मुद्राराक्षसम्/प्रथमोऽङ्कः

विकिस्रोतः तः
               




   

मुद्राराक्षसम्

प्रथमोऽङ्कः ।

[१]धन्या केयं स्थिता ते शिरसि शशिकला किं नु नामैतदैस्या[२]
नामैवास्यास्तदेतत्परिचितमपि ते विस्मृतं कस्य हेतोः ।


 अथेदं नाटकं साङ्गं लक्षणपुरःसरं व्याख्यायते । तत्र तावन्नान्दीपद्यद्वयम्--धन्या केयमित्यादि । अत्र श्रीमान्विशाखदत्तनामा महाकविः प्रारिप्सितस्य नाटकस्य निर्विघ्नपरिसमाप्तिप्रचयसिद्ध्यर्थं स्वेष्टदेवतागुणसंकीर्तनपूर्वकाशीर्वचनरूपं मङ्गलं शिष्यशिक्षायै नान्द्या निबध्नन्नर्थतः शब्दतश्च नाटकीयं वस्तु ध्वनयति । नान्दीलक्षणमग्रे वक्ष्यते । तत्राद्ये नान्दीपद्ये धन्या केयं स्थिता ते शिरसि इति जटाजूटकुहरनिलीनां दिव्ययुवतिरूपधारिणीं गङ्गामवलोक्य सेर्ष्यायाः शिवायाः शिवं प्रति प्रश्नः । परमप्रेयस्यहं वामाङ्गेऽवतिष्ठामि मत्तोऽप्युपरि उत्तमाङ्गे श्लाघ्ये स्थाने केयं स्थितेति ईर्ष्यास्फोटको धन्याशब्दः । किंच 'धन्या योषित्प्रलोभिका’ इति वचनादेवं प्रलोभनशीलायाः कथं वश्योऽसीति उपालम्भोऽपि ध्वन्यते । यद्वा । व्यतिरेकलक्षणया धन्याशब्दोऽधन्यावचनः । पूज्यस्य भर्तुर्या शिरः समारूढवती साधन्या अश्लाघ्या तस्याः कथं वश्योऽसीति ध्वन्यते । स्त्रियं तां निह्नोतुकाम: शिवः शिरःस्थामेव शशिनं कलाशब्दशिरस्कतया स्त्रीलिङ्गेन


नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दु-
र्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः[३] ॥ १ ॥


निर्दिश्य छलेनोत्तरयति--शशिकलेति । पुनरपि मया पृष्टाया एव युवत्याः शशिकलेति नाम स्यादिति मन्वानाया देव्या ऋजूक्तिः किं नु नामैतदस्या इति । पुनश्च शशिकलामेवोद्दिश्य अस्या इत्युभयसाधारण्येन शिवस्य छलोत्तरं—- नामैवास्यास्तदेतत्परिचितमित्यादिना । कस्य हेतोरिति केन हेतुनेत्यर्थः । निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनमिति षष्ठी । ते इति शेषे षष्ठी । अथ परिचितशशिकलानामकथनव्याजेन मया बुभुत्सितां युवतिं निह्नुत इति शिवस्य कैतवं ज्ञात्वा जटाजूटनिलीनापरिचितनारीविषयकः प्रश्नः क्रियते न परिचितेन्दुविषय इति देव्याह--नारीं पृच्छामि नेन्दुमिति । तत्र नारीमिति एकस्मिन्नेव पदे पृच्छतेरप्रधानकर्मत्वं देव्यभिमतत्वेनापाद्य वाक्छलेन पुनरपि शिव उत्तरयति । यदि नारीं प्रति प्रश्नः क्रियते न तु मां प्रति इन्दुप्रधानकर्मकः तर्हि सजातीयत्वाद्विश्रम्भपात्रं ते सखी पृष्टा सती--कथयतु विजया न प्रमाणं यदीन्दुरिति । सुयोज्यमानोऽपीन्दुरूपोऽर्थः न प्रमाणं यदि तथ्यत्वेन न संमतश्चेदित्यर्थः । यद्वा । उभयो: कर्मकारकयोः संनिहितयोः सतोरेकस्य त्यागायोगात् नारीमिन्दुमित्युभयमपि अप्रधानकर्मत्वेनापाद्य शिव एवमाह । यदि नारीं प्रति प्रश्नः क्रियते नेन्दुं प्रति तर्हि--कथयतु विजया । न प्रमाणं यदीन्दुः विजातीयत्वादिन्दुः प्रष्टव्यत्वेन न संमतश्चेदित्यर्थः । --देव्या निह्नोतुमिच्छोरिति सुरसरितं शाठ्यमव्याद्विभोर्वः इत्येवं प्रकारेण देव्याः सकाशाद्बुद्धिकृतापादानत्वविवक्षया पञ्चमी । सुरसरितं गङ्गां निह्नोतुमपलपितुमिच्छोर्वाक्छलेन देवीं वञ्चयत इति यावत् । विभोः परमेश्वरस्य शाठ्यं छलोक्तिरव्यात्पायादिति पद्यस्य वाच्योऽर्थः । अत्र वक्रोक्तिरलंकारः ।

'यदुक्तमन्यथावाक्यमन्यथात्वेन योज्यते ।
श्लेषेण काक्वा विज्ञेया सा वक्रोक्तिस्तथा द्विधा ॥' इति लक्षणात् ।

तेन च वक्ष्यमाणं नाटकीयं वस्तु व्यज्यते । अतोऽलंकारेण वस्तुध्वनिः ॥ १ ॥


अपि च ।

पादस्याविर्भवन्तीमवनतिमवने रक्षतः स्वैरपातैः
संकोचेनैव दोष्णां मुहुरभिनयतः सर्वलोकातिगानाम् ।
दृष्टिं लक्ष्येषु नो[४]ग्रज्वलनकणमुचं बध्नतो दाहभीते-
रित्याधारानुरोधात्त्रिपुरविजयिनः पातु वो[५] दुःखनृत्तम् ॥ २ ॥


 द्वितीयं नान्दीपद्यम्--पादस्येति । पादस्य स्वैरपातैः स्वच्छन्दस्फालनैराविर्भवन्तीं आविर्भविष्यन्तीम् । ‘वर्त्तमानसामीप्येवर्त्तमानवद्वा' इति लट् । अवनेः पृथिव्याः अवनतिं न्यग्भावम् । भङ्गमिति यावत् । रक्षतः परिहरतः । अवनिभङ्गभीत्या शनैः पादौ निक्षिपत इत्यर्थः । चोरं रक्षतीत्यत्र चोरस्य स्वच्छन्दचारनिषेधवदत्रावनेरवनत्याविर्भावनिषेधो रक्षतेरर्थः । संकोचेनेति-–सर्वांल्लोकानूर्ध्वं तिरश्चातिक्रम्य गन्तुं समर्थानाम् । अतिविस्तारभाजां दोष्णां भुजानां संकोचेनैव भुजाघातेन लोकाः संहृता मा भूवन्निति भुजानां क्रोडीकरणेनैव मुहुरभिनयतः अङ्गविक्षेपं कुर्वतः । ‘अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ' इत्यमरः । दृष्टिमिति--उग्रज्लनकणमुचं तीव्रविस्फुलिङ्गकिरं दृष्टिं भाललोचनं लक्ष्येषु दृगभिनयदर्शनीयेषु वस्तुषु दाहभीतेर्दग्धानि मा भूवन्निति न बध्नतः न निक्षिपतः । इतीति--इत्याधारानुरोधादित्येवमुक्तस्याधारस्य नृत्तक्रियाश्रयस्य पृथिव्यादेरनुरोधाद्यथाक्रमं भङ्गसंहरणदाहा मा भूवन्निति अनुक्रोशात्त्रिपुरविजयिनः शिवस्य दुःखनृत्तं दुःखेन कृच्छ्रेण यथाकथंचित्सायंतनावश्यकविधितयाङ्गवैकल्येनाप्यनुष्ठीयमानं नृत्तं वः पातु इति पद्यस्य वाच्योऽर्थः । नन्वत्र तृतीयलोचनाभिनयासंभवानृत्तवैकल्यप्रसञ्जनमयुक्तं तत्पिधायापि द्वाभ्यामेव लोचनाभ्यां लक्ष्याभिनयस्य सुकरत्वादिति चेन्मैवम् । द्विलोचनस्यैकस्मिंल्लोचने विकलेऽन्येनाभिनयवैकल्यवत्त्रिलोचनस्यापि तथात्वोपपत्तेः । तस्मादुक्तं दृगभिनयवैकल्यप्रयुक्तदुःखनृत्तत्वप्रसञ्जनं समञ्जसमिति संतोष्टव्यम् । अत्र त्रिपुरविजयिन इति पदेन यथा पुरविज


यिना विशिखवह्निना त्रिपुरं दुग्धम् , एवं क्रोधाग्निना नन्दवंशवत्सराक्षसं मलयकेतुं दुग्धं समर्थस्यापिं चाणक्यस्य राक्षससंजिघृक्षानुरोधात्कृच्छ्रेण कुटिलनीतिप्रयोगाभिनिवेश इति ध्वनितम् । अत्र अवन्यादीनामवनत्याद्ययोगेऽपि योगकल्पनात्संबन्धातिशयोक्तिरलंकारः ‘संबन्धातिशयोक्तिः स्यादयोगे योगकल्पनम्’ इति तल्लक्षणात् । त्रिपुरविजयिन इति साभिप्रायविशेषणात्परिकरालंकारश्च । ताभ्यां कौटिल्यनीतिरूपवस्तुध्वनिः ॥ २ ॥ अनयैव रीत्या गणपतिस्तुतिपरमस्मदीयं पद्यम्---

      ‘शेषाहेः फणभङ्गभीरुरवनौ मन्दं निधत्ते पदं
       चीत्कारं जगदण्डसंपुटभिदाभीत्या विधत्ते मनाक् ।
       नोड्डीयेत जगज्जवादिति शनैः कर्णाञ्चलं दोलय-
       त्येवं योऽखिललोकरक्षणचणः पायाद्गणेशः स वः ॥'
अत्र पूर्वनान्दीपद्ये--
      ‘नान्दीपद्येऽभिधातव्यं चन्द्रनामेति शासनात् ।
       इन्दुरित्यमृतं बीजमायुःप्रदमुदीरितम् ॥
       सनामा सूचितस्तेन चन्द्रगुप्तोऽपि नायकः ॥
       लक्ष्मीकृन्मगणश्चोक्तस्तल्लक्ष्मीस्थैर्यसूचक: ॥
       नान्दीपद्येषु कुर्वीत मनाक्काव्यार्थसूचनम् ।
       इति शस्त्रात्कविः किंचिद्वस्त्वेवं समसूसुचत् ॥
       शृङ्गारो वाथवा वीरो मुख्यः स्यान्नाटके रसः ।
       करुणाद्भुतहासाद्यास्तयोरङ्गतया मताः ॥
       वीरो रसः प्रधानं स्यान्मुद्राराक्षसनाटके ।
       अत्यद्भुतकरी शाठ्यनीतिरत्राङ्गमिष्यते ॥
       नीतिर्द्विधेरिता धर्मशाठ्यप्राधान्यभेदतः ।
       धर्मशाठ्ये संदधतो द्विविधा सा यथायथम् ॥
       आद्या युधिष्ठिरादिभ्यो विदुरादिभिरीरिता ।
       अन्योक्ता धृतराष्ट्राय दुर्दान्तैः कणिकादिभिः ॥
       अत्यद्भुतविधादत्र संविधानान्महाकविः।
       प्रपञ्चयति चाणक्यमुखेन कुटिलं नयम् ॥
       दण्डनीतिर्विनयनाल्लोकस्थितिविधायिनी ।
       ऐशी तनुर्द्विघा सा स्याच्छिवा घोरा विभेदतः ॥

                         ।
           शिवा धर्मानुविद्धा स्याद्धोरा कौटिल्यगर्भिता ।
           साध्वाचारः साधुनेति न्यायाद्योज्या द्वयोर्दूयोः ॥
           उमा सत्वप्रधानत्वादृजुनीतितयेष्यते ।
           गङ्गा कुटिलगामित्वात्कुटिला नीतिरिष्यते ॥
           तां धर्मनीतेर्निह्नुत्य प्रपञ्चयितुमुत्सुकः ।
           चाणक्योऽद्भुतधीरत्र विभुशब्देन सूचितः ॥
           आधारवशतो दुःखनृत्तमित्युत्तरेण च ।
           पद्येन ध्वनितं कृच्छ्राच्छाठ्यनीतिप्रकल्पनम् ॥
           आधारो राक्षसो मौर्यराज्यनिर्वाहकत्वतः ।
           तत्संजिघृक्षयाधत्त कौटिल्यः कुटिलं नयम् ॥
           कलौ पापिनि कौटिल्यनीतिः सद्यःफलप्रदा ।
           इत्यभिप्रेत्य कौटिल्यस्तामेवात्र प्रयुक्तवान् ॥
           इत्याधारानुरोधादित्युक्त्या राक्षसरक्षणम् ।
           यत्नाद्विधेयं ध्वनितं क्रुद्धान्मलयकेतुतः ॥
           भागुरायणवाक्येन तदेतत्स्फुटयिष्यते ।
           रक्षणीया राक्षसस्य प्राणा इत्यादिना पुरः ॥
           सचिवायत्तसिद्धित्वात्पौरुषं स्वमदर्शयन् ।
           गभीरात्मा चन्द्रगुप्तो धीरोदात्तोऽत्र नायकः ॥
           तद्राज्याङ्गधुरं वोढुं धृतिमान्राक्षसोऽर्हति ।
           तत्संग्रहोऽत एवात्र साध्यो नीतिस्तु साधनम् ॥'
एवमत्रार्थत इन्दुः शाठ्यमिति शब्दतश्च मनाक्काव्यार्थो ध्वनितः ।
           ‘उदीरितरूयम्बकार्यैर्नान्दीपद्यध्वनिः शुभः ।
            स एष ढुण्ढिनाकारि कारिकाडिण्डिमैः स्फुटः ॥'
  अथ नाटकादिलक्षणानि निरूप्यन्ते –
           ‘रूप्यतेऽभिनयैर्यत्र वस्तु तद्रूपकं विदुः।
            नाटकाद्यैर्दशविधं तदित्यन्यत्र विस्तरः ॥'
तदुक्तं दशरूपकें---
           ‘नाटकं सप्रकरणं भाण: प्रहसनं डिमः ।
            व्यायोगसमवाकारौ वीथ्यङ्केहामृगा इति ॥'

एतेषां लक्षणानि विस्तरभयान्नेहोच्यन्ते । अथैषां सामग्री निरूप्यते । तत्र पञ्चसंधयः-- ‘मुखं प्रतिमुखं गर्भः सविमर्शा निबर्हणम्’ इति । संधिर्नाम एकेन प्रयोजनेनान्वितानां कथांशानामवान्तरप्रयोजनसंबन्धः । तत्रारम्भबीजसंबन्धो मुखसंधिः । यत्रबिन्दुसंबन्धः प्रतिमुखसंधिः । प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः। नियताप्तिप्रकर्षसंबन्धो विमर्शसंधिः । फलागमकार्ययोः संबन्धो निबर्हणसंधिः ।

'बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः॥
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासंख्येन जायन्ते मुखाद्याः पञ्चसंधयः ॥' इति ॥

अर्थप्रकृतयः कार्यसिद्धिहेतवः बीजादयः पञ्चारम्भादिपञ्चावस्थासमन्विताः सन्तः यथासंख्यं मुखाद्याः पञ्चसंधयो जायन्त इत्यर्थः।"

आरम्भादीनां लक्षणं निरूपितं दशरूपके–

‘औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः ।
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसंभवः ।
अपायाभावत: प्राप्तिर्नियताप्तिः सुनिश्चिता ।
समग्रफलसंपत्तिः फलयोग उदाहृतः ॥'

अथ बीजादिपञ्चकं निरूप्यते--

स्तोकोद्दिष्टः कार्यहेतुर्बीजं विस्तार्यनेकधा ।
अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ॥
प्रतिपाद्यकथाङ्गं स्यात्पताका व्यापिनी कथा ।
अव्यापिनी प्रकरिक कार्यं निर्वाहकृत्फले ।’
इति लक्षणसंग्रहः ॥

अथ नान्दीस्वरूपं निरूप्यते--

‘अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम्
यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा ।
द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता ॥'

नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते । कैश्चिन्नान्द्यां पदनियमो नाभ्युपमन्यते । अतोऽत्र नाटके पदनियमो नादृतः । यद्वा---पदशब्दः पादवचनः । तथा च पद्यद्वयेनाष्टपदा नान्दी कृतेति ज्ञेयम् । अत्र नाटके वीरो रसः। अतिगहनकौटिल्यनीतिरूपोऽद्भुतरसः प्रधानमङ्गम् । अन्ये शृङ्गारकरुणादयो यथायथं द्रष्टव्याः । धीरोदात्तो नायकः। प्रख्यातमितिवृत्तम् । ‘इतिहासनिबन्धनं प्रख्यातम्’ इति लक्षणात् । चाणक्यकृतस्य नन्दवंशोद्धरणस्य चन्द्रगुप्ताभिषेकस्य च विष्णुपुराण-बृहत्कथा–कामन्दकादिषु संक्षेपेणोक्तत्वात् ।

विष्णुपुराणे-- ‘नव चैतान्नन्दान्कौटिल्यो ब्राह्मणः समुद्धरिष्यति । कौटिल्य एव चन्द्रगुप्तं राज्येऽभिषेक्ष्यति । अतःपरं शूद्राः पृथिवीं भोक्ष्यन्ति ॥' इति ।

