं निशान्तं स्पृतं , त्रयस्त्रिंशः स्तोमः ॥

2.8.6 अनुवाकः6
एकयास्तुवत, प्रजा अधीयन्त, प्रजानां पतिर् अधिपतिरासीत्, तिसृभिरस्तुवत, ब्रह्मासृज्यत, ब्रह्मणस्पतिर् अधिपतिरासीत् , पञ्चभिरस्तुवत, भूतानि असृज्यन्त, भूतानां पतिर् अधिपतिरासीत् , सप्तभिरस्तुवत, सप्तऋषयोऽसृज्यन्त, धाताधिपतिरासीत् , नवभिरस्तुवत, पितरोऽसृज्यन्त , अदितिर् अधिपतिरासीत् , एकादशभिरस्तुवत , आर्तवा असृज्यन्त, ऋतवोऽधिपतय आसन् , त्रयोदशभिरस्तुवत, मासा असृज्यन्त, संवत्सरोऽधिपतिरासीत् , पञ्चदशभिरस्तुवत, क्षत्रमसृज्यत , इन्द्रोऽधिपतिरासीत् , सप्तदशभिरस्तुवत, ग्राम्याः पशवोऽसृज्यन्त, बृहस्पतिर् अधिपतिरासीत् , नवदशभिरस्तुवत, शूद्रार्या असृज्येताम्, अहोरात्रे अधिपत्नी आस्ताम्, एकविंशत्यास्तुवत , एकशफमसृज्यत, वरुणोऽधिपतिरासीत्, त्रयोविंशत्यास्तुवत, क्षुद्राः पशवोऽसृज्यन्त, पूषाधिपतिरासीत्, पञ्चविंशत्यास्तुवत , आरण्याः पशवोऽसृज्यन्त, वायुरधिपतिरासीत्, सप्तविंशत्यास्तुवत, वनस्पतयोऽसृज्यन्त, सोमोऽधिपतिरासीत् , नवविंशत्यास्तुवत, द्यावापृथिवी व्यैताम् , वसवो रुद्रा अनुव्यायन् , त उ एवाधिपतय आसन् , एकत्रिंशतास्तुवत. प्रजा असृज्यन्त, यवाश्चायवाश्चाधिपतय आसन् , त्रयस्त्रिंशतास्तुवत, भूतानि अशाम्यन्, प्रजापतिः परमेष्ठ्यधिपतिरासीत् ॥

2.8.7 अनुवाकः7
अग्ने जातान् प्रणुदा नः सपत्नान् प्रत्यजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमना अहेडञ् शर्मंस्ते स्याम त्रिवरूथा उद्भौ ॥
सहसा जातान् प्रणुदा नः सपत्नान् प्रत्यजातान् जातवेदो नुदस्व ।
अधि नो ब्रूहि सुमनस्यमानो वयं स्याम प्रणुदा नः सपत्नान् ॥
चतुश्चत्वारिंशी स्तोमो , वर्चो द्रविणं , षोडशी स्तोमा , ओजो द्रविणं ॥
अग्नेः पुरीषमस्यप्सो नाम तां त्वा विश्वे अभिगृणन्तु देवाः ।
स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणायजस्व ॥
तया देवतयाङ्गिरस्वद् ध्रुवा सीद , एवश्छन्दो , वरिवश्छन्द , आछच्छन्दो , मनश्छन्दः, शंभूश्छन्दः, परिभूश्छन्दः, सिन्धुश्छन्दो , व्यचश्छन्दः, समुद्रं छन्दः, सलिलं छन्दः, ककुप् छन्द, स्त्रिककुप् छन्दः, काव्यं छन्दो , अङ्कुपं छन्दो , अक्षरपङ्क्तिश्छन्दः, पदपङ्क्तिश्छन्दो , विष्टारपङ्क्तिश्छन्दः, क्षुरो भृजश्छन्दः, पक्षश्छन्दः, प्रछच् छन्दः, संयच् छन्दो , वियच् छन्दो , बृहच् छन्दो , रथन्तरं छन्दो , निकायं छन्दो , वीवधं छन्दो , गिरश्छन्दो , भृजश्छन्दः, संस्तुप् छन्दो , अनुष्टुप् छन्दा , एवश्छन्दो , वरिवश्छन्दो , वयश्छन्दो , वयस्कृच् छन्दो , विशालं छन्दो , विष्पर्धाश्छन्द , श्छदिश्छन्दो , दूरोहणं छन्द, स्तन्द्रं छन्दो , अङ्कावङ्कं छन्दः ॥