बृहत्कथायाम्--

‘चाणक्यनाम्ना तेनाथ शकटारगृहे रहः।
कृत्यां विधाय सप्ताहात्सपुत्रो निहतो नृपः ॥

शकटारः क्षपणकलिङ्गधारी चाणक्यमित्रं इन्दुशर्मा ।

‘योगानन्दे यशःशेषे पूर्वनन्दसुतस्ततः।
चन्द्रगुप्तः कृतो राज्ये चाणक्येन महौजसा ॥

कामान्दके--

वंशे विशालवंशानामृषीणामिव भूयसाम् ।
अप्रतिग्राहकाणां यो बभूव भुवि विश्रुतः ।
जातवेदा इवार्चिष्मान्वेदान्वेदविदां वरः।
योऽधीतवान्सुचतुरश्चतुरोऽप्येकवेदवत् ।
यस्याभिचारवज्रेण वज्रज्वलनतेजसः ।
पपात मूलतः श्रीमान्सुपर्वा नन्दपर्वतः ॥
एकाकी मन्त्रशक्त्या यः शक्तः शक्तिधरोपमः ।
आजहार नृचन्द्राय चन्द्रगुप्ताय मेदिनीम् ॥
नीतिशास्त्रामृतं धीमानर्थशास्त्रमहोदधेः ।
य उद्दध्रे नमस्तस्मै विष्णुगुप्ताय वेधसे' ॥ इति ॥

( नान्द्यन्ते )

सूत्रधारः—अलमतिप्रसङ्गेन। आज्ञापितोऽस्मि परिषदा यथाद्य त्वया सामन्तवटेश्वरदत्तपौत्रस्य महाराजभास्करदत्तसूनोः कवेर्विशाखदत्तस्य कृतिरभिनवं मुद्राराक्षसं नाम नाटकं नाटयितव्यमिति। यत्सत्यं काव्यविशेषवेदिन्यां परिषदि प्रयुञ्जानस्य ममापि सुमहान्परितोषः प्रादुर्भवति । कुतः।

चीयते बालिशस्यापि सत्क्षेत्रपतिता कृषिः।
न शालेः स्तम्बकरिता वप्तुर्गुणमपेक्षते ॥ ३॥


 नान्द्यनन्तरप्रविष्टेन सूत्रधारेण रङ्गप्रसादनपुरःसरं मृदुमधुरपदैः पद्यैः भारतीवृत्त्याश्रयणेन काव्यार्थः सूचनीयः । तदुक्तम्--

‘रङ्गं प्रसाद्य मधुरैः श्र्लोकैः काव्यार्थसूचकैः ।
ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ।' इति ।

तदेतदाह--अलमिति । परिषदा संदिष्टार्थस्य क्षिप्रं कर्तव्यत्वाद्वाचामतिप्रसङ्गो वारणीय इत्यर्थः । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । यत्सत्यमिति संघातो ध्रुवमित्यर्थे। अत्र भारतीवृत्तेरङ्गं परिषदभिमुखीकरणफला कविकाव्यनटादीनां प्रशंसारूपा प्ररोचना कृता । तथाहि--सामन्तवटेश्वरेति महाकुलप्रसूतत्वकथनेन कविप्रशंसा । काव्यविशेषवेदिन्यमिति काव्यपरिषदोः प्रशंसा ॥

 बालिशस्येति । स्वस्य बालिशकृषीवलदृष्टान्ताद्विनयप्रदर्शनेनात्मश्र्ला-


1 R, has अलमलमति &c; for प्रसङ्गेन P. and H. have विस्तरेण; (also the Bengal commentary edition). २ Om. in B.E; for वटेश्वर M. has वत्सेश्वर; स्य in पौत्रस्य om.in P. For भास्करदत्त, the reading of H., all MSS. except P & K read पदभाक्पृथु,, P. and Bengal commentary edition, only पृथु, and K. पदभाक्पृथकू. ३ For दत्तस्य E. B. and the Nagpur MSS, read देवस्थ; R, reads कवेः after, not before विशाख दत्तस्य; for अभिनवं P. has अपूर्वे; B. E. and the Nagpur MSS Omit it. ४ After ममापि A.,B.,E. and N. add चेतसि; the Bengal commentary edition omits it. A. omits सु in सुमहान् ५ For प्रादुर्भवति P. has प्रादुर्भ चिप्यति; B.om. कुतः. ६ For सत् K. A. M. R. have सु. ७ For शालेः M. reads शालि and all MSS. except B. R. P. read शाले. For' अपेक्षते E. reads अवेक्षते. तद्यावदिदानीं गृहं गत्वा गृहजनेन सह संगीतकमनुतिष्ठामि


घापराङ्मुखत्वरूपमहागुणकथनान्नटस्तुतिः । बालिशस्य बीजावापानभिज्ञस्यापि सुक्षेत्रपतिता कृषिः कर्षणम् । कृषिर्लक्षणया तत्संबन्धि बीजमित्यर्थः । चीयते उपचिता अभिवृद्धा भवति । शालेः एकस्य शाल्यङ्कुरस्य स्तम्बकरिता सुक्षेत्रगुणकृतनिबिडीभवनशीलता वप्तुः बीजावापकर्तु: गुणं दक्षत्वादिकं नापेक्षते । किंतु स्वयमेव भूसारगुणेनोपचिता भवतीत्यर्थः। अत्र सुक्षेत्रदृष्टान्तोऽपि परिषत्प्रशंसैव। स्तम्बं स्तोमं करोतीति स्तम्बकरिः । ‘स्तम्बशकृतोरिन् । व्रीहिवत्सयोरिति वक्तव्यम्’ इत्यनुशासनात्स्तम्बशब्दे उपपदे कृञ इन्प्रत्ययः ॥ ३ ॥ अनुतिष्टामीति । अनुष्ठास्यामीत्यर्थः । 'यावत्पुरानिपातयोः' इति लट् । इदमामुखम् । तदुक्तम्-

‘सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम्।
स्वकार्यप्रस्तुताक्षेपिचित्रोक्त्या यत्तदासुखम् ॥
प्रस्तावना वा तत्र स्यात्कथोद्धातः प्रवृत्तकम् ।
प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य हि ॥' इति ।
एषामङ्गानां स्वरूपं निरूपितं दशरूपके-
‘स्वेतिवृत्तसमं वाक्यमर्थं वा यन्न सूत्रिणः ।
गृहीत्वा प्रविशेत्पात्रं कथोद्धातो द्विधैव सः ॥
प्रस्तूयमानपात्रस्य गुणवर्णनया स्वतः ।
प्रविशेत्सूचितं पात्रं यत्र तत्स्यात्प्रवृत्तकम् ॥
एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः ।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ॥'इति ।
‘वीथ्यङ्गान्यानमुखाङ्गत्वादुच्यन्तेऽत्र स्वभावतः ।
उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि त्रयोदश ॥' इति ।


 १ गत्वा गृहिणीमाहूय in all MSS except M. P. R, २ N. reads संगीतमनु°. For ॰मि, A. K. M. R, have °मीति. From इमे to प्रविश्यावलोक्य च om.in M. एषां लक्षणानि –‘गूढ़ार्थपदपर्यायमालारूपेण प्रश्नोन्तरमालारूपेण च द्विविधमुद्धात्यकम् । अवलगितमपि द्विविधम् --अन्यकार्यछझनान्यकार्यकरणम्, अन्यकार्यप्रसङ्गात्प्रकृतकार्यसिद्धिः’ इति । असद्भूतं मिथःस्तोत्रं प्रपञ्चः । पूर्वरङ्गे नटादिभिः साम्यादनेकार्थप्रयोजनं त्रिगतम् । प्रियसदृशैर्वाक्यैरप्रियैर्लोभनं छलम् । साकाङ्क्षस्य वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिर्वा वाक्केलिः । स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् । सहसोदितं प्रस्तुतविरोधि गण्डम् । रसावेशादुक्तान्यथाव्याख्यानमवस्यन्दित्तम् । सोपहासनिगूढ़ार्थप्रहेलिका नालिका । प्रहेलिकावहेलनवचनम् । असंब- द्धकथाप्रायः प्रलापोऽसत्प्रलापः । अन्यार्थं हास्यप्रलोभनकरं वचनं व्याहारः । दोषाणां गुणवत्प्रतिपादनं मृदवमिति । एषां यथासंभवं कतिचित्प्रस्तावनायां प्रयोक्तव्यानि । अत्र अये तत्किमिदमि त्यादिना गृहकृत्यप्रसङ्गेन कूरग्रहः स केतुरिति प्रस्तावनारूपकार्यसिद्धेः अवलगनावलगितं नाम आमुखाङ्गम् ।

 वहति जलमिति स्वभावोक्तिरलंकार: ॥ ४ ॥


गुणवत्युपायनिल[६]ये स्थितिहेतोः[७] साधिके त्रिवर्गस्य ।
मद्भवननीतिविद्ये का[८]र्याचार्ये द्रुतमुपेहि ॥ ५ ॥

( प्रविश्य )

नटी-अ[९]ज्ज, इअह्मि । अण्णाणिओएण मं अज्जो अणुगेह्णदु (क)


( क ) आर्य, इयमस्मि । आज्ञानियोगेन मामार्योऽनुगृह्णातु । नटी-अज्ज, इअह्मि । अण्णाणिओएण मं अज्जो अणुगेह्णदु (क)


 गुणवत्युपायेत्यार्या अल्पसमासा ऋजुपदो भारती वृत्तिः । अत्र भार्याविषये सौशील्यगृहकृत्यदक्षत्वादयो गुणा उपायाश्च । नीतिविषये गुणाः संधिविग्रहादयः षट् सामादय उपायाश्चत्वारः। विहितकार्योपदेष्टृत्वात्कार्याचार्यत्वमुभयत्र समम् । गार्हस्थ्यस्थितिहेतुत्रिवर्गसाधकत्वं पत्न्याः श्रुतिस्मृतिषु प्रसिद्धम् । नीतिविषये 'क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्’ इति उक्तलक्षणत्रिवर्गो राज्यस्थितिहेतुः । अत्र ‘ऋतुं कंचिदुपादय भारतीं वृत्तिमाश्रयेत्’ इति वचनात्तृतीयाङ्के वर्णयिष्यमाणशरदृतूपादनं कृतमिति बोद्धव्यम् । तथाहि—अम्भःप्रसादादिगुणवति विजिगीषूणां सामाद्युपायनिलये तेषामेव दिग्विजयावसरप्रदायित्वेनार्थसाधिके तन्निबन्धनत्वाद्धर्मकामयोस्तत्साधिके च । एवं लोकस्थितिहेतुत्रिवर्गस्य साधिके जैत्रयात्रादिकार्याणामाचार्योऽनुकूलत्वेन प्रवर्त्तिके भोः शरद्रुतमुपेहीति विजिगीषुणा चन्द्रगुप्तेन शरदागमः प्रार्थ्यत् तन्मत्रिण चाणक्येन राक्षसातिसंधानार्थ स्वकुलविद्यनीतिरभिमुखीक्रियत इति च ध्वनितम् । उपायनिलये इत्यत्र निलीयतेऽत्रेति योगेन निलयशब्दो विशेष्यनिघ्नः। शरदृतोर्विजययात्रानुकूलत्वम् ‘सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् । यात्रायै नोदयामास तं शक्तेः प्रथमं शरत् ॥’ इत्यादि सर्वैर्महाकविभिः बहुशः प्रपञ्चीतम्। अत्र श्लेषोऽलंकारः——‘नानार्थसंश्रयः श्लेषो वर्ण्यावर्ण्योभयास्पदः’ इति तल्लक्षणात् । अत्रासद्भूतं भार्यास्तोत्रं प्रपञ्चः। साम्यादनेकार्थप्रयोजनं त्रिगतं चामुखाङ्गं त्रिष्वनुगतत्वादन्वर्थम् ॥ ५ ॥


 सूत्रधारः-आ[१०]र्ये, तिष्ठतु तावदाज्ञानियोगः। कथय किमद्य भवत्या तं[११]त्रभवतां ब्राह्मणानामुपनिमन्त्रणेन कुटुम्बकमनुगृहीतमभिमता वा भवनमतिथयः सं[१२]प्राप्ता यत एष पाकविशेषारम्भः ।

नटी-अ[१३]ज्ज आमन्तिदा मए भअवन्तो ब्रह्मणा । ( क )

सूत्रधारः-क[१४]थय कस्मिन्निमित्ते

नटी उ[१५]वरज्जदि किल भअवं चन्दो त्ति।( ख )

सूत्रधारः--, आ[१६]र्ये क एवमाह ।

नटी-ए[१७]वं खु णअरवासी जणो मन्तेदि । ( ग )


 ( क ' ) आर्य, आमन्त्रिता मया भगवन्तो ब्राह्मणाः ।

 ( ख ) उपरज्यते किल भगवान् चन्द्र इति ।

 ( ग ) एवं खलु नगरवासी जनो मन्त्रयते ।


 आर्ये तिष्ठत्विति । इयं साकाङ्कस्य वाक्यस्य निवर्तनरूपा वाक्केलिः। कथयेत्यादि । इदमन्यार्थं पाकक्रियासाफल्यार्थे कुटुम्बकमनुगृहीतमिति प्रलोभनकरं वचनं व्याहारः ॥

 कस्मिन्निति । केन निमित्तेनेत्यर्थः । सर्वासां प्रायदर्शनस्योक्तत्वात् ॥

 उवरजदीति । इदं प्रियसदृशैर्वाक्यैर्विलोभनं छलम् । वक्ष्यति च विप्रलब्धासीति॥

 एवमिति । अयं असंबद्धकथाप्रायः प्रलापः असम्प्रलापः ।


सूत्रधारः-आर्ये, कृतथ[१८]मोऽसि चतुःषष्ट्यब्रे ज्योतिश्शास्त्रे । तत्प्रवर्तां भ[१९]गवतो ब्राह्मणानुद्दिश्य पाकः । चन्द्रोपरागं प्रति तु केनापि विप्रलब्धासि । प[२०]श्य ।

क्रूरग्रहः सकेतुक्ष्च[२१]न्द्रं संपूर्णमण्डलमिदानीम् ।
अभिभवितुमिच्छति बलात्[२२] - ( इत्यधक्ते )


 अन्न वृथा पाकारम्भरूपदोषस्य तत्प्रवर्यतामिति गुणवत्प्रतिपादनं ध्रुव नमङ्गम् ॥

 क्रूरग्रह इति । नेपथ्ये स्थितस्य चाणक्यस्येदं सहसोदितं प्रस्तुतस्य चन्द्रग्रहस्य विरोधि गण्डम्। कूरग्रहः स प्रसिद्धः केतुः राहुरित्यर्थः। उभयोरेकशरीरत्वेनाभेदव्यपदेशः। चन्द्रमसमिन्दुमिदानीमद्य पौर्णमास्यां पूऍमण्डलमभिभवितुं ग्रसितुं बलादिच्छति परंतु बुधस्य ग्रहस्य योगः संबन्ध एनं चन्द्रमसं रक्षतीति । तथा च ज्योतिःशास्त्रे व्याससंहितायां गर्गवचबन्---

‘ग्रहपञ्चकसंयोगं दृष्ट्ठा न ग्रहणं वदेत् ।
यदि न स्याद्धस्तत्र युद्धं दृष्ट्वा ग्रहं वदेत् ॥' इति ।

चाणक्यावगतार्थस्तु क्रूरो घोरः ग्रहः चन्द्रगुप्ताभिभवं प्रति आग्रहो यस्य स क्रूरग्रहो राक्षसः केतुना मलयकेतुना सहितः सकेतुः भीमो भीमसेन इतिवत् । चन्द्रं असंपूर्णमण्डलमिति छेदः।चन्द्र चन्द्रगुप्तमिदानीमसंपूर्णमण्डलमवशीकृतसर्वराष्ट्रमद्याष्यरूढमूलमिति यावत्। बलान्महता म्लेच्छबलेनाभिभवितुं पराभवितुमिच्छतीति। एनं तु बुधस्य नयज्ञस्य चाणक्यस्य योग उपायो रक्षतीति प्रस्तावनार्थः। प्रस्तावना वा तत्र स्यात्कथोद्धातप्रवर्तिका, इति लक्षणात् इयं प्रस्तावना । अत्र वाशब्दस्य समुच्चयार्थत्वात् आमुखप्रस्तावनयोः समुचयः कृत इति बोध्यम् । अत्र मुद्रानामालंकारः । ‘सूच्यार्थसूचनं मुद्रा प्रकृतार्थपरैः पदैः’ इति लक्षणात् ॥ ६ ॥


( नेपथ्ये )

 [२३]आः, क एष मयि स्थिते-

 सूत्रधारः-----

[२४]क्षत्येनं तु बुधयोगः ॥ ६ ॥

 नटी , अ[२५]ज्ज को उण एसो धरणीगोअरो भविअ चन्दं ग हाभिजो[२६]आदो रकिखतुं इच्छदि । ( क )

 सूत्रधारः—[२७]आर्ये, यत्सत्यं मयापि नोपलक्षितः। भवतु । भूयोऽभियुक्तः ख़रव्यक्तिमुप[२८]लप्स्ये । ( ‘क्रूरग्रहः-' इत्यादि पुनस्तदेव पठति ।)

( नेप[२९]थ्ये )

[३०]आः, क एष मयि स्थिते चन्द्रगुप्तमभिभवितुमिच्छति ।
सूत्रधारः- ( [३१]आकण्यै ।) आयें, ज्ञातम् । कौटिल्यः।


( क ) आर्यकः पुनरेष धरणीगोचरो भूत्वा चंद्र ग्रहाभियोगाद्रक्षितु मिच्छति ।


अज्ज इति । इदं सोपहासं निगूढ़ार्थप्रहेलिका नालिका ।
क एष इति । इदं स्पर्धेयान्योन्यवाक्याधिक्यरूपमधिबलम् ।



( नंटी भयं ना[३२]टयति । )

सूत्रधारः -----

कौ[३३]टिल्यः कुटिलमतिः स एष येन
 क्रोधाग्नौ प्रसभमदाहि नन्दवंशः ।
चन्द्रस्य ग्रहणमिति श्रुतेः सनानि
 मौर्येन्दोर्द्धिषदभियोग इ[३४]त्यवैति ॥ ७ ॥


 कौटल्य इति । चन्द्रस्य ग्रहणमिति श्रुतेः श्रवणात्सनाम्नः समाननाम कस्य मौर्येन्दोश्चन्द्रगुप्तस्य द्विषभियोगः द्विषता मलयकेतुनाभियोगो निरोधः। अभिषेणनमिति यावत् । इत्यवैति एवं जानातीत्यर्थः ॥ ७ ॥ अत्र सनाम्नो मौर्येन्दोः द्विषभियोग इत्यवैतीति रसावेशादुक्तान्यथाव्याख्यानमवस्यन्दितं नामामुखाङ्गम् । गूढ़ार्थपपर्यायमालारूपं प्रश्नोत्तरमालारूपं च द्विविधमप्युद्धायकं नामद्यमङ्गमाचे नान्दीपचे कृतमामुखाङ्गस्वेन संग्राह्यम् । नान्दीपद्यस्याप्यासुखम्राक्कालिकत्वेनामुखान्तर्भूतत्वस्याप्युचितत्वात् । यदि नान्दी आमुखबहिर्भूतैवेत्याग्रहस्तर्हि कूरग्रहः सकेतुरित्यचैत्र गूढ़ार्थपपर्यायरूपसुद्धात्थकं बोध्यम्। अत्र रक्षत्येनं तु बुधयोग इति “स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिण’ इति लक्षणात्कथोद्धतः । येन क्रधाझी प्रसभमहि नन्दवंश इति प्रस्तूयमानकार्यस्य गुणवर्णनया स्वत इति लक्षणसत्त्वात्प्रवृत्तकम् । स एष इति पद्भ्यां ‘एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगत’ इति लक्षणस्य च सर्वात्प्रयोगातिशयश्चेति त्रीण्यङ्गानि प्रस्तावनाया उक्तानि । इति वीथ्यर्द्धत्रयोदशभिः स्याद्वैश्च त्रिभिः सहिता षोडशाङ्गा प्रस्तावना निरूपिता । अत्र प्रथमाझे

’ वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।

इत्युक्तलक्षणो विष्कम्भो न कृतः । प्रस्तावनयैव क्रोधाग्नौ प्रसभमहि नन्दवंश 'इति वृत्तकथांशस्य मौर्येन्दोः द्विषदभियोग इति वर्तिष्यमाणक-


[३५]दित आवां गच्छावः ।( इति निष्क्रान्तौ । )

( प्रस्तावना । )

( ततः प्रविशति मुक्तां शिखां प[३६]रामृशंश्चाक्य: ।)

 चाणक्यः-कथ[३७]य । क एष मयि स्थिते चन्द्रगुप्तमभिभवितु मिच्छति । प[३८]श्य ।


थांशस्य च निदर्शनात् । यद्वा ‘अन्तर्जवनिकान्तस्थैश्चूलिकार्थस्य सूचना इति लक्ष्णान्नॅपथ्यगतेनॅव चाणक्येन नाटकीयार्थस्य सूचनात् प्रस्तावनान्तर्गतैव चूलिका कृतेति बोध्यम् । अथ प्रकृते नाटके मुखसंधिरारभ्यते ।

 संधेः सामान्यलक्षणानि दशरूपके–‘अवान्तरार्थसंबन्धः संधिरेकान्वये सति’ इति । एकेन प्रयोजनेनान्वितानां कथांशानां अवान्तरप्रयोजनेन संवन्धः संधिः । तत्रारम्भबीजसंबन्धो मुखसंधिः।

‘यत्र वीजसमुत्पत्तिर्नानार्थरससंभवा ।
प्रारम्भेण समायुक्ता तन्मुखं परिकीर्तितम् ॥

इति मुखसंधिलक्षणम् ।

 ततः प्रविशति इत्यादिसंदर्भो मुखसंधिः। मौर्यलक्ष्मीस्थैर्यहेतुराक्षससंग्रहरूपमुख्यप्रयोजनार्थायाश्चाणक्योपायविचारकथाया अनुकूलदैवकृतराक्षसमुद्रालाभाद्यवान्तरप्रयोजनेन सह संबन्धस्य सामान्यलक्षणस्यारम्भवीजसंबन्धस्य च वक्ष्यमाणविशेषलक्षणस्य वक्ष्यमाणाया बीजसमुत्पत्तेश्च सत्त्वात् ।

 मुक्तां शिखामिति । नन्दकुलवधप्रतिज्ञावसरे मुक्ता शिखा न बद्धा चन्द्रगुप्तलक्ष्मीस्थैर्यंस्याद्याप्यनिष्पन्नत्वात् । अत्र सिंहवदतिक्रूरमपि मां परिभूय मया महता संरम्भेण साधितां मौर्यलक्ष्मीं राक्षसो हर्तुमिच्छतीति


आस्वादितद्विरदशोणितशोणशोभां
 संध्यारुणामिव कलां शशलाञ्छनस्य ।
जृम्भाविदारितम्रुखस्य मुखात्स्फुरन्तीं
 को हर्तुमिच्छति हरेः परिभूय दंष्ट्रा[३९]म् ॥ ८ ॥

अपि च ।

नन्दकुलकालभुजगीं कोपानलबहु[४०]लनीलधूमलताम् ।
अद्यापि बध्यमानां वध्यः [४१]को नेच्छति शिखां मे ॥ ९ ॥


रूपकातिशयोक्त्या ध्वनितम्। ‘रूपकातिशयोक्तिः स्यान्निगीर्याध्यवसानतः’ इति लक्षणात् । को नामेति राक्षसस्य साहसिकत्वदु:साध्यसाधकत्वादयो गुणाः सूचिताः। हरेदंष्ट्रामिति मौर्यश्रियो दुरुद्धरत्वं सूचितम् । आस्वादितेति अचिरकृतनन्दवंशवधरोषोऽद्यापि न शान्त इति सूचितम् । संध्यारुणचन्द्रकलादृष्टान्तेन मौर्यश्रीरभिनवा वर्धिष्णुविश्वाभिनन्वेति च सूचितम्। जृम्भाविदारितमुखस्येति स्वयास्मिन्विषयेऽतिजाग्रत्ता ध्वनिता। स्फुरन्तीमिति समग्राङ्गतया लक्ष्म्या वैरिदुःसाध्यत्वमुक्तम् । एवं जाग्रतोऽपि मम पौरुषं परिभूय अवज्ञाय मौर्यलक्ष्मीं हतुं यतत इत्यहोऽतिशुरो दण्डनीतिपारदृश्वा स्वामिकार्यधुर्यो राक्षसोऽवश्यं संग्राहं इति चणक्यौत्सुक्यमात्ररूपा बीजस्यारम्भावस्थार्थत: सूचिता । चन्द्रगुप्तलक्ष्मीस्थैर्यफलकस्य राक्षससंग्रहरूपकार्यस्य हेतुरनुकूलदैवश्चाणक्यनीतिप्रयोगो बीजम् । यथा रत्नावल्यां वत्सराजस्य सागरिकाप्राप्तिहेतुरनुकूलदैवो यौगंधरायणोद्योगः । यथा वा वेणीसंहारे द्रौपदीकेशसंयमनहेतुर्भामक्रोधोपचितो युधिष्ठिरोत्साहो बीजम् । तच्च बीजं महाकार्यचान्तरकार्यभेदादनेकप्रकारमित्यनैकधा विस्तारीत्युक्तम् । राक्षससंग्रहश्च मलयकेतुनिश्रहं विना न घटत इति निग्रहोऽष्यवान्तरप्रयोजनत्वेन सूचनीयः ॥ ८ ॥

 तदेतदाह-नन्देति । नैल्यकौटिल्यगुणेन कालभुजगीधूमळतात्वेन नि


[४२]पि च ।
 [४३]ल्लङ्धयन्मम समुज्ज्वलतः प्रतापं
  कोपस्य नुन्दकुलकाननधूमकेतोः ।
 सद्यः परात्मप[४४]रिमाणविवेचकमूढः
  कः शालभेन विधिना लभतां विनाशम् ॥ १० ॥
शाङ्रगरव शा[४५]ङ्गरव ।

( प्रविश्य )

शिष्यः—उपाघ्याय, आज्ञापय ।

चाणक्यः-वत्स, उपवेष्टुमिच्छामि ।

शिष्यः--[४६]उपाध्याय, नन्वियं संनिहितवेत्रासनैव द्वारप्रकोष्ठशाला । त[४७]दस्यामुपवेष्टुमहेत्युपाध्यायः ।

चाणक्यः-वत्स, का[४८]र्याभिनियोग एवास्सान्व्याकुलयति


रूपणम् । वेध्यो मलयकेतुरित्यर्थः । मलयकेतुनिग्रहं विना शिखां न , बघ्रामीति पद्यस्य निष्कृष्टोऽर्थः ॥९॥

इममेव संरम्भं वीररसेनोपोद्वलयति-उल्ल्ड्डयन्नित्ति । सम मदीयस्य समुज्वलतः प्रदीप्तस्य नन्दकुलवनंदाहकवह्निरूपस्य कोपस्य प्रतापमुग्रत्त्वं ज्वालां चोल्लङ्घयन् । अतिक्रमिष्यन्नित्यर्थः। कः मलयकेतुःपरात्मनःपरिमाणं तारतम्यं तद्विवेकशून्यः शालभेन विधिना दहनज्वालापतयालुशलभरीत्या विनाशं लभताम् । अत्र पद्यद्वयेऽनुभयताद्रूप्यरूपकालंकारः।‘विषय्यभेदतद्रूद्यं रञ्जनं विषयस्य यत् । रूपकं तु त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ।' इति लक्षणात् ॥ १० ॥

कार्यसंरम्भवैयद्रयेण द्विरुक्तिः---शार्ङ्गरवेति ॥

वत्सेति । इदमुपालम्भगर्भवचनम् । अधुनाप्यासनं त्वया न सज्जी कृतमेत्याशयः ॥

वत्स, कार्याभिनियोग इति । कार्य राक्षससंग्रहं प्रति अभिनि-


न पुनरुपाध्यायसहभूः शिष्यजने दुःशीलता। (नाट्येनोपविश्यात्मगतम् ।) कथं प्रकाशतां गतोऽयंमर्थः पौरेषु यथा किल नन्दकुलविनाशजनित[४९]रोषो राक्षसः पितृवधामष्रितेन सकलनन्दराज्यपरिपणनप्रोत्साहितेन पर्वतकपुत्रेण मलयकेतुना [५०]सह संधाय तदुपगृहीतेन च महता [५१]म्लेच्छराजबलेन परिवृतो वृषलमभियोक्तुमुद्यत इति । ( विचिन्त्य ।) अथवा येन मया सर्वलोकप्रकाशनन्दवंशवधं प्रतिज्ञाय निस्तीर्णा दुस्तरा प्रतिज्ञासरित्सोऽहमिदानीं प्रकाशीभवन्तम[५२]प्येनमर्थं समर्थः प्रशमयितुम् । कुतः।


योगोऽभिनिवेशः एवं त्वदुपालम्भकत्वेनास्मान्व्याकुलयति । न पुनरुपाध्यायसहभूरूपाध्यायत्वव्याप्येत्यर्थः। शिष्यजने विषये दुःशीलता उपालम्भनशीलता । अल्पेऽप्यपराधे शिष्यजनं प्रति उपालम्भनमुपाध्यायानां सहजो दोप इत्यर्थः । त्वं तु सेवायामत्यन्तं समवहितोऽसि कार्यव्यग्रत्वादहं त्वामुपालब्धवानस्मीत्यर्थः । अत्र कार्याभिनियोग इत्यनेनानिर्वाहणाद्विन्द्वादिरूपेणानेकधा विस्तारिणः कार्यहेतोश्चाणक्योद्योगस्य बीजस्य स्तोकोद्देशः कृत इति बोध्यम् । अथास्य संघेरङ्गान्युच्यन्ते~~ ‘अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।’ बीजारम्भानुगुण्येन मुखसंधेरङ्गानि प्रयोक्तव्यानि

‘उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थानि यथाक्रमम् ।' इति ।

 कथमित्यादि । अयमाशयः--पुरं सार्वं नन्दुमौलबलाक्रान्तं प्रकृतयश्च सर्वा नन्दकुलामात्ये राक्षसेऽनुरक्ताः । अतस्तदुद्यममुपश्रुत्य महान्तमन्तः-


यस्य मम
श्यामीकृत्याननेन्दू[५३]नरियुवतिदिशां संततैः शोकधूमैः
 कामं मन्त्रिद्रुमेभ्यो नयपवनह्रतं मोहभस्म प्रकीर्य ।
दग्ध्वा संभ्रान्तपौरद्विजगणरहितान्नन्दवंशप्ररोहा
 न्दाह्याभावान्न खेदाज्ज्वलन इव वने शाम्यति क्रोधवह्निः ॥ ११ ॥
अपि च।
शोचन्तोऽवनतैर्नराधैि[५४]पभयाद्विक्शब्दगर्भैर्म्रुखै-
 र्मामग्रा[५५]सनतोऽवकृष्टमवशं ये दृष्टवन्तः पुरा।
ते प[५६]श्यन्ती तथैव संप्रति जना नन्दं मया सान्वयं

 सिंहेनेव[५७] गजेन्द्रमद्रिशिखरात्सिंहासनात्पातितम् ॥ १२ ॥


कोपमुत्पादयेयुस्ततश्च महत्संकटमापतितं कथं कर्त्तव्यमिति चिन्ता। अथ वेति चिन्तापरिहारः। समागतमप्येनं दण्डेन निग्रहीतुं समर्थ इत्यर्थः । सामर्थ्यमेवोद्भावयति द्वाभ्याम्--श्यामीकृत्येति । अरियुवतय एव दिश इत्यादिरूपकम् । मन्त्रिद्रुमेभ्य इति । ‘क्रियया यमभिप्रैति स संप्रदानम्'इति मोहभस्मविक्षेपक्रिययाभिप्रेतानां मन्त्रिद्रुमाणां संप्रदानत्वं ‘पत्ये शेते’ इतिवत् । राक्षसवक्रनासादीन्मत्रिणः स्वमन्त्रशक्त्या मोहयित्वा प्रतिविधातुमसमर्थान् कृत्वेत्यर्थः । पौरद्विजेति । वेणुवनदाहे द्विजगणाः पक्षिगणा उड्डीय पलायन्त इति भावः । मन्त्रिण: पॉरांश्च हित्वा यत्प्रति ज्ञातं नन्दुसंहरणं तदेव मया कृतमिति स्वस्योचितकारित्वं सूचितम् । न खेदान्न निर्वेदात् । संप्रति दाह्यो वध्यो मलयकेतुः प्राप्तस्तस्मिन् क्रोधवह्निर्ज्वलिष्यतीति भावः ॥ ११ ॥

 शोचन्त इति । अवशं तदानीं प्रतिकर्तुमसमर्थं तथैव यथाग्रासनतोऽहमवकृष्टस्तथैवेत्यर्थः। ते पश्यन्तीति । ईदृशो मदीयः क्रोधः सर्वलोकप्रत्यक्ष इति भावः ॥ १२ ॥

शनं उद्योगम् । अयं बीजन्यास उपक्षेपः अङ्गम् । ‘काव्यार्थस्य समुत्पन्तिरुपक्षेप इति स्मृतः । राक्षससंग्रहरूपकार्यबीजस्य स्वोद्योगस्य बीज-


सोऽहमिदानीसवसितप्रतिज्ञा[५८]भारोऽपि वृषलापेक्षया शस्त्रं धारयामि ।

येन मया
 समुत्खाता नन्दा नव हृदयरो[५९]गा इव भुवः
  कृता मौर्य लक्ष्मीः सरसि न[६०]लिनीव स्थिरपदा ।
 द्वयोः सारं तुल्यं द्वितयमभियुक्तेन मनसा
  फलं कोपप्रीत्योर्द्वि[६१]षति च विभक्तं सुहृदि च ॥ १३ ॥

अथ वा अगृहीते राक्षसे किमुत्खातं नन्दवंशस्य किं वा स्थैर्यमुत्पादितं चन्द्रगुप्तलक्ष्म्याः । (विचि[६२]न्त्य) अहो राक्षसस्य नन्दवंशे निरतिशयो भक्तिगुणः। स खलु कस्मिश्चिदपि जीवति नन्दान्वयावयवे वृषलस्य साचिव्यं ग्राहयितुं न शक्यते । [६३]तदभियोगं प्रति निरुद्योगः शक्योऽवस्थापयितुमस्माभिः । अनयैव बुद्ध्या तपोवन-


न्यासादुपक्षेपात् । शस्त्रधारणमावश्यकमित्यह-येनेति । सारं न्याय्यम्। ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिपु' इत्यमरः । फलं निग्रहानुग्रहरूपमभियुक्तेन निग्रहानुग्रहाभिनिवेशवता सनसा द्विषत्सुहृदोस्तुल्यं युगपद्विभक्तं विभज्य स्थापितमित्यर्थः॥ १३ ॥ सोऽहमिति पूर्वेणान्वयः। इदं बीजस्य बहुलीकरणं परिकरः।चन्द्रगुप्तलक्ष्मीस्थैर्योत्पादनहेतोर्बीजस्यावश्यकर्त्तव्यत्वेन प्रचुरीकरणाह्वितीयमङ्गम् । अहो इति । इयं बीजविपये आश्चर्यावेशः परिभावना तृतीयभङ्गम् । राक्षसभक्तिगुणविषयकाश्चर्यावेशस्य तत्संग्रहवीजविषयत्वोपपत्ते: । अहो एवं श्लाघ्यो मदीयोद्योग इति । स खल्विति । तस्य नन्दन्वयावयवस्याभियोगं प्रति प्रतिष्ठापनाभिमानं प्रति निरुद्योगो व्यवसायहीनश्चेद्वशे स्थापयितुं शक्य’ इत्यर्थः । ‘तदभियोगं प्रति निरुद्यमो वावस्थाप्येत’ इति पाठान्तरम् । वा अथवा तदभियोगं प्रति निरुद्यमो व्यवसायहीनोऽवस्थाप्येत वशीक्रियेतेत्यर्थः ।