2.8.8 अनुवाकः8
रश्मिना क्षयाय क्षयं जिन्व, प्रेत्या धर्मणे धर्मं जिन्व , अन्वित्या दिवे दिवं जिन्व, संधिनान्तरिक्षायान्तरिक्षं जिन्व, प्रतिधिना पृथिव्यै पृथिवीं जिन्व, विष्टम्भेन वृष्ट्यै वृष्टिं जिन्व, प्रवायाह्नेऽहर् जिन्व , अनुवाय रात्र्यै रात्रीं जिन्व , उशिजा वसुभ्यो वसून् जिन्व, प्रकेतेन रुद्रेभ्यो रुद्रान् जिन्व, सुदितिनादित्येभ्य आदित्यान् जिन्व, तन्तुना प्रजाभ्यः प्रजा जिन्व , ओजसा पितृभ्यः पितॄन् जिन्व, पृतनाषाहा पशुभ्यः पशून् जिन्व, रेवतौषधीभ्या ओषधीर् जिन्व , अभिजिता युक्तग्राव्णेन्द्रायेन्द्रं जिन्व , अधिपतिना प्राणाय प्राणं जिन्व, धरुणेनापानायापानं जिन्व, संसर्पेण चक्षुषे चक्षुर् जिन्व, वयोधसाधीतायाधीतं जिन्व, त्रिवृता त्रिवृते त्रिवृज् जिन्व, प्रवृता प्रवृते प्रवृज् जिन्व, सवृता सवृते सवृज् जिन्व , अनूवृतानुवृतेऽनूवृज् जिन्व, विरोहेण विरोहाय विरोहं जिन्व, प्ररोहेण प्ररोहाय प्ररोहं जिन्व, संरोहेण संरोहाय संरोहं जिन्व , अनूरोहेणानूरोहायानूरोहं जिन्व, वसुकेन वसुकाय वसुकं जिन्व, वेषश्रिया वेषश्रियै वेषश्रीं जिन्व, वस्यष्ट्या वस्यष्ट्यै वस्यष्टिं जिन्व , आक्रान्त्याक्रान्त्या उत्क्रान्तिं जिन्व , उत्क्रान्योन्त्क्रान्त्या आक्रान्तिं जिन्व ॥

2.8.9 अनुवाकः9
राज्य्.सि, प्राची दिक् , वसवस्ते देवा अधिपतयो, अग्निर् हेतीनां प्रतिधर्ता, त्रिवृत् त्वा स्तोमः पृथिव्यां श्रयतु , आज्यमुक्थमव्यथायै स्तभ्नोतु, रथन्तरं साम प्रतिष्ठित्या अन्तरिक्षा , ऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु, विधर्ता चायमधिपतिश्च, ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं चा सादयन्तु, विराडसि, दक्षिणा दिक् , रुद्रास्ते देवा अधिपतया , इन्द्रो हेतीनां प्रतिधर्ता, पञ्चदशस्त्वा स्तोमः पृथिव्यां श्रयतु, प्रउगमुक्थमव्यथायै स्तभ्नोतु, बृहत् साम प्रतिष्ठित्या अन्तरिक्षा, ऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु, विधर्ता चायम् अधिपतिश्च, ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु, सम्राड् असि प्रतीची दिक् , आदित्यास्ते देवा अधिपतयः, सोमो हेतीनां प्रतिधर्ता, सप्तदशस्त्वा स्तोमः पृथिव्यां श्रयतु, मरुत्वतीयम् उक्थमव्यथायै स्तभ्नोतु, वैरूपं साम प्रतिष्ठित्या अन्तरिक्षा , ऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु, विधर्ता चायम् अधिपतिश्च, ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु, स्वराडसि उदीची दिङ् , मरुतस्ते देवा अधिपतयो , वरुणो हेतीनां प्रतिधर्ता , एकविंशस्त्वा स्तोमः पृथिव्यां श्रयतु, निष्केवल्यम् उक्थमव्यथायै स्तभ्नोतु, वैराजं साम प्रतिष्ठित्या अन्तरिक्षा , ऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु, विधर्ता चायम् अधिपतिश्च, ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु , अधिपत्नि असि , ऊर्ध्वा दिक् , विश्वे ते देवा अधिपतयो , बृहस्पतिर् हेतीनां प्रतिधर्ता, त्रिणवत्रयस्त्रिंशौ त्वा स्तोमौ पृथिव्यां श्रयताम् , वैश्वदेवाग्निमारुते उक्थे अव्यथायै स्तभ्नुताम् , शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षा , ऋषयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु, विधर्ता चायम् अधिपतिश्च, ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥

2.8.10 अनुवाकः10
अयं पुरो हरिकेशः सूर्यरश्मि, स्तस्य रथकृत्स्नश्च रथौजाश्च सेनानीग्रामण्यौ, पुञ्जिकस्थला च कृतस्थला चाप्सरसौ, यातुधाना हेती, रक्षांसि प्रहेति, स्तेभ्यो नमो अस्तु, ते नो मृडन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तं एषां जंभे दध्मो , अयं दक्षिणा विश्वकर्मा, तस्य रथस्वनश्च रथेचित्रश्च सेनानीग्रामण्यौ, मेनका च सहजन्या चाप्सरसौ, दङ्क्ष्णवः पशवो हेतिः, पौरुषेयो वधः प्रहेति, स्तेभ्यो नमो अस्तु, ते नो मृडन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तं एषां जंभे दध्मो , अयं पश्चा विदद्वसु, स्तस्य रथप्रोतश्चासमरथश्च सेनानीग्रामण्या , आम्लोचन्ती च प्रम्लोचन्ती चाप्सरसौ, व्याघ्रा हेतिः, सर्पाः प्रहेति, स्तेभ्यो नमो अस्तु, ते नो मृडन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तं एषां जंभे दध्मो , अयम् उत्तरात् संयद्वसु, स्तस्य सेनजिच्च सुषेणश्च सेनानीग्रामण्यौ, विश्वाची च घृताची चाप्सरसौ , आपो हेति , र्वातः प्रहेति, स्तेभ्यो नमो अस्तु, ते नो मृडन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तं एषां जंभे दध्मो , अयम् उपर्यर्वाग्वसु, स्तस्य तार्ष्यौवश्चारिष्टनेमिश्च सेनानीग्रामण्या , उर्वशी च पूर्वचित्तिश्चाप्सरसा , अवोफूर्जद्धेति, र्विद्युत् प्रहेति, स्तेभ्यो नमो अस्तु, ते नो मृडन्तु, ते यं द्विष्मो यश्च नो द्वेष्टि तं एषां जंभे दध्मः ॥

2.8.11 अनुवाकः11
प्राच्या त्वा दिशा सादयामि , अग्निना देवेन देवतया गायत्रेण छन्दसाग्नेः शिरा उपदधामि, गायत्रस्य छन्दसोऽग्नेः शीर्णादेग्नेः शिरा उपदधामि, दक्षिणया त्वा दिशा सादयामि , इन्द्रेण देवेन देवतया त्रैष्टुभेन छन्दसाग्नेः पक्षमुपदधामि, त्रैष्टुभस्य छन्दसोऽग्नेः पक्षेणाग्नेः पक्षमुपदधामि, प्रतीच्या त्वा दिशा सादयामि, विश्वेभिर्देवेभिर्देवतया जागतेन छन्दसाग्नेः पुच्छमुपदधामि, जागतस्य छन्दसोऽग्नेः पुछेनाग्नेः पुच्छमुपदधामि , उदीच्या त्वा दिशा सादयामि, मित्रावरुणाभ्यां देवाभ्यां देवतयानुष्टुभेन छन्दसाग्नेः पक्षमुपदधामि , आनुष्टुभस्य छन्दसोऽग्नेः पक्षेणाग्नेः पक्षमुपदधामि , ऊर्ध्वया त्वा दिशा सादयामि, बृहस्पतिना देवेन देवतया पाङ्क्तेन छन्दसाग्नेः पृष्ठम् उपदधामि, पाङ्क्तस्य छन्दसोऽग्नेः पृष्ठेनाग्नेः पृष्ठम् उपदधामि ॥

2.8.12 अनुवाकः12
मधुश्च माधवश्च वासन्तिका ऋतू, अग्नेरन्तःश्लेषोऽसि ॥
कल्पेतां द्यावापृथिवी कल्पन्तामापा ओषधयः ।
कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥
ये अग्नयः समनसोऽन्तरा द्यावापृथिवी ।
वासन्तिका ऋतू अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु ॥
शुक्रश्च शुचिश्च ग्रैष्मा ऋतू, नभश्च नभस्यश्च वार्षिका ऋतू, इषश्चोर्जश्च शारदा ऋतू, सहश्च सहस्यश्च हैमन्तिका ऋतू, तपश्च तपस्यश्च शैशिरा ऋतू, अग्नेरन्तःश्लेषोऽसि ॥
कल्पेतां द्यावापृथिवी कल्पन्तामापा ओषधयः ।
कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः ॥
ये अग्नयः समनसोऽन्तरा द्यावापृथिवी ।
शैशिरा ऋतू अभिकल्पमाना इन्द्रमिव देवा अभिसंविशन्तु ॥