गतोऽपि घातितस्तपस्वी नन्दवंशीयः सर्वार्थसिद्धिः। यावदसौ मलयकेतु[६४]मङ्गीकृत्यास्मदुच्छेदाय विपुलतरं प्रयत्नमुपदर्शयत्येव । (प्रत्यक्षवदाकाशे लक्ष्यं बद्धा ) साधु अमात्य राक्षस, साधु । साधु श्रोत्रिय, साधु । [६५]साधु मन्त्रिबृहस्पते, साधु । कुतः।

ऐश्वर्यादनपेतमीश्वरमयं लोकोऽर्थतः सेवते
 तं गच्छन्त्यनु ये विपत्तिषु पुनस्ते तत्प्रतिष्ठाशया।
[६६]र्त्तुर्ये प्रलयेऽपि पूर्वसुकृतासाङगेन निःसङ्गया
 भत्तया कार्यधु[६७]रं वहन्ति बहवस्ते दुर्लभास्त्वादृशाः ॥ १४ ॥

अत एवास्माकं त्वत्संग्र [६८]हे यत्नः कथमसौ वृषलस्य साचिव्यग्रहणेन सानु[६९]ग्रह: स्यादिति । कुतः।


 अस्माभिरिति । इदं गूढबीजप्रकाशनमुद्भेद: । पूर्वं गूढतया कृतस्य बीजस्य प्रकाशनात् । यावदेवं सत्यपि नन्दान्वये समूलमुन्मूलितेऽपीत्यर्थः ।

 साधुत्वमेवाह--ऐश्वर्यादिति । बहवो दुर्लभा भवानेको जगति दिप्ट्योपलब्धोऽस्माभिरित्यर्थ्:। ‘कृतिनः’ इति कचित्पाठ:। कुशला इत्यर्थः। तस्य भर्त्तु: पुन:प्रतिष्टाशयानुगच्छन्तीत्यनुषज्यते । पूर्वसुकृतासङगेन पुराकृतसंरक्षणादिसुकृताविस्मरणेनेत्यर्थः । निःसङगया संप्रति निरुपाधिकया फलाशारहितयेत्यर्थः । इदं बीजगुणवर्णनं विलोभननामाङगमू । कार्यगुणवर्णनेन कारणगुणवर्णनस्यार्थसिद्वत्वात् ॥१४॥

 अत एवेति । अत्रौत्सुक्यमात्रमारम्भः स्पष्टमभिहितः ।


[७०]प्राग्नेन च कातरेण च गुणः स्याद्भत्तेन कः
 प्रज्ञाविक्रमशालिनोऽपि हि भवेत्किं भत्तिहीनात्फलम् ।
प्रज्ञाविक्रमभक्तय: समुदिता येषां गुणा भूतये
 ते भृत्या नृपतेः कलत्रमितरे संपत्सु चापत्सु च ॥ १५॥

तन्मयाप्यस्मिन्वस्तुनि नशयानेन [७१]स्थीयते । यथाशक्ति क्रियते [७२]तंद्रहणं प्रति यत्नः। कथमिव । अत्र तावदृषलपर्वतकयोरन्यतर[७३]विनाशेनापि चाणक्यस्यापकृतं भवतीति विषकन्यया राक्षसेनास्माकमत्यन्तोपका[७४]रि मित्रं घातितस्तपस्वी पर्वतक इति संचारितो


 अप्राज्ञेनेति । ते भृत्या नृपतेर्भूतये भवन्ति इतरे उक्तविलक्षणाः संपत्सु चापत्सु च कलत्रं कुटुम्बवत् केवलं पोष्याः । न कापि तैः स्वामिकार्यसिद्धिरिति भावः । इदं बीजगुणप्रोत्साहनं भेदः अङ्गम् । कार्यगुणैः स्वोद्योगस्य बीजस्य प्रोत्सहनादुपबृंह्णात् ॥ १५ ॥

 नशयानेनेति । नशब्देन समासः। सावधानेन स्थीयत इत्यर्थः । इदं बीजसंविधानं समाधानमङ्गं बीजस्य सम्यग्विधानात् ।

 लोक इति । लोका अयमेवार्थस्तथ्य इति यथा मन्येरन् यथा चास्मासु विश्वसेयुस्तदर्थम् । किंचास्यैव लोकप्रतीतस्यार्थस्याभिव्यक्तये निर्वहणसंधौ कथं राक्षसेन घातितस्तातो न चाणक्येनेत्येवं मलयकेतुं प्रत्यमुमेवार्थमभिव्यञ्जयितुं प्रत्यापयितुमित्यर्थः । भागुरायणनाम्ना स्वाप्ततमेन मलयकेतोः कृतकाप्तिकृतेन गूढ़प्रणिधिना अपवाहितः कटकान्निःसारितः । मलयकेतुरर्धराज्यप्रदानेनात्नैव स्थापितश्चेद्राक्षस उदासीनः अन्यत्र कापि गच्छेत् । अमर्षाद्वान्यं कंचिप्रवलं प्रतिपक्षमुत्थाप्य प्रत्यवतिष्ठेत नास्मद्वशमेयात् । अपवाहिते


[७५]जगति जनापवादः। लोकप्रत्ययार्थमस्यैवार्थस्याभिव्यक्तये पिता ते चाणक्येन घातित इति रहसि त्रासयित्वा भागुरायणेनापवाहितः पर्वतकपुत्रो मलयकेतुः । शक्यः खल्वेष राक्षसमतिपरिगृहीतोऽपि [७६]व्युत्तिष्ठमानः प्रज्ञया निग्रहीतुम् । न पुनरस्य निग्रहात्पर्वतकवधोत्पन्नं [७७] राक्षसस्यायशः प्रकाशीभवत्प्रमार्ष्टुमिच्छामि । प्रयुक्ताश्च स्वपक्षपरपक्षयोरनुरक्तापरक्तजनजिज्ञासया बहुविधदेशवे[७८]षभाषाचारसंचारवेदिनो नानाव्यञ्जनाः प्रणिधयः। [७९]अन्विष्यते च कुसुमपुरवासिनां नन्दामात्यसुहृदां नि[८०]पुणं प्रचारगतम् । तत्तत्कारणमुत्पाद्य कृत[८१]कृत्य-


तु मलयकेतौ प्राय एनमेव परिगृह्य प्रत्यवतिष्ठेत । तदानेनैव जनापवादेन निर्वहणे जीवसिद्धिप्रत्यायितेन राक्षसमलयकेत्वोर्विरोधं संपाद्य कार्यप्रनाड्या राक्षसो वशयितुं शक्यः स्यादिति भावः । वक्ष्यति चैतद्वनगज इव तस्मात्सोऽभ्युपायैर्विनेय इति ।

प्रज्ञयेति । प्रज्ञया निर्वहणे संपत्स्यमानयाधुनैव निग्रहीतुं शक्यः । तन्न युक्तमित्याह--न पुनरस्येति । मलयकेतुर्निगृहीतश्चेत् पर्वतकवधोऽपि मयैव कृत इति स्यात् । ततश्च राक्षसोपरि पातितमयशः परिमार्जितं स्यात्तथा सति निर्वहणे कुटिलनयेन संविधास्यमानो राक्षसमलयकेतुविरोधो न सिद्ध्येदिति भावः ।

निपुणेति । निपुणं गूढत्वेन क्रियमाणं प्रचारगतं कपटाचरणप्रकारः तत्तत्कारणं ‘स्त्रीमद्यमृगयाशीलौ’ इत्यादि तृतीयाङ्के (१७२ पृष्ठे)वक्ष्यमाण-


तामापादिताश्चन्द्रगुप्तसहोत्थायिनो भद्रभटप्रभृतयः प्रधानपुरुषाः । शत्रुप्रयुक्तानां च तीक्ष्णरसदायिनां प्र [८२]तिविधानं प्रत्यप्रमादिनः परीक्षितभक्तयः क्षितिपतिप्रत्यासन्ना: नि[८३]योजितास्तत्राप्तपुरुषाः । अस्ति चास्माकं सहा[८४]ध्यायि मित्रमिन्दुशर्मा नाम ब्राह्मणः । स चौ[८५]शनस्यां दंडनीत्यां चतुःषष्ट्यङ्गे ज्योति:शास्त्रे च परं प्रावीण्यमुपगतः । [८६]स मया क्षपणकलिङ्गधारी नन्दवंशवधप्रतिज्ञानन्तरमेव कुसुमपुरमुपनीय [८७]सर्वनन्दामात्यैः सह सख्यं ग्राहितो विशेषतश्च तस्मिन्रा[८८]क्षस: समुत्पन्नविश्रम्भः। त[८९]देनेदानीं महत्प्रयोजनमनुष्ठेयं भविष्यति । [९०]तिष्वस्मास्वारोपितराज्यतन्त्रभारः सततमुदास्ते । अथ वा


मुत्पाद्य इतो निःसार्य मलयकेतुना सह संधाय कृतकृत्यतां ‘एते वयं देवस्य कार्येऽवहिता: स्म:’ इत्येवंरूपां(१७२ पृष्टे)वक्ष्यमाणां आपादिता: सहोत्थायिनो बाल्यात्प्रभुति स्वसमानतया दानमानादिभिर्वर्धिता इत्यर्थः । इदानीं कार्यनिर्वहणप्रसङ्गसमय इत्यर्थः । ‘यथाशक्ति क्रियते’ इत्यारभ्य 'भविष्यति’इत्यन्तं बीजानुगुणप्रस्तुतकार्यारम्भः करणम् । अत्रैव करणे । अत्र तावत्' वृषल’ इत्यारभ्य 'प्रमार्ष्टुमिच्छामि’ इत्यन्त: संदर्भः बीजानुकूलसंघटनप्रयोजनविचारो युक्तिः । ‘शत्रुप्रयुक्तानाम्’ इत्यादि 'तत्राप्तपुरुषा:’ इत्यन्तं बीजसुखदुःखहेतुर्विधानम् । सुखदुःखहेतोर्विचारस्यात्र विधानात् । तीक्ष्णरसदायिनो दुःखहेतवः तत्प्रतिविधानं प्रति अप्रमादिनः सुखहेतवः ।

 न किंचित्परिहास्यत इति । परिहीनं न्यूनं न भविष्यतीत्यर्थः । इयं बीजनिष्पत्तिः परिन्यासः । न किंचित्परिहास्यते सर्वे समाहितमिति परितः सर्वैरुपायैतर्वीजस्य न्यासात् ।


[९१]यत्स्वयमभियोगदुःखैरसाधारणैरपाकृतं तदेव राज्यं सुखयति । कुतः।

स्वयमा [९२]ह्रत्य भुञ्जाना बलिनोऽपि स्वभावतः।
गजेन्द्रा[९३]श्च नरेन्द्राश्च प्रायः सीदन्ति दुःखिताः ॥ १६॥

( ततः प्रविशति यम[९४]पटेन चरः।)

चरः-
 पणमह [९५]जमस्स चलणे किं कज्जं देवएहि अण्णेहिं ।
 [९६]एसो खु अण्णभत्राण हरइ जीअं चडपडन्तम् ॥ १७ ॥ (क)
अवि अ ।
 [९७]पुरिसस्स जीविदव्वं विसमादो होइ भत्तिगहिआदो।
 [९८]मारेइ सव्वलोअं जो तेण जमेण जीआमो ॥ १८॥( ख )


(क) प्रणमत यमस्य चरणं किं कार्यं दैवतैरन्यैः।
एष खल्वन्यभक्तानां हरति जीवं परिस्फुरन्तम् ॥
(ख) अपि च।
पुरुषस्य जीवितव्यं विषमाद्भवति भक्तिगृहीतात् ।
मारयति सर्वलोकं यस्तेन यमेन जीवामः ॥


 अभियोगदुःखैः कार्याभिनिवेशजनितखेदैरित्यर्थः । अयं बीजसुखागमः प्राप्तिर्नामाङ्गम् । बीजेन स्वनीतिप्रयोगेण वृषलस्य सुखा-गमात्सुखप्राप्तेः इत्थं मुखसंधेर्द्वादशाङ्गनि निरूपितानि । अतः परं यमपटचरवृतान्तः सर्वोऽपि ‘अवान्तरार्थसंबन्धः संधिरेकान्वये सति’ इत्युक्तस्य स्वपरपक्षानुरक्तापरक्तजनजिज्ञासाराक्षसमुद्रालाभाद्यवान्तरप्रयोजनसंबन्धस्य कथनार्थः । प्रयुक्ताश्च परपक्षेत्यनेन सूचितस्य यमपटचरस्य प्रवेशः ।

 चडपडन्तमिति देशीयं क्लिश्यमानमित्यर्थः ।


जा[९९]व एदं गेहं पविसिअ जमपडं दंसअन्तो गीआइं गाआमि । ( इ[१००]ति परिक्रामति । ) ( क )

 शिष्यः- ( विलोक्य ।) भ[१०१]द्र, न प्रवेष्टव्यम् ।

 चरः- [१०२]हंहो बह्मण, कस्स एदं गेहम् । ( ख )

 शिष्यः- अस्माकमुपाध्यायस्य सुगृहीतनाम्न[१०३] आर्यचाणक्यस्य ।

चरः- ( विहस्य ।) [१०४]हंहो बह्मण, अत्तकेरकस्स जेव्व मह धम्मभा[१०५]दुणो धरं होदि । ता देहि मे पवेसं जाव दे उवज्झाअस्स जमप[१०६]डं पसारिअ धम्मं उपदिसामि । (ग )


 ( क ) यावदिदं गृहं प्रविश्य यमपटं दर्शयन्गीतानि गायामि ।

 ( ख ) अहो ब्राह्मण, कस्येदं गृहम् ।

 (ग) अहो ब्राह्मण, आत्मीयस्यैव मम धर्मभ्रातुर्गुहं भवति । तस्माद्देहि मे प्रवेशं यावत्तवोपाध्यायस्य यमपटं प्रसार्य धर्ममुपदिशामि ।


 विषमादपि र्रुरादपि यमाद्भक्तिगृहीताद्भक्तिवशीकृतात् । भक्तितोषितादिति यावत् । पुरुषस्य जीवितव्यं जीवनं भवतीत्यर्थः । यमभक्तिरपमृत्युहारिणीति तात्पर्यम् । अनेन गीतिद्वयेन चाणक्यस्य यमवत्ऱूरस्य स्वपक्षपरपक्षानुग्रहनिग्रहसामथ्ंर्यं द्योतयन् स्वस्य गूदचरत्वं सूचयति ।


 शिष्य--(सक्रोधम् ।) धि[१०७]ड्सूखी धिंड्मुर्ख्, किं भवानस्मदुपाध्यायादपि धर्मवि[१०८]त्तरः।

 चरः-[१०९]ह्ंंहो बह्मण, मा कुप्य । णहि सव्यो सव्वं जाणादि। ता किंवि[११०] ते उवज्झाओ जाणादि, किंवि अह्नरिसा जाणन्दि । ( क )

 शिष्यः[१११] -मूर्ख्, सर्वज्ञतामुपाध्यायस्य चोरयितुमिच्छसि ।

 चरः--[११२]हंहो बह्मण, जइ तव उवज्झाओ | सव्वं जाणादि ता जाणादु दाव कस्स चन्दो अ[११३]णभिप्पेदो त्ति । ( ख )

 शिष्यः— [११४]मूर्ख्, किमनेन ज्ञातेनाज्ञातेन वा ।


 (क) अहो ब्राह्मण, मा कुप्य । नहि सर्वं सर्वम् जानाति । तकिमपि त उपाध्यायो जानाति, किमप्यस्मादृशा जानन्ति।

 (ख ) अहो ब्राह्मण, यदि तयोपाध्यायः सर्वं जानाति तर्हि जानातु तावकस्य चन्द्रोऽनभिप्रेत इति ।


 धर्मस्य राजकार्यस्य भ्राता प्रवत्तकः धर्मे पुरवृत्तान्तं निवेदया मीति गूढ़ाभिसंधनवचनम् । याचकस्य सर्वेऽपि धर्मतो भ्रातर एवेति बहिरर्थः ।

 चोरयितुमपलपितुम् । चन्द्रगुप्तोऽनभिप्रेत इति गूढम् ।


 चरः-त[११५]व उवज्झाओ एव्व जाणिस्सदि जं इमिणा जाणिदेण होदि[११६] । तुमं दाव एत्तिअं जाणासि कमलाणं चन्दो अणभिप्पेदो ति। णं पेक्ख ।

कमलाण म[११७]णहराण वि रुआहिन्तो विसंवदइ शीलम् ।
संपुण्णमण्डल[११८]म्वि जाइं चन्दे विरुद्धइं ॥ १९ ॥ ( क )

 चाणक्यः-(आकर्प्यात्मगतम्। ) अ[११९]ये, चन्द्रगुप्तादपरक्तान् पुरुषान् जानामीत्युपक्षिप्तमनेन ।

 शिष्यः मू[१२०]र्ख, किमिदमसंबद्धमभिधीयते ।

 चर: -[१२१]हंहो बह्मण, सुसंबद्धं जेव्व एदं भवे । ( ख)


 ( क ) तवोपाध्याय एव ज्ञास्यति यदेतेन ज्ञातेन भवति । त्वं तावदतावद् जानासि कमलानां चन्द्रोऽनभिप्रेत इति । ननु पश्य ।

कमलानां मनोहराणामपि रूपाद्विसंवदति शीलम् ।
संपूर्णमण्डलेऽपि यानि चन्द्रे विरुद्धानि ॥

 (ख) अहो ब्राह्मण, सुसंबद्धमेवैतद्भवेत् ।


 कमलानामित्यनेन पद्येन मनोहरगुणस्यापि राक्षसपक्षपातिजनस्य स्वरूपाननुगुणं शीलमसंपूर्णमण्डले चन्द्रगुप्ते विरुद्धमाचरतीति गूढ़ार्थ: सूचितः । चन्द्रगुप्तस्य भाविसंपूर्णमण्डलवं न सहत इति यावत् ।


 शि[१२२]ष्यः-यदि किं स्यात् ।

 चरः-[१२३]जदि सुणिदुं जाणन्तं लहे । (क)

 चाण[१२४]क्यः-भद्र, विश्रब्घं प्रविश । लप्स्यसे श्रोतारं ज्ञातारं च ।

 चरः-एसो प[१२५]विसामि । ( प्रविश्योपसुत्य च । ) जेढु अज्जो । (ख्)

 चाणक्यः ( विलोक्यात्मगतम् । ) क[१२६]थमयं प्रकृतिचित्तपरिज्ञाने नियुक्त्तो निपुणकः । ( प्रकाशम् । ) भद्र, स्वागतम् । उपवि[१२७]श ।

 चरः-[१२८]जं अज्जो आणवेदि । (भूमावुपविष्टः । ) (ग)

 चाणक्यः-भद्र, [१२९]वर्णयेदानीं स्वनियोगचुत्तान्तम् । अपि वृषलमनुरक्त्ताः प्रकृतयः ।

 चरः-[१३०]अह इं । अज्जेण स्वु तेसु तेसु विराअकारणेसु परिहरि-


 (क) यदि श्रोतुं जानन्तं लभे ।

 (ख) एष प्रविशामि । जयत्वार्यः ।

 (ग) यदार्य आज्ञापयति ।

 (घ) अथ किम् । आर्येण स्वलु तेषु तेषु विरागकारणेषु परिह्रियमाणेषु


[१३१]न्तेसु सुगहीदनामहेए देवे चन्दउत्ते दिढं अणुरत्ताओ पकिदिओ। किं[१३२]दु उण अत्थि एत्थ णअरे अमच्चरक्खसेण सह पढमं समुप्प[१३३] ण्णसिणेहबहुमाणा तिण्णि पुरिसा देवस्स चन्दसिरिणो सिरिं ण[१३४] सहन्दि । (घ)

 चाणक्यः-(सक्रोध[१३५]म् ।) ननु वक्तव्यं खजीवितं न सहन्त इति । भ[१३६]द्र, अपि ज्ञायन्ते नामधेयतः ।

 चरः--क[१३७]हं अजाणिअणामहेया अज्जस्स णिवेदिअन्ति । (क)

 चाणक्थः- तेन हि श्रोतुमिच्छामि ।


सुगृहीतनामधेये देवे चन्द्रगुसे दृढमनुरक्ताः प्रकृतयः । किंतु पुनरस्यत्र नगरे अमात्यराक्षसेन सह प्रथमं समुत्पन्नस्नेहबहुमानास्त्रयः पुरुषाः देवस्य चन्द्रश्रियः श्रियं न सहन्ते ।

 ( क ) कथमज्ञातनामधेया आर्यस्य निवेद्यन्ते ।


 न सहन्ते इति यत्तदस्तीति वाक्यार्थः कर्ता ।


 चरः-सुणादु[१३८] अज्जो । पढमं दाव अजस्स रिपुपक्खे बद्ध प[१३९]क्खवादो खवणओ जीवसिद्ध। (क)

 चाणक्यः- ( सहर्षमात्मगतम् ।) अस्म[१४०]द्रिपुपक्षे बद्धपक्षपातः क्षपणकः ।

 चरः---जीवसि[१४१]द्धी णाम सो जेण सा अमच्चरक्खसष्पउत्ता विसकण्ण[१४२] देवे पच्चीसरे समावेसिदा । (ख )

 चाणक्यः-( [१४३]स्वगतम् ) जीवसिद्धिरेष तावदसस्प्रणिधिः।(प्रकाशम् ।) भद्र, अथपरः कः ।


 ( क ) शृणोत्वार्यः । प्रथमं तावदार्यस्य रिपुपक्षे बद्धपक्षपातः क्षपणको जीचसिद्धिः ।

 ( ख ) जीवसिद्धिर्नाम स येन सा अमात्यराक्षसप्रयुक्ता विषकन्या देवे पर्वतेश्वरे समावेशिता ।


 चरवाक्ये. -आर्यस्य रिपुपक्ष इति तव शत्रुष्वित्यर्थः । क्षपणको जैनाकृतिः ।

 सहर्षमात्मगतमिति । अयमभिसंधिः । अस्मत्सहाध्यायि मित्र मिन्दुर्मा नाम ब्राह्मणः । तेनेदानीं महत्प्रयोजनमनुष्ठेयं भविष्य तीति पूवोंक्तः क्षपणको रिपुपक्षपातित्वेन दृढां प्रसिद्धिं गतः ।


 चरः ‌-----अज्ज अवरो वि [१४४]अमच्चरक्खसस्स पिअवअस्सो का[१४५]अत्थो सअडदासो णाम । (क)

 चाणक्य-( विहस्यात्मगतम् ।) कायस्थ इति लघ्वी मात्रा ।तथापि न युक्तं [१४६]प्राकृतमपि रिपुमवज्ञातुम् । तस्मिन्मया सुहृच्छ​[१४७]झना सिद्धार्थको विनिक्षिप्तः। (प्रकाशम् । ) भद्र तृतीयं श्रोतुमिच्छ​मि ।

 [१४८]चरः-तिदीओ वि अमच्चरक्खसस्स दुदीअं हिअअं पुष्पउरणि [१४९]वासी माणिआरसेट्टी चन्दणदासो णाम । जस्स गेहे कलत्तं [१५०]ण्णासीकदुअ अमच्चरक्खसो णअरादो अवाक्कन्तो । (ख)


 ( क ) आर्य, अपरोऽपि अमात्यराक्षसस्य प्रियवयस्यः कायस्थः शकट-दासो नाम ।

 ( ख ) तृतीयोऽपि अमात्यराक्षसस्य द्वितीयमिव (?) हृदयं पुष्पपुरनिवासी मणिकारश्रेष्ठी चन्दनदासो नाम । यस्य गेहे कलत्रं न्यासीकृत्य अमात्यराक्षसो नगरादपक्रान्तः ।


अतस्तन्मुखेनास्माकं इष्टसिद्धिर्भविष्यतीति हर्षकारणम् । जीवसिद्धौ निवे-दिते तमजानन्तमिव तूष्णींभूतं चाणक्यं जगति तत्तत्कर्मकथनेन ज्ञाप यति जीवसिद्धिर्नाम स इति ।

 अस्मदिति । अस्माकं प्रणिधिगूढचरः । राक्षसमिीभूतः सन्निमं जना-पवादं निर्वहणे मलयकेतुं प्रत्यापयिष्यतीति भावः ।

 कायस्थो लेखकः।

 लघ्वी मात्रा फल्गुस्तस्मादस्माकं नात्याहितं तथापि नोपेक्षणीयः ।


 चाणक्यः-([१५१]आत्मगतम् ) नूनं सुहृत्तमः । न ह्यनात्मसदृशेषु राक्षसः कलत्रं न्यासीकरिष्यति ।( प्रकाशम्।) भद्र, [१५२]चन्दनदासस्य गृहे राक्षसे[१५३]न कलत्रं न्यासीकृतमिति कथमवगम्यते ।

 चर:-—-अज्ज इ[१५४]अं अङ्गुलीअमुद्दा अज्जं अवगदत्थं करिस्सदि । (इत्यर्पयति ।) (क)

 चाणक्यः--( [१५५]मुद्रामवलोक्य गृहीत्वा राक्षसस्य नाम वाचयति । सह[१५६]र्ष स्वगतम् ।) ननु वक्तव्यं राक्षस एवास्मदङ्गुलिप्रणयी संवृत्त इति । (प्रकाशम् ) भद्र, अङ्गुलि[१५७]मुद्राधिगमं विस्तरेण श्रोतुमिच्छामि ।

 चरः---[१५८]सुणादु अज्जो। अत्थी दाव अहं अज्जेण पौरजणचरिद[१५९]अण्णेसणे णिउत्तो परघरप्पवेसे परस्स अणासंकणिज्जेण


 ( क ) आर्य, इयमङ्गुलिमुद्रा आर्यमवगतार्थं करिष्यति ।

 ( ख ) शृणोत्वार्यः। अस्ति तावदहमार्येण पौरजनचरितान्वेषणे नियुक्तः परचृहप्रवेशे परस्यानाशङ्कनीयेन अनेन यमपटेन आहिण्डमानो मणिकारश्रेष्ठिचन्दन-


 अङ्गुलिप्रणयी इति । हस्तगत इत्यर्थः ।


[१६०]मिणा जमपडेण हिण्डन्तो मणिआरसेद्विचन्दणदांसस्स गेहं पविवेह्मि । त[१६१]हिं जमयडं पसारिअ पउत्तोह्मि गीदाइं गाइदुम्। (ख)

 चणक्यः----ततः कि[१६२]म् ।

 चरः---- त[१६३]दो एक्कदो अववरकादो पञ्जवरीसदेसीओ पिअदंसणीअसरीराकि[१६४]दी सणीअसरीराकिदी कुमारओ बालत्तणसुलहकोदूहलोप्फुल्लणअणो णि[१६५]क्कदो एक्कादो अववरकादो पञ्जवरिसदेसीओ पिअदंसणीअसरीराकिंक्कमिदुं पउत्तो । तदो हा णिग्गदो हा णिग्गदो त्ति संकापरिग्गहणिवे[१६६]दइत्तिओ तस्स एव्व अववरकस्स अब्भन्तरे इत्थिआजणस्स [१६७]उट्टिदो महन्तो कलअलो । तदो ईसि दार-


दासस्य गृहं प्रविष्टोऽस्मि । तत्र यमपटं प्रसार्य प्रवृत्तोऽस्मि गीतानि गातुम् ।

 ( क ) ततश्च एकस्मादपवरकात्पञ्चवर्षदेशीयः प्रियदर्शनीयशरीराकृतिः कुमारको बालत्वसुलभकौतूहलोत्फुल्लनयनो निष्क्रमितुं प्रवृत्तः । ततो हा निर्गतो हा निर्गत इति शङ्कापरिग्रहनिवेदयिता तस्यैवापवरकस्याभ्यन्तरे स्त्रीजनस्योत्थितो


दे [१६८]शदाविदमुहीए एक्काए इथिआए सो कुमारओ णिक्कमन्तो एव्व णि[१६९]ब्भच्छिअ अवलम्बिदो कोमलाए बाहुलदाए । तस्साए कुमारसंरोघ[१७०]संभमप्पचलिदङ्गुलिदो करादो पुरिसअङ्गुलिपरिणाहप्पमाणघडिआ वि[१७१]आलिआ इअं अङ्गुलिमुद्दिआ देहलीबन्धम्मि पडिआ उद्विदा ता[१७२]ए अणवबुद्धा एव्व मम चलणपासं समागच्छिअ पणामणिहु[१७३]आ कुलवहु विअ णिच्चला संवृत्ता । मए थि अमच्च-


महान्कलकलः । तत ईषद्दरेदेशदापितमुख्या एकया स्त्रिया स कुमारको निष्क्रामन्नेव निर्भर्त्स्यावलम्बितः कोमलया बाहुलतया । तस्याः कुमारसंरोधसंभ्रमप्रचलिताङ्गुलेः करात्पुरुषाङ्गुलिपरिणाहप्रमाणघटिता विगलितेयमङ्गुलिमुद्रिका देहलीबन्धे पतिता उत्थिता तया अनवबुद्धेव मम चरणपार्क्ष्वे समागत्य प्रणामनिभृता कुलवधूरिव निश्चला संवृत्ता । मयापि अमात्यराक्षसस्य नामाङ्कितेति आर्यस्य पादमूलं प्रापिता ।


[१७४]क्खसस्स णामंकिदेत्ति अज्जस्स पादमूलं पाविदा । ता एसो

इमाए[१७५] आअमो । (क)

चाणक्यः‌ - भद्र, श्रुतम् । अपसर । न[१७६] चिरादस्य परिश्रमस्यानुरूयं फलमधिगमिष्य[१७७]सि ।

चरः जं अज्जो आणवेदित्ति[१७८] ।( निष्क्रान्तः ।) (ख)

चाणक्यः--शङ्गिरव शाङ्गिरव[१७९]

(प्रविश्य[१८०]।)

शिष्यः--आज्ञापय ।

चाणक्यः--वत्स, म[१८१]सीभाजनं पत्रं चोपानय ।


तस्माद्देऽस्य आगमः ।

( ख ) यदार्य आज्ञापयति ।


इत्थं नानार्थरससंभवा बीजसमुत्पत्तिर्निरूपिता । अतोऽयं मुखसंधिः साङ्गो व्याख्यातः । अतः परं प्रतिमुखसंधिः ‘लक्ष्यालक्ष्यस्य बीजस्य ञ्यक्तिः प्रतिमुखं मतम्' इति लक्षणात् । पूर्वं लक्ष्यस्य व्यक्तस्य मध्ये यमपटचरवृत्तान्तेनालक्षितचाणक्यनीतियोशबीजस्य पुनरत्र व्यतेरुझेदात् । यनबिन्दुसंबन्धस्य च सत्त्वात् । विन्दुयत्नौ चाग्रे वक्ष्येते-—‘विन्दुप्रयत्ननुगमादङ्गान्यस्य त्रयोदश । बिन्दुप्रयत्नानुगुण्येनास्य संधेस्रयोदशाङ्गानि प्रयोक्तव्यानि । ‘विलासः परिसर्पश्च विधूतं शमनर्मणी । नर्मद्युतिः प्रशमनं विरोधः पर्युपासनम् । वज्रं पुष्पं परिन्यासो वर्णसंहार इत्यपि ॥


(शिष्यस्तथा करोति [१८२]।)

 चाणक्यः-(प[१८३]त्रं गृहीत्वा स्वगतम् ।) किमत्र लिखामि । अनेन ख[१८४]लु लेखेन राक्षसो जेतव्यः।

(प्रविश्य ।)

 प्रतीहारी:- जेदु[१८५] अञ्चो । (क)

 चाणक्यः-(सहर्पमात्मगतम् ) गृ[१८६]हीतो जयशब्दः (प्रकाशम् ) शोणोत्तरे, किमागमनप्रयोजन[१८७]म् ।

 प्रतीहारी- अञ्चो देवो च[१८८]न्दसिरि सीसे कमलमुउलाआरमञ्जलिं णिवेसिअ अञ्जं विण्ण​वेदि । इच्छामि अज्जेण​ अब्भ[१८९]णुण्णादो देवस्स पव्व[१९०]दीसरस्स पारलोइअं कारेदुम् । तेण अ धारिदपुव्वाइं आह[१९१]रणाइं बलणाणं पडिवादिमित्ति । (ख')


 (क) जयत्वार्यः ।

 (ख) आर्य देवश्चन्द्रश्रीः शीर्षे कमलमुकुलाकारमञ्जालिं निवेरय आर्यं


 किमत्रेति । अयं चाणक्यस्य पुनरुद्योगो बिंदुः । ' अवान्तरार्थविच्छेदे विन्दुरच्छेदकारणम्’ इति लक्षणात् । अवान्तरार्थेन यमपटचरवृत्तान्तेन विच्छिन्नस्यान्तरितस्य बीजस्य पुनः प्रवर्तनात् । तदुक्तं दशरूपके–अवान्तरितस्य बीजस्य संज्ञान्तरमाह‌-अवान्तरार्थेति । विन्दुवद्विन्दुः। जले तैलबिन्दुवत्प्रसृतत्वात् ।

 गृहीत इति । अयं कार्यसिद्धिविपयमनोरथो विलास; प्रथममङ्गम् ।


 One copy of the commentary adds, प्रतीहारीलक्षणं तु । संधिविग्रइसंनह्नानानाचरसमुस्थितम् । निवेदयन्ति याः कार्यं प्रतीहार्यंस्तु ता मता:॥"


 चाणक्यः--(सहर्षमात्मगतम् ) साधु वृ [१९२]षल, ममैव हृदयेन सह संमञ्जय[१९३] संदिष्टवानसि । (प्रकाशम् ) शोणोत्तरे, उच्यतामस्मद्वचनाद्वषल​: । साधु वत्स, [१९४]अभिज्ञः खल्वसि लोकव्यवहाराणाम् । तदनुष्ठीयतामात्मनोऽभिप्रायः । किंतु पर्वतेश्व[१९५]रेण धृतपूर्वाणि गुणवन्ति भूषणानि गुणवद्भय​ एव [१९६]प्रतिपादनीयानि । तदहं खयमेव परीक्षितगुणान्ब्राह्मणान्प्रेष[१९७]यामि ।

 प्रतीहारी—जं अज्जो आणवेदित्ति[१९८] । ( निष्क्रान्ता।) (क)

 चाणक्यः शार्ङ्ग[१९९]रव , उच्यन्तामस्मद्वचनाद्विश्वावसुप्रभृतयस्त्रयो भ्रातरः [२००]वृषलात्प्रतिगृह्याभरणानि भवद्भिरहं द्रष्टव्य इति ।

 शिष्यः-त[२०१]थेति। (निष्क्रान्तः।)

 [२०२]णक्यः- उत्तरोऽयं लेखार्थः पूर्वः कथमस्तु । ( विचिन्त्य )