2.8.13 अनुवाकः13
पुरोवातसनिरसि , अभ्रसनिरसि, , विद्युत्सनिरसि, स्तनयित्नुसनिरसि, वृष्टिसनिरसि , अग्नेर् यानि असि , अग्नेरग्नेयानि असि, वायोर् यानि असि, वायोर्वायोयानि असि, देवानां यानि असि, देवानां देवयानि असि, विश्वेषां देवानां यानि असि, विश्वेषां देवानां देवयानि असि, संयानि असि , अन्तरिक्षसदसि अन्तरिक्षे सीद , अम्बा च बुला च नितत्नी च स्तनयन्ती चाभ्रयन्ती च मेघयन्ती च चुपुणीका, सलिलाय त्वा, मृदीकाय त्वा, सतीकाय त्वा, केताय त्वा, सुकेताय त्वा, सकेताय त्वा, विवस्वते त्वा, दिवे त्वा ज्योतिषे , आदित्येभ्यस्त्वा ॥

2.8.14 अनुवाकः14
उदपुरा नामास्यन्नेन विष्टा, तां त्वा प्रैम्यात्मना पुरुषैर्गोभिरश्वैरायुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण, मनुष्यास्ते गोप्तारो , अग्निरधिपति, स्तया देवतयाङ्गिरस्वद् ध्रुवा सीद , अपराजिता नामासि, ब्रह्मणा विष्टा, तां त्वा प्रैम्यात्मना पुरुषैर्गोभिरश्वैरायुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण, मरुतस्ते गोप्तारो , वायुरधिपति, स्तया देवतयाङ्गिरस्वद् ध्रुवा सीद , अधिद्यौर्नामास्यमृतेन विष्टा, तां त्वा प्रैम्यात्मना पुरुषैर्गोभिरश्वैरायुषा वर्चसा प्रजया धनेन सन्या मेधया रय्या पोषेण, विश्वे ते देवा गोप्तारः, सूर्योऽधिपति, स्तया देवतयाङ्गिरस्वद् ध्रुवा सीद, प्रजापतिष्ट्वा सादयतु पृथिव्याः पृष्ठे, भूरसि, भूमिरसि, प्रथोऽसि, पृथिव्यसि , अदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्री, , पृथिवीं यच्छ, पृथिवीं दृंह, पृथिवीं मा हिंसीः, पृथिव्या मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय , अग्निष्ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन, विश्वकर्मा सादयत्व् अन्तरिक्षस्य पृष्ठे , अन्तरिक्षं यछ , अन्तरिक्षं दृंह , अन्तरिक्षं मा हिंसीः , अन्तरिक्षान्मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय, वायुष्ट्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन, परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीं प्रथस्वतीं भास्वतीं रश्मीवतीम्, आ या दिवं भास्या पृथिवीमोर्वन्तरिक्षं , दिवं यच्छ, दिवं दृंह, दिवं मा हिंसीः , दिवो मा पाहि विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय, सूर्यस्त्वाभिपातु मह्या स्वस्त्या छर्दिषा शंतमेन ॥
प्रोथदश्वो न यवसेऽविष्यन् यदा महः संवरणाद्व्यस्थात् ।
आदस्य वातो अनुवाति शोचिरध स्मा ते व्रजनं कृष्णमस्तु ॥
आयोष्ट्वा सदने सादयामि समुद्रस्योद्मन्नवतश्छायायां , नमः समुद्राय, नमः समुद्रस्य चक्षसे, सहस्रस्य मासि, सहस्रस्य प्रमासि, सहस्रस्य प्रतिमासि, सहस्रस्य संमासि, सहस्रस्योन्मासि, साहस्रोऽसि, सहस्राय त्वा , इमा मे अग्ना इष्टका धेनवः सन्तु , एका च शतं च, शतं च सहस्रं च, सहस्रं चायुतं च , अयुतं च प्रयुतं च, प्रयुतं चायुतं च, अर्बुदं च न्यर्बुदं च, समुद्रश्च मध्यं च , अन्तश्च परार्धश्च , इमा मे अग्ना इष्टका धेनवः सन्तु षष्टिः सहस्रमयुतमक्षीयमाणा , ऋतुष्ठाः स्थ ऋतावृधो घृतश्चुतो मधुश्चुता ऊर्जस्वतीः पयस्वतीः स्वधायिनीः कुलायिनी, स्ता मे अग्ना इष्टका धेनवः सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिंल्लोके ॥
इति मध्यमकाण्डेष्टमः प्रपाठकः।।