विज्ञापयति । इच्छाम्यार्येणाभ्यनुज्ञातो देवस्व पर्वतेश्वरस्य पारलौकिकं कर्तुम् । तेन च धारितपूर्वाणि आभरणानि ब्राह्मणानां प्रतिपादयामीति ।

 (क) यदार्य आज्ञापयति ।


 साधु वृषल इति । मन्मनोनुगतमेव त्वया चिकीर्षितमित्यर्थः ।

 वृषलादिति । अलंकारत्रयस्य पृथक्पृथक्प्रतिग्रहाय त्रयो भ्रातर इत्युक्तम् ।


[२०३], ज्ञातम् । उपलब्धवानस्मि प्रणिधिभ्यो यथा तस्य म्लेच्छराजबलस्य[२०४] मध्यात्प्रधानतमाः पञ्च राजानः परया सुहृत्तया राक्षसमनुच[२०५]र्तन्ते । ते यथा‌-

 कौलूतश्चित्रवर्मा मलयनरपतिः सिंहनादो नृसिंहः
  काश्मीरः पुष्कराक्षः क्ष[२०६]तरिपुमहिमा सैन्धवः सिन्धुषेणः।
 मेघा[२०७]ख्यः पञ्चमोऽस्मिन्पृथुतुरगबलः पारसीकाधिराजो
  नामान्येषां लिखामि ध्रुवमहमधुना चि[२०८]त्रगुप्तः प्रमार्ष्टु ॥२०॥

( विचि[२०९]न्त्य ) अथवा नू लिखामि। पूर्वमनभिव्यक्तमेवास्ताम्र् ( नाट्येन लि[२१०]खित्वा) शार्ङ्गरव ।

(प्रवि[२११]श्य )

 शिष्यः—उपाध्याय, आज्ञापय ।

 चाणक्यः-वत्स, श्रोत्रियाक्षराणि प्रयत्नलिखितान्यपि नियत-


 अलंकारत्रयं च सत्यवता यदनुप्रेषितं तदुपगतमिति निर्वहणे वाचयिष्यमाण इत्यर्थः । इदं दृष्टनष्टबीजानुसरणं परिसर्पः पूर्वसंधौ दृष्टस्य मध्ये नष्टस्य बीजस्यानुसंधानात् ।

 नामान्येषामिति । अस्मिन्पत्रे मदीयेन लेखनेनैते मरिष्यन्ति । अतश्चित्रगुप्तः स्वगणिताकरपत्रे जीवितत्वेन लिखितानामेषां नामानि प्रमार्क्श्यतीतिभाव । २० ॥

 अथवेति । नामानि लिखितानि चेच्छकटदासोऽस्माभिश्छलेन लेखयिष्यमाणं पत्रं न लिखिष्यतीत्याशयः । इदमनिष्टवस्तुनिक्षेपरूपं विधूतम् । अनिष्टवस्तुनि नामलेखने क्शेपान्निषेधात् । ‘विक्षेपः’ इति पाठे स एवार्थः ।


मस्फुटानि भवन्ति । तदुच्यतामस्मद्वचनात्सिद्धार्थकः। एभि[२१२]रक्षरैः केनापि क[२१३]स्यापि स्व्यं वाच्यमिति अदत्तबाह्यनामानं लेखं शकटदासेन लेखयित्वा मामुपतिष्ठस्व न चाख्येयमस्मै चाणक्यो लेखय[२१४]तीति ।

 शिष्यः‌--त[२१५]थेति । (निष्क्रान्तः )

 चा[२१६]णक्यः--( स्वगतम् ।) हन्त, जितो मलयकेतुः।

( प्रविश्य । लेखह[२१७]स्तः )

 सिद्धार्थक:-जेदु अज्जो। अज्ज, अअं सो सअडदासेण लिहिदो लेहो । (क)

 चाणक्यः--(गृही[२१८]त्वा ) अहो दर्शनीयान्यक्षराणि । (अनु- वाच्य ) भद्र, अनया मुद्रया मुद्रयैनम् ।

 सिद्धार्थकः (तथा कृ[२१९]त्वा ।) अज्ज अअं मुद्दिदो लेहो । किं अवरं अणुचिठ्ठीअदु[२२०] । ( ख )


 (क) जयत्वार्यः। आर्य, अयं स शकटदासेन लिखितो लेखः ।

 (ख) आर्य, अयं मुद्रितो लेखः । किमपरमनुष्ठीयताम् ।


 अदत्तानि बाह्यानां कौलूतराक्षसादीनां नामानि यस्मिन् ।


 चाणक्यः-भ[२२१]द्र , कस्मिंश्चिदाप्तजनानुष्ठेये कर्मणि त्वां व्यापारयितुमिच्छामि

 सिद्धार्थक:-( सहर्षम् ।) अज्ज[२२२], अणुग्गिहिदोह्मि। । आणवेदु अज्जो किं[२२३] इमिणा दासजणेण अज्जस्स अणुचिद्विदव्वम् । (क)

 चाणक्यः प्र[२२४]थमं तावद्वध्यस्थानं गत्वा घातकाः सरोषदक्षिक्षिसंकोचसंज्ञां ग्राहितव्याः। ततस्तेषु गृहीतसंज्ञेषु[२२५] भयापदेशादि-तस्ततः प्रद्रुतेषु श[२२६]कटदासो वध्यस्थानादपनीय राक्षसं प्रापयितव्यः। तस्माच्च[२२७] सुहृत्प्राणपरिरक्षणपरितुष्टात्पारितोषिकं ग्राह्यम्[२२८] । राक्षस एव कंचि[२२९]त्कालं सेवितव्यः । ततः प्रत्यासन्नेषु परेषु प्रयोजनमिद-मनुष्ठेयम् । ( कर्णे एवमिव ।)


 ( क ) आर्य, अनुगृहीतोऽस्मि । आज्ञापयत्वार्यः किमनेन ‘दासजनेनार्यस्यानुष्ठातव्यम् ।


 कस्मिश्चिदिति । अयमिष्टजनानुनयः पर्युपासनम् ।

 प्रथममिति । अयं भावः --शकटसशूलारोपणसमये मया सरोषद- क्षिणाक्षिसकोचसंज्ञायां क्रियमाणायां तं विहाय भवद्धिः पलायितव्यमिति संकेतयितव्या इत्यर्थः ।


 सिद्धार्थक-जं अज्जो आणवेदि[२३०] ।( क )

 चा‍ण[२३१]क्य:-शार्ङ्गरव शार्ङ्गरव ।

(प्रविश्य ।)

 शिष्यः-उपाध्याय ,आज्ञा[२३२]पय ।

 चाणक्य:-उच्यतामस्म[२३३]द्वचनात्कालपाशिको दण्डपाशिकश्च । यथा[२३४] वृषलः समाज्ञापयति य एष क्षपणको जीवसिद्धिर्नाम राक्षसप्रयु[२३५]क्तो विषकन्यया पर्वतकं घातितवान्स एनमेव दोषं प्रख्याप्य सनिकारं नगरान्नियता[२३६]मिति ।

 शिष्यः-तथे[२३७]ति । ( परिक्रामति ।)

 चाणक्यः- वत्स[२३८], तिष्ठ तिष्ठ । योऽयमपरः कायस्थः शकट दासो नाम राक्षसप्रयुक्तो नित्यमसच्छरीरमभिद्रोग्धुमि[२३९]ह प्रयतते स चाप्येनं दोषं ग्र[२४०]ख्याप्य शूलमारोप्यताम् । गृहजनश्चास्य बन्धनागारं प्रवेश्य[२४१]मिति ।

 शिष्यः-—त[२४२]थेति ।( निष्त्रान्त:।)


( क ) यदार्य आज्ञापयति ।


 गृहजनस्य बन्धनागारप्रवेशनफलमुत्तरत्र चतुर्थेऽङ्के तव च पुत्रदारेै:न सह समागम इति वक्ष्यमाणेन राक्षवचनेन मलयकेतुमनसि स्मृतं स्यात्पुत्रदारस्येति राक्षसस्य च मनसि विकल्पापादनमिति सूक्ष्मग्भिरवधेयम् ।


 चाणक्यः-( चिन्तां नाट[२४३]यति । आत्मगतम्।) अपि नाम दुरात्मा राक्षसो गृह्ये[२४४]त ।

 सिद्धार्थक:-अज्ज, गहीदो[२४५]। (क)

 चाणक्यः-(सहर्षमात्मगतम् ) हन्त, गृ[२४६]हीतो राक्षसः। (प्रकाशम् ।) भ[२४७]द्र कोऽयं गृहीतः।

 सिद्धार्थक:-गि[२४८]हिदो अज्जसंदेसो । ता गमिस्सं कज्जसिद्धीए। (ख)

 चाणक्यः—( साङ्गुलि[२४९]मुद्र्ं लेखमर्पयित्वा ।) गम्यताम् । अस्तु ते कार्यसिद्धिः।

 सिद्धार्थक -तथेति[२५०] । ( निष्क्रान्तः । )


 (क ) आर्य, गृहीतः ।

 (ख) गृहीत आर्यसंदेशः । तस्माद्र्रमिष्यामि कार्यसिध्घै ।


 शत्रुपक्षमाश्रित इति रोषावेशेन दुरात्मेति गालनम्

 हन्तेति । अयमरत्युपशमनं शमः पञ्चममङ्गम् । अरतेश्चिन्ताया उपशमनात्।

 साङ्गुलीति । उत्तरोत्तरवाक्यैः कार्यसिद्धिबीजप्रकाशनदिदं प्रशमनम् । मलयकेतुराक्षसयोर्विरोधापादनार्थं लेखरूप उपायः कृतः । अतः परं राक्षसस्य मौर्यसाचिव्यप्रवणाकरणाय सप्तमेऽक्के करिष्यमाणोपायबीजमुपक्षेप्तव्यमित्याह । चन्दनदासमिदानीं द्रष्टुमिच्छामीति ।


(प्रवि[२५१]श्य।)

 शिष्यः—उपाध्याय, कालपाशिको दण्डपाशिकश्च​ उपाध्यायं विज्ञापयतः । इदमनुष्ठीयते देवस्य[२५२] चन्द्रगुप्तस्य शासनमिति ।

 चाणक्यः--शोभनम् । वत्स[२५३], मणिकारश्रेष्ठिनं चन्दनदासमिदा[२५४]नीं द्रष्टुमिच्छामि ।

 शिष्यः त[२५५] थेति। ( निष्क्रम्य चन्दनदासेन सह प्रविश्य ) इत इतः श्रेष्ठिन् ।

 चन्दनदासः-( स्वगत[२५६]म् )

चाणक्कम्मि अकरुणे सहसा सहवि[२५७]दस्स वि जण[२५८]स्स ।
णिदोसस्स वि सझा किं उण म[२५९]ह जाददोसस्स ॥२१॥

 ता भणि[२६०]दा मए धणसेणप्पमुहा णिअणिवेससंठिआ कदावि


(क) चाणक्ये अकरुणे सहसा शब्दायितस्यापि जनस्य ।
निर्देषस्यापि शङ्का किं पुनर्मम जातदोषस्य ॥


चाणक्येऽकरुणत्वेन प्रसिद्धे तेन सहसाकस्माच्छब्दितस्याहूतस्येत्यर्थः ।


चाण[२६१]क्कहदओ गेहं विचिण्णावेदि । ता अवहिदा णिव्वहेह भट्टिणो अमच्चरक्खसस्स घर[२६२]अणम् । मह दाव जं होदि तं होदु त्ति । (क)

{{gap}शिष्यः-[२६३]भोः श्रेष्ठिन्, इत इतः।

{{gap}चन्दनदासः-अअं आ[२६४]अच्छामि । (क)

( उभौ परिक्रामतः )

{{gap}शिष्यः (उप[२६५]सृत्य ।) उपाध्याय,अयं श्रेष्ठी चन्दनदासः ।

{{gap}चन्दनदासः जे[२६६]दु अज्जो। (ख)

{{gap}चाणक्यः—( नाट्येनावलोक्य ) श्रेष्ठि[२६७]न्, स्वागतमिदमासनमास्यताम् ।


 तस्माद्भणिता मया धनसेनप्रमुखा निजनिवेशसंस्थिता कदापि चाणक्यहतको गेहं विचिनोति । तस्मादवहिता निर्वहत भर्तुरमात्यराक्षसस्य गृहजनम् । मम तावद्यद्भवति तद्भवत्विति ।

( क ) अयमागच्छामि ।

(ख) जयत्वार्यः।


 चन्द[२६८]नदासः- ( प्रणम्य ) किं ण जाणादि अज्जो जह अणुचिदो उवआरो हिअअस्स परिह[२६९]वादोवि दुःखमुपादेदि । ता इह ज्जेव उचि[२७०]दाए भूमीए उवविसामि । (क)

 चाणक्यः- भोः[२७१] श्रेष्ठिन्,.मा मैवम् । संभावितमेवेदमस्मद्विडधैः भवतः । तदुपविश्यतामासन ए[२७२]व ।

 चन्दनदासः-( स्वगतम् । )उवक्खित्तम[२७३]णेण दुदृेन किंवि । ( प्रकाशम् ।) जं अज्जो आणवेदि त्ति । (उपवि[२७४]ष्ट: ) (ख)


 (क) किं न जानात्यार्यः यथानुचित उपचारो हृदयस्य परिभवादपि दुःखमुत्यादयति। तस्मादिहैवोचितायां भूमावुपविशामि ।

 ( ख ) उपक्षिप्तमनेन दुष्टेन किमपि । यदार्य आज्ञापयतीति ।


 भोः श्रेष्ठन्निति । एतदादि चन्दनदासातिसंधानार्थं परिहासवचनं नर्म।

 संभावितमिति । एतदुपचारकरणं संभावितमेवेति बहिरुपचारः । परिभवकरणमिति तु निगूढ आशयः ।


चाणक्यः–[२७५]भोः श्रेष्ठिन् चन्दनदास, अपि प्रचीयन्ते संव्यवहाराणां वृद्धिला[२७६]भाः|

 चन्दनदासः–(स्वगतम् ।) अच्चादरो संकणीओ। (प्रकाश[२७७]म्।) अह इं । अजस्स प्पसा[२७८]एण अखण्डिदा मे वणिजा । (क)

 चाणक्यः--न खलु[२७९] चन्द्रगुप्तदोषा अतिक्रान्तपार्थिवगुणानधुना स्सारयन्ति प्रकृतीः।

 चन्दनदासः(कणौ पिधाय ।) सन्तं पाव[२८०]म् । सारअणिसासमुग्गएण विअ पुण्णिमा[२८१]चन्देण चन्दसिरिणा अहिअं णन्दन्ति पकिदिओ। (ख)


 (क) अत्याद्ररः शन्कनीयः । अथ किम्। आर्यस्य प्रसादेन अखण्डिता मे वाणिज्या

 (ख ) शान्तं पापम् । शारदनिशासमुद्रतेनेव पूर्णिमाचन्द्रेण चन्द्रश्रियाधिकं नन्दन्ति प्रकृतयः ।


प्रथमोऽङ्कः ।

९५ चाणक्यः—भोः श्रेष्ठिन् , यद्येवं प्रीताभ्यः प्रकृतिभ्यः प्रति प्रियमिच्छन्ति राजानः । चन्दनदासः-आणवेदु अज्ञो किं कित्तिअं इमादो जणादो इच्छीअदितिं । (क) चाणक्यः- भोः श्रेष्ठिन् चन्द्रगुप्तराज्यमिदं न नन्दराज्यम् । यतो नन्दस्यैवार्थरुचेरर्थसंबन्धः प्रीतिमुत्पादयति । चन्द्रगुप्तस्य तु भवतामपरिक्लेश एवं । चन्दनदासः--( सहर्षम्।) अज, अणुणेंहीदोहि । (ख) चाणक्यः-—भोः श्रेष्ठिन्, स चापरिक्लेशः कथमाविर्भवतीति ननु भवता प्रष्टव्याः स्मः। ( क ) आज्ञापयतु आर्यः किं कियद्याज्जनादिष्यत इति । ( ख ) आये, अनुगृहीतोऽसि । ‘प्रकृतिभिः’ इति पाठः साधुः । यद्वा स्मरतिज्ञनसामान्यवचनोऽतो `गतिबुद्धि-' इत्यादिना कर्मत्वम् । चन्द्रश्रिया चन्द्रगुप्तेनेत्यर्थः । इयमनुगुणोद्धाटनाथा प्रीतिर्नमर्स्तुति- रष्टममङ्गम् । इयं रोजानुरागहेतुर्वाक्यरचनोपन्यासः । १ Om. in G; यद्येवं Om.in M. R; प्रति om.in B. २ केत्तिअं R; कित्तिअं E; किन्तियं G; B. adds after it वा अत्थजादं,G. अर्थ and B. वा; for the ‘दो at the end of the next two words G. reads°जो For ची° in word after that K, has°च्छि°and for the अ following E and P have य. ३ om. in G; E. has ति ४Om. in G.This and the following speech are omitted in E; °प्तस्य K; M. om इदम् conning after this. ५ G. inserts अयमूafter एव here.६ P. adds च after this. ७ Om. in M. R; गिही°A. N; °गिही p गही M; दि (गि?) हि K; G. has दं for दो following.८ न पुनः for न...ता B; °gघ्योस्मि for°प्तव्यः स्मः G. E; N. and G. have तत्रभवता and E. भवता after' स्मः instead of भवता before प्रष्टव्याः.

 चन्दनदासः—आणवेदु अज्जो । (क)

 चाणक्यः--संक्षेप[२८२]तो राजनि अविरुद्धाभिर्वृत्तिभिर्वर्तितव्यम्।

 चन्दनदासः--अज्ज, [२८३]को उण अधण्णो रण्णा विरुद्धोति अज्जेण अवगच्छीअदि । (ख)

 चाणक्यः-भवानेव[२८४] तावत्प्रथमम् ।

 चन्दनदासः- (कर्णौ पिधाय ) सन्तं पावं सन्तं पाव[२८५]म् । कीदिसो तिणाणं अग्गिणा सह विरोहो । (ग)

 चाणक्यः-—अयमीदृशो विरोधः । यस्त्वमद्या[२८६]पि राजापथ्यकारिणोऽमात्य[२८७]राक्षसस्य गृहजनं स्वगृहमभिनीय रक्षसि ।


 (क) आज्ञापयतु आर्यः ।

 (ख) आर्य, कः पुनरधन्यो राज्ञा विरुद्ध इति आर्येणावगम्यते ।

 (ग) शान्तं पापं शान्तं पापम् । कीदृशस्तृणानामग्निना सह विरोधः ।


 भवितव्यमिति । युष्माभिरिति शेषः ।

 भवानेवेति । इदं प्रतिमुखनिष्टुरवचनं वज्रम् ।

 यस्त्वमद्यपीति । पुरा पुरादपक्रमणसमये रक्षणं भवतु नाम अद्यापि मलयकेतुमाश्रित्य राजापथ्यकरणसमये तत्कलत्ररक्षणमनुचितमिति भावः।



 चन्दनसः-अ[२८८]ज्ज| अलीअं एदं केणावि अणभिण्णे[२८९]ण अज्जस्स णि[२९०]वेदिदम्।(क)

 चाणक्यः—भो श्रेष्ठि[२९१]न्, अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामनिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति[२९२] । ततस्तत्प्रच्छादनं दोषमुत्पादयति।

 चन्दनदासः-[२९३] एवं णेदम्। तस्सिं समए आसि अह्मघरे अमच्चरक्खसस्स घर[२९४]अणो त्ति । (ख)

 चाणक्यः-पू[२९५]र्वमनृतमिदानीमासीदिति परस्परविरोधिनी वच[२९६]ने।

 चन्दनदासः—ए[२९७]त्तिअं जेव्व अत्थि मे वाआच्छलम् । (ग)

 चाणक्यः-भो श्रेष्ठिन, चन्द्रगुप्ते रा[२९८]जन्यपरिग्रहः छलानाम् । तत्सम[२९९]र्पय राक्षसस्य गृहजनम्। अच्छलं भवतु भवतः।


 ( क ) आर्य, अलीकमेतत्केनाप्यनभिज्ञेन आर्यस्य निवेदितम् ।

 ( ख ) एवं नु इदम् । तस्मिन् समये आसीदस्मद्ग्र्हे अमात्यराक्षसस्य गृहजन इति ।

 (ग ) एतावदेवास्ति मे वाक्छलम् ।


 चन्दनदासः‌-- अज्ज, [३००]णं विण्णवेमि तस्सिं समए आसि अह्मघरे अमच्चरक्खसस्स घर[३०१]अणो त्ति । (क)

 चाणक्यः--अथेदानीं क्व गतः।

 चन्दनदासः-‌-ण जा[३०२]णामि । (ख)

 चाणक्यः-- (स्मितं कृत्वा। ) कथं न ज्ञायते नाम । भो[३०३] श्रेष्ठिन्, शिरसि भय[३०४]मतिदूरे तत्प्रतीकारः।

 चन्दनसः-- (स्वगतम्।)

उवरि घणं घणरडिअं दूरे दइदा किमेददावडिअम्।
हिम[३०५]वदि दिव्वोसहिओ सीसे सप्यो समाविहो ॥ २२॥  (ग)


 (क) आर्य, ननु विज्ञापयामि तस्मिन् समये आसीदस्मद्गृहे अमात्यराक्षसस्य गृहजन इति ।

( ख ) न जानामि ।

(ग ) उ[३०६]परि घनं घनरटितं दूरे दयिता किमेतदापतितम् । हिमवति दिव्यौषधयः शीर्षे सर्पः समाविष्टः॥


 चणक्यः —अन्य[३०७]च्च नन्दमिव विष्णुगुप्त-(इत्यर्धोक्ते लज्जां नाटयित्वा[३०८]।) चन्द्रगुप्तममात्यराक्षसः समुच्छेत्स्यतीति मामैवं मंस्थाः। पश्य ।

 विक्रान्तैर्नयशालिभिः सुसचिवैः श्रीर्व[३०९]क्रनासादिभि -
  र्नन्दे जीवति या तदा[३१०] न गमिता स्थैर्यं चलन्ती मुहुः।
 तामेकत्वमुपागतां द्युतिमिव प्रह्लादयन्तीं जगत्
  कश्चन्द्रादिव चन्द्रगुप्तनृपतेः कर्तुं व्यवस्येत्पृथक् ॥ २३ ॥

 अपि च । (‘आ[३११]स्वादितद्विरदशोणितशोणशोभाम्-' इति पूर्वोंक्तं पठति ।)

चन्दनदासः–(स्वगत[३१२] ।)फलेण संवादिदं से विकत्थिदम्।(क)

(नेप[३१३]थ्ये कलकलः ।)


 ( क ) फलेन संवादितमस्य विकस्थितम् ।


 नन्द इति जातावेकवचनम् । नवसु नन्देषु जीवत्सु व्यासज्यस्थितापि या मया चलिता सती स्थैर्यं न गमिता तां चन्द्रगुप्ते एकत्वमुपागत्य दृढ- तया स्थितामविद्यमानेषु नन्देषु कश्चालयेदिति भावः ॥ २३ ॥

 आस्वादितेति । एतत्स्वाम्यनुरागप्रकाशविशिष्टवचनं पुष्पम् ।



 चाणक्यः शार्ङ्गरव[३१४] , ज्ञायतां किमेतत् ।

 शिष्यः त[३१५]था । (इति निष्क्रम्य पुनः प्रविश्य) उपाध्याय, एष राज्ञश्चन्द्रगुप्तस्याज्ञया राजापथ्य[३१६]कारी क्षपणको जीवसिद्धिः सनिकारं नगरान्निर्वास्यते।

 चाणक्यः —क्षपणक[३१७], अहह । अथ वा अनुभव राजापथ्यकारित्वस्य फलम् । भोः श्रेष्ठिन् चन्दन[३१८]दास, एवमयमपथ्यकारिषु तीक्ष्णदण्डो राजा । तत्क्रियतां पथ्यं सुहृद्व[३१९]च:। समर्प्यतां राक्षसगृहजनः । अनुभूयतां चि[३२०]रं विचित्रो राजप्रसादः।

 चन्दनदासः- णत्थि मे गेहे अमच्चघर[३२१]अणो । (क)


 (क) नास्ति मे गेहे अमात्यगृहजनः।


 मुण्डी निष्परिग्रहस्तपस्वी निकारानर्ह इति कारुण्याविष्करणार्थोऽहहशब्दः । अथवेति राजापथ्यकारी यः कश्चिदपि निग्राह्य एवेति समाधानम् ।


(ने[३२२]पथ्ये पुनः कलकलः ।)

 चाणक्यः -शार्ङ्ग[३२३]रव, ज्ञायतां किमेतत्

 शिष्य:-[३२४]तथा। (इति निष्क्रम्य पुनः प्रविश्य ।) उपाध्याय, अयमपि राजापथ्यकार्ये[३२५]व कायस्थः शकटदासः शूलमारोपयितुं नीयते।

 चाणक्यः -स्वकर्मफलम[३२६]नुभवतु । भोः श्रेष्ठिन्, एवमयं राजापथ्य[३२७]कारिषु तीक्ष्णदण्डो न मर्षयिष्यति राक्षसकलत्रग्रच्छादनं भ[३२८]वतः। तद्रक्ष परकलत्रेणात्मनः कलत्रं जीवितं च ।

 चन्दनदासः-अज्ज्, किं मे भ[३२९]अं दावेसि । सन्तं वि गेहे अमच्चरक्खसस्स घर[३३०]अणं ण समप्पेमि किं उण असन्तम् । (क)

 चाणक्यः-चन्दनदास, एष ते निश्चयः।

 चन्दनदासः-बाढं ए[३३१]सो धीरो मे णिच्चओ । (ख)


 (क ) आर्य, किं मे भयं दर्शयसि । सन्तमपि गेहे अमात्यराक्षसस्य गृहजनं न समर्पयामि किं पुनरसन्तम् ।

 (ख) बाढमेष धीरो मे निश्चयः।


 चाणक्य:--(स्वगतम्[३३२]।) साधु चन्दनदास, साधु ।

सुलभेष्वर्थलाभेषु[३३३] परसंवेद[३३४]ने जने ।
क इदं दुष्करं कुर्यादिदानीं शिबिना विना ॥ २४ ॥

(प्रकाशम्।) चन्दन[३३५]दास, एष ते निश्चयः।

 चन्दनदासः—बाढम्[३३६]। (क)

 चाणक्यः--(सक्रोध[३३७]म्) दुरात्मन्, तिष्ठ दुष्टवणिक्। अनुभूयतां तर्हि नरपतिक्रोधः [३३८]

 चन्दनदासः--स[३३९]ज्जोझि । अनुचिहदु अज्जो अत्तणो अहिआरसरिसम् । (ख)

 चाण[३४०]क्य--शार्ङ्गरव, उच्यतामसद्वचनात्कालपाशिको दण्डपाशिकश्च। शीघ्रमयं दुष्टवणिक् निगृह्मताम्[३४१]। अथवा तिष्ठतु ।


 (क) बाढम् ।

 (ख) सज्जोऽसि । अनुतिष्ठतु आर्यः आरमनोऽधिकारसदृशम् ।


 सुलभेष्विति । परस्य परकीयार्थस्य संवेदने ससर्पणे कृते सति स्वस्यार्थलाभेषु सुठभेषु सत्सु स्वार्थे तृणीकृत्य परसंरक्षणरूपमेवं दुष्करं कर्म जने लोके एकेन शिबिना विना त्वदन्यः कःकुर्यात् । शिबिरपि कृते पुरा कृतयुगे कृतवान् । त्वं तु इदानीं पापिनि कम करोषीति ततोऽप्यतिशयितसुचरितस्त्वमिति भावः । इदमपि पुष्पम् ॥ २४ ॥


उच्य[३४२]तां दुर्गपालको विजयपालकः गृहीतगूहसारमेनं सपुत्रकलत्रं संयम्यं[३४३] तावद्रश्न यावन्मया वृषलय कथ्यते । वृषल एत्रस्य प्राणह[३४४] रं दण्डमाज्ञापयिष्यति ।

 शिष्यः--यदाज्ञापयत्युपाध्यायः श्रेष्ठिन[३४५], इत इतः।

 चन्दनसः--अज्ज[३४६] अअमाअच्छामि । (स्वगतम्) दिहिआ मित्तकजण मे[३४७] विणासो ण पुरिसदोसेण। (क) (परितस्य शिष्येण सह[३४८] निष्क्रान्तः ।)

 चाणक्यः--(सहर्षम्।) हं[३४९]त, लब्ध इदानीं राक्षसः। कुतः।

त्यजत्यनेयवत्प्राणान्यथ तस्याथमापदि ।
तथैवा[३५०]स्यापदि प्राणा नूनं तस्यापि न प्रियाः ॥ २५ ॥


 (क) आर्य अयमागच्छामि । दिष्ट्या मित्रकार्येण मे विनाशो न पुरुषदोषेण ।


 वृषल एवेति । इदं छझना ' हितागमननिरोधनं निरोधः । छद्मना । कपटेन हितागमनाय स्वेष्टसिद्धये चन्दनासनिरोधात् । यद्वा हितं राक्षसमागमयतीति हिंतागसः हितागमनस्य हितराक्षसागमनहेतुभूतस्य चन्दनदासस्य निरोधनात् ।


( नेपथ्ये कलकलः।)

 चाणक्यः--शा[३५१]र्ङ्गरव शार्ङ्गरव १।

( प्रविश्य )

 शिष्यः-उपाध्याय, आज्ञापय[३५२]

 चाणक्यः-किमेष कलकलः[३५३]

 शिष्यः-( विभाव्य[३५४] ।) उपाध्याय, एष खलु शकटदासं वध्यमानं वध्यभूमेरादा[३५५]य समपक्रान्तः सिद्धार्थकः।

 चाणक्यः(स्वगतम् ।) साधु सिद्धार्थ[३५६]क, कृतः कार्यारम्भः । ( प्रकाशम् ) प्रसह्य किमपत्र्का[३५७]न्तः। (सकोधम् ।) वत्स उच्यतां भागुरायणो यथा त्व[३५८]रितं संभावयेति ।

(निष्कस्य प्रविश्य च ।)

 शिष्य[३५९]:-( सविषादम् ।) उपाध्याय, हा[३६०] धिक् कष्टम् अपकान्तो भागुरायणोऽपि ।


 कृतः कार्यारम्भ इति। अयमपि बिन्दुः । त्वरितं संभावयेति निगृह्य समाधाय वा सिद्धार्थकमानयेति बाह्योऽर्थः । त्वमपि तेन सह गत्वा कार्यं साधयेति आन्तरो गूढार्थः।


 चाणक्यः-( स्व[३६१]गतम् । ) व्रजतु कार्यसिद्धये । ( प्रकाशम् ।

सकोधमिव ।) वत्स[३६२] उच्यन्तामस्मद्वचनाद्भद्रभटपुरुषदत्तडिङ्गरातबलगुप्तराजसेनरोहिताक्षविजयवर्माणः शीघ्रमनु[३६३]सृत्य गृह्यतां दुरात्मा भागुरायणः[३६४]

 शिष्यः--[३६५]तथा । (इति निष्कम्य पुनः प्रविश्य सविषादम् ।) हा[३६६] धिक् कष्टम् । सर्वमेव तन्त्र​माकुलीभूतम् । तेऽपि खलु भद्रभटप्रभृतयः प्रथमतरमुषस्येवापत्र्का[३६७]न्ताः ।

 चाणक्यः-( स्वगतम् ।) सर्वथा[३६८] शिवाः पन्थानः सन्तु । ( प्रकाशम् ।) वत्स[३६९], अलं विषादेन । पश्य ।

ये याताः किमपि प्रधार्य हृदये पूंर्व गता एव ते
 ये तिष्ठन्ति[३७०] भवन्तु तेऽपि गमने कामं प्रकामोद्यमाः।


 अपक्रान्ता इति । अस्मदिष्टसिद्धय एव गता इत्यर्थः ।

 ये इति । किमपि प्रधार्य हृदये अस्मद्विरोधं मनसि कृत्वेति बहिः । अस्मत्कार्यमेव साधयितुमिति गूढम् । सर्वा अपि प्रकृतयः सुखेन यान्तु न हि तदवलम्बेनाहं कार्यं साधये बुद्धिबलेनैव संर्व साधयामीत्यर्थः । अयं चतुर्वर्णनिर्वर्णनं वर्णसंहारः । ब्राह्मणादिचतुर्वर्णान्तःपातिनीनां प्रकृतीनां ‘ये याता:' इत्यादिना निर्वर्णनान्निर्देशान्नयोदशमङ्गम् । तृतीयाङ्के वक्ष्यमाणं तेषामुदन्तमानेष्यामीति गूढ़ाशयः ॥ २६ ॥


 एका केवलमेव[३७१] साधनविधौ सेनशतेभ्योऽधिका
  नन्दोन्मू[३७२]लनदृष्टवीर्यमहिमा बुद्धिस्तु मा गान्मम ॥ २६ ॥

( उत्थाय आ[३७३]काशे लक्ष्यं बद्वा।) एष दुरात्मनो भद्रभटप्रभृतीनाह[३७४]रामि । ( आत्मगतम् ।) दुरात्मन् राक्षस केदानीं गमिष्यसि ।

एषोऽहमचिराद्भवन्तम्

 स्वच्छन्दमेकचरमुज्ज्वलदानशक्ति
  मुत्सेकिना मदबलेन[३७५] विगाहमानम् ।
 बुद्धया निगृह्य वृषलस्य कृते त्रियाया
  मारण्यकं गजमिव प्रगु[३७६]णीकरोमि ॥ २७ ॥

( इति निष्क्रान्ताः सर्वे ।)

प्र​[३७७]थमोऽङ्कः।


 स्वच्छन्दमिति । स्वच्छन्दं निरङ्कशं स्वपक्षमनाश्रित्य विजातीयं परपक्षं कथमाश्रितोऽसीति तव कोऽपि नियन्ता नास्तीत्यर्थः । एकचरमिति । वयसन्न नन्दवंशसंबन्धिनः सर्वे स्वजना वर्तामहे तान्विहाय तत्रैकश्चरसीति भावः। उज्वलदानशक्तिं परकृत्योपजापाथै महता कोशसंचयेन स्थापित: शकटदास इति वक्ष्यमाणबहुव्ययकारिणम् । उत्सेको दुरभिमानो अरातिहस्तगतो विनयेन्न तु चन्द्रगुप्तेन संदधीतेति षष्ठाङ्के वक्ष्यमाणदुरभिमानवता मदबलेन विगाहमानमस्मदपकाराय चेष्टमानं त्वामारण्यकं गजमिव प्रगुणीकरोमि । यथा आरण्यको दुष्टगजः शनैर्गर्तपाद्दृढरज्जुबन्धनादिनोपायेन संवाहनादित्रियायां प्रगुणीक्रियते वशीक्रियते । एवं त्वामतिसंकटे पातयि-


त्वागतिकतया यथा स्वयमेव प्रवणो भवसि तथा क्रियायां वृषलसाचिव्यत्रियायां वशीकरोमीत्यर्थः । एष यत्नः । 'प्रयत्नस्तु तदप्राप्तौ व्यापारोऽतित्वरान्वितः' इति लक्षणात् । इत्थं यत्नबिन्दुसंबन्धरूपप्रतिमुखसंधिः । बिन्दुप्रयत्नानुगुण्येनास्य संधेः त्रयोदशान्यप्यङ्गानि च यथामति योजितानीति सूक्ष्मदृष्टिभिरवधार्य​ संतोष्टव्यम् ॥ २७ ॥

 प्रथमोऽङ्क इति । अङ्कलक्षणं निरूपितं दशरूपके-

  प्रत्यक्षनेतृचरितो बीजव्य​क्तिपुरस्कृतः ।
   अङ्को नानाप्रकारार्थः संविधानरसाश्रयः ॥' इति ॥
  कर्तेर्दं नाटकस्याद्भूतरसविलसत्संविधानप्रवीणः
   क्लेशश्चाणक्यनीतौ बहुविधमतनोल्लक्षणाद्यैर्वचोभिः ।
  तत्तल्ल​क्ष्ये तदङ्गानुसरणविषयक्लेशमस्मद्विधानां
   राजश्रीत्र​यम्बकार्यानुमतिसुविहितं वीक्ष्य तुष्यन्तु सन्तः ॥

इति श्रीदुण्ढिराजव्यासविरचितायां मुद्राराक्षसव्याख्यायां

प्रथमोऽङ्कः समाप्तः ।


मुद्राराक्षसम्।


द्वितीयोङ्कः।


( ततः प्रविशत्याहितुण्डिकः ।)

आहितुण्डिकः

[३७८]जाणन्ति तन्तजुत्तिं जहट्ठिअं मण्डलं अहिलिहन्ति ।
जे मन्तरक्खणपरा ते सप्पणराहिवे उवअरन्ति[३७९] ॥ १ ॥ (क)


(क) जानन्ति तन्त्रयुक्तिं यथास्थितं मण्डलमभिलिखन्ति ।
ये मन्त्ररक्षणपरास्ते सर्पनराधिपावुपचरन्ति ॥


 अथ राक्षसकृतोपायवृत्तान्तकथनाय प्राप्त्यााशापताकासंबन्धरूपो गर्भसंधिर्द्वितीयेनाङ्केनारभ्यते —-‘गर्भस्तु दृष्टद्रव्यस्य बीजस्यान्वेषणं मुहुः' इति लक्षणात् । पूर्वाङ्के दृष्टस्यात्र राक्षसाहितुण्डिकसंवादरूपया व्यापिन्या कथया पताकाख्यया नष्टस्यादृष्टस्य चाणक्यनीतिरूपस्य बीजस्याग्रे मुहुरन्वेषणात् । पताकाप्राप्त्याशानुगुण्येन गर्भसंधेरङ्गानि--

'अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।
संग्रहश्चानुमानं च तोटकाधिबले तथा ।
उद्वेगसंभ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात् ॥'

तत्राहितुण्डिकच्छद्मधारिणो विराधगुप्तस्य सर्वं प्राकृतं वचनं प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् । प्रस्तुतस्य राक्षसं प्रति कुसुमपुरवृत्तान्तकथनस्योपयोगे छद्माचरणात् ।

 जानन्तीति । ‘तन्त्रं स्वराष्ट्रचिन्तायां शास्त्रौषधमखेषु’ इति वैजयन्ती । तन्त्रे स्वराष्ट्रचिन्तायां विषौषधविशेषे च युक्तिं यथावज्जानन्ति । म (आकाशे|)अज्ज, किं तुमं भणासि–‘को तुमं’ ति । अज्ज, अहं खु आहितुण्डिओ जिण्णविसो णाम । किं भणासि–‘अहं वि अहिणा खेलिदुं इंच्छामि' त्ति। अह कदरं उण अज्जो वित्तिं उपजीवदि । किं भणासि—राअउलसेवकोलि’ त्ति । णं खेलदि ऐव्व अजो अहिणा । कहं विअ । अमन्तोसहिर्सलो वालग्गाही मैत्तमतङ्गआरोहि लज़ाहिआरो जिद्कासी राअसेबओ ति एदे


आर्य, किं त्वं भणसि –‘कस्त्वम्’ इति । आर्य, अहं खलु आहितुण्डिको जीर्णविषो नाम । किं भणसि—‘अहमपि अहिना खेलितुमिच्छामि’


ण्डलं राष्ट्रं माहेन्द्रादिदेवतायन्त्रं चाभिलिखन्ति चिन्तयन्ति रेखाकारेण लिखन्ति च । तन्त्रमन्त्रादिषु अत्यन्तमवहितात्मना सर्पनराधिपोपचरणं कर्तव्यमिति गीत्यर्थः ॥ १ ॥  किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येक- स्तत्स्यादाकाशभाषणम् । अप्रविष्टैः सहालापो भवेदाकाशभाषणम् ।।'


१ E. adds लक्षं बङ्गा. B. G. E. om. तुमं . In next word K. has ण for णा

G. has अं for मं and E. ति for त्ति; A. om कोत्ति. २ क्खु B; B. also

has टु for तु in next word; नामा E; B. adds पुनराकाशे after this; पि for बि B. E. ३ इच्छम्मि for इच्छामि R; P. and G. om. त्ति after this; B. E. G. N. read ध for ह; G. and N. read next word as कअरां; E. कचरं ; E. also reads पुण्णो for उण and (with G.) has अज्जो after उवजीवदि; R. AP. have उ for वि in वित्तिं ; M. reads बुर्ति; N. has आजिआदि for उ-दि. G. has आज़िअदि; N. om.अज्जो . ४ B. has पुनराकाशे before this; P. G. N. have 'कुल for उल. E. reads रायकुल हिन्ति G. B. have simply ति; P. has °ह्वति; N. om, ति. and B. has ओ for को and R. यो; खेलिदु G खेलदु E. B. has ५ जेव; E B. जेव, G. जेव्वः For कहं° B. has किं भणासि अयंति; N. has कथं for कहं; A. P. काहं; E. has simply कथं; G. has कथंति; A. P. M. N. om. अ in अमन्त°. P. reads मन्तौ for मन्तो; G. कुशलो for कुसलो. E, has अनोसहि° ६ B and कुशलो. . has before this अग्गहदङ्कसो; G. reads पमत्तमतंगजसंरोहण; E. पियमंतोसलचररोहणे यो लद्ध R. मदगआरोही; A. पमत्तमत्तंगआरोही; M. सत्तगआरोही; N. मतगअवरोहणे ; B. मतगअवरारोही. A.have हि E. has च. P.have ध for; forआरो; B. . N. have अ for द; E. त. In the next word B. R. have राय°; B, adding कुल after this; G. and E. also have को for ओ. ७ A. P. read एते; G. has before it तदो बेच्च; E. ततोप्येव. 10 तिण्णि वि अवस्सं वि[३८०]णासमणुहोन्ति[३८१] । कहं दिटृमेत्तो अदिक्कन्तो एसो । (पुनराकाशे । अ[३८२]ज्ज, किं तुमं भणासि –—‘किं एदेसु पे[३८३]डालसमुग्गएसु, त्ति । अज्ज, जीविआए संपादआ सप्पा । किं[३८४] भणासि–‘पेक्खिमिच्छामि' त्ति । पसीददु अज्जो ।


इति । अथ कतरां पुनरार्यो वृत्तिमुपजीवति । किं भणसि----‘राजकुलसेवकोऽस्मि’ इति । ननु खेलति एव आर्योऽहिना । कथमिव । अमन्दौघधिकुशलो व्यालग्राही मत्तमतङ्गजारोही लब्घाघिकारो जितकाशी राजसेवक इत्येते त्रयो- ऽप्यवश्यं विनाशमनुभवन्ति । कथं दृष्टमात्रोऽतिक्रान्त एषः । आर्य किं त्वं भणसि--‘किमेतेषु पेटकसमुद्रकेषु’ इति । आर्य, जीविकायाः संपादकाः सर्पाः । किं भणसि—‘प्रेक्षितुमिच्छामि’ इति । प्रसीदत्वार्यः । अस्थानं खलु एतत् । तद्यदि कौतूहलं एहि एतस्मिन्नावासे दर्शयामि । किं भणसि—'इदं


तदाह-आकाशे इति ।


[३८५]अदृणं खु एदम् । ता जइ कोदूहलं एहि एदस्सिं आवासे दंसेमि । किं भणासि ‘ एदं खु भट्टिणो अमच्चरक्खसस्स गेहम् । णत्थि अह्मारि[३८६]साणं इह पवेसो' त्ति । तेण हि गच्छदु अज्जो । मम उण [३८७]जीविआए पसादेण अत्थि एत्थ पचेसो । कधं एसो वि अतिक्कन्तो। (क) (स्वगतम् । संस्कृतमाश्रित्य ।) अहो आक्ष्च[३८८]र्यम् । चाणक्यमतिपरिगृहीतं चन्द्रगुप्तमवलोक्य[३८९] विफलमिव राक्षसप्रयत्नमवगच्छामि । राक्षसम[३९०]तिपरिगृहीतं मलयकेतुमवलोक्य चलितघमिवाधिराज्यच्चन्द्रगुप्तमवगच्छामि कु[३९१] तः।


खलु भर्तुरमात्यराक्षसस्य गृहम् । नास्त्यस्मादृशानामिह प्रवेशः ’ इति । तेन हि गच्छत्वार्यः । मम पुनर्जीविकायाः प्रसादेन अस्तीह प्रवेशः । कथमेषोऽपि अतिक्रान्तः ।


संकृतमाश्रित्येति । वस्तुतः स्वस्योत्तमत्वात्स्वगतं संस्कृतवचनम् ।


कौटिल्यधीरज्जुनिशुद्धमूर्ति
 मन्ये स्थिरां मयेनृपस्य[३९२] लक्ष्मीम् ।
[३९३]उपायहस्तैरपि राक्षसेन
 निकृ[३९४]ष्यमाणामिव लक्ष्यामि ॥ २॥

तदेवमनयोः बुद्धेि[३९५]शालिनोः सुसचिवयोर्विरोधे संशयितेव नन्द[३९६]कुललक्ष्मीः ।

विरुद्धयोर्मुशमिह मत्रिमुख्ययो
 र्महावने वनगजयोरिवा[३९७]न्तरे ।
अनिश्चयाद्जवशयेष भीतया
 गतागतैर्ध्रुव[३९८] मिह खिद्यते श्रिया ॥ ३ ॥

तद्याव[३९९]दमात्यराक्षसं पश्यामि । (इति परिक्रम्य स्थितः[४००] ।)


 ‘कौटिल्यधीरज्जुनिबद्धमूर्तिम्’ इत्यत्र रूपकानुप्राणिता उत्प्रेक्षा ॥ २ ॥

 अनिश्चयादिति । अनिश्चयादन्यतरविजयानिर्धारणात् । अत्रोपमानुप्राणितोस्प्रेक्षा । इयं प्राप्याशा—‘उपायापायशङ्काभ्यां प्रत्याशा कार्यसंभवः' इति लक्षणात् । कौटिल्यधीरज्जुनिबद्धति उपायशङ्का राक्षसेन निकृप्यमाणा इति अपायशङ्का ताभ्यां कार्यस्य मौर्यीयैर्यस्य संभवः कादाचिकत्वेन संभावना । विराधराक्षसयोर्महती संवादकथा पताका–‘प्रतिपाद्य कथाङ्ग स्यात्पताका व्यापिनी कथा ' इति लक्षणात् । अनयोः संबन्धाद्यं गर्भसंधिः ॥ ३ ॥

 तद्यावदिति । इदमङ्कास्यम्—‘अङ्कान्तपात्रैरङ्कास्यंमुत्तराङ्गार्थसूचना इति लक्षणात् । पूर्वाङ्कान्ते चाणक्येन मद्बलेन विगाहमानमिति राक्षसकृ-


  1. धन्या केयं R. and M. read केयं कन्या.
  2. For ‘दस्या B. reads दस्याः.
  3. M reads र्नः for र्वः
  4. For नोग्र we have नोग्रां in B. and H.; and for बध्नतो P. R. and H.
    read बिभ्रतो. TheCalcutta edition with Dhundhiraja's commentary
    has बिभ्रता.
  5. For वो M. has नो; for नृत्यम् we have नृत्तम् in B. and N.
  6. °य for °ये. B.; B. E. om. the visarga. °ध° for °धि° M.
  7. स्थितिहेतो H.
  8. कार्यादार्ये for कार्याचार्ये B. E. N. P; उपैहि B. E. K. P. M.
  9. अज्जउत्त B. E. and.N.; ई for इ P. and N.; इअंह्मि H.; E. and H. read आणा°; K. has अणुग्गेह्णदु; P. अणुगेह्णादु; E. reads अज्जउत्त अणुगिह्णेदु; R. has अणुगंणादु अज्जो; B. अणुगेह्णदु अज्जो; M. अणुगेहादु अज्जो and N. अज्जो अणुगिह्णेदु. H. has अणुगेण्हदु.
  10. Om. R. and ME; कथयतु for कथय A. भवत्या Om. M
  11. For तत्रभवतां, भगवत B. E. M. R. N. and H. ब्राह्मणानाममन्त्रणेन M. R. after which B. adds एतत्, B. and E. year अथवा अभिमता भ° and B. adds another वा before भ९P. adds भवत्या after च in text
  12. सं omin B. E. M. R; For यत एष K. reads यत एवैष. . B. and BM. read यदेषः
  13. अजउत्त. E.उर्वणिमन्तिदा for आमन्तिदा P,
  14. A. M. K. begin this speech with आयें; and P. has अथ for कथयः E. omits कथयः
  15. A has उपरजतिः M. उपरज्जइ . P. and H. begin with this speech अज्ञ.
  16. B. M. R. om. आणै.
  17. एवं K; B, reads क्खु; K. has णअरणिवासिष्ठ R. reads आमन्तेदि.
  18. A and K. Read परिश्रमो.; M. and R. om. च...द्वै; प्रवर्ततां. A. K. P.
  19. भ..तो om. in P. and H.; तु om in B.: after तु M. K. R. E. add त्वं.; N. reads त्वं for तु.
  20. This is followed by the figure 2, in R.
  21. चन्द्रमसंपूर्ण°. All MSS. except E. and P
  22. इत्यधक्ते om. in all except
    B. and P.
  23. Omin R. M. and N.; After स्थिते P. has चन्द्रगुप्तमभिभवितुमि- स्कृति , B has चन्द्रमभिभवितुमिच्छति बलात् with which the Raje’s . (Nigpur) agrees
  24. रक्षत्वेनं K.
  25. Omin R., अजबुत्त अध B., अज्ज अध. N; उणो for उण 1; om. in R.; पुत्र On. in A. and N.णि for णी. M. R. B, B.हविअ for भविअ M.
  26. गहाभिधीआदो A.; do, with यो for ओ and गा for आ P. R; do, with ओगा for ओआ ]D. K. which however has g for ग; MLPeads गहहिभआदो अहिरक्षिपॅ; M. roads चन्दं केतुगyभिओगावे; H. reads गहोवराआद M, and IR, इच्छइ for इंउछदे.
  27. pia. in P., तत् for यत N.अपि om. in A. क्षितम् for ‘क्षित M. ID. यत: for भवनु 3. N.A. M. and K. add खन् after युक्तः
  28. लक्ष्ये for रूप्ये ]K.; }', and N. place पुनस्तदेव before कूर. To इत्यादि A. has इति; M. K. R. E, have सकेतुरिति; R. M. and K om. तदेव
  29. पुनर्नपश्ये P.E
  30. Om. in A. and M; B. and E. have कथय after it; 33. and ४ . and B, प्रहाभियोगतः after इच्छति.
  31. Om. R. M. For आये 3, and E, have आः; B, adds सुरूवयम after कैटिल्यः
  32. E. adds कोऽसौ कौटिल्यः
  33. has a-here instead of this
  34. For इत्यवैति. B. has इत्युपैति. After this P. adds again नटी भयं नाटयतिः
  35. E has befor this तन्न युक्तं कुपितस्य पुरतः स्थातुम्
  36. परिमृशन्सको धश्चा° A. K; °सकोप for सक्रोध M. R; N. and E. merely add सकोप. before चाणक्यः in text
  37. Om. M. and R; A. substitutes आ: for it. K. and P. add : before it. N. has it twice; B. adds बलात् after इच्छति; E. has for the whole speech simply आः कथयति
  38. B. and R. om. प्रश्य.
  39. This stanza om in E. and H. as also the following अपि च.
  40. Om.in P.बहल R. B. E. N. and H; लोल for नील B; नोल P
  41. After को R. and M add नाम
  42. किं च A. K. R. M. and Nagpur MSS.
  43. उलासयन् R.
  44. परिणाम B. K. R, and Nagpur MSS.
  45. Om in M. K. P. B. and Nagpur MSS.
  46. Om in P; After इयं K. P. and R, add सदा.
  47. K. has simply तस्यामु°.
  48. °र्याभियोग. M. R. K.; for एवास्मान् K.P.R. M. read एवमस्मान्;B. E. N. P. read °नाकुल °for° न्व्याकुल° For शिष्यजने further on M. R. have °जन.
  49. रेषामप R. °नन्दकुलराज्य° P. परिपणप्रो° P. E
  50. सह संधाय om in M. and R.
  51. म्लेच्छराजेन B; स्मेच्छबलेन M. R; R. and E. om. च before महता.
  52. °च्येत’ K.; न समर्थः किम्. all. MSS. except. A. M. and K. the Nagpur. MSS. and R; P. has किमसमर्थः B. has असमर्थः किम् K omits प्र. B. and E. add इति. B. E. Nagpur MSS. and H. add एतत् तः
  53. B.E. N. K. read °न्दूत्रिपुयुवः For दिशां P. reads दशा
  54. °पभिया धि° P.
  55. °ग्र्या° and P(?)
  56. पश्यन्तु B.E. N. R. मया नन्दं जनाः M.
  57. सिंहेनेव K.
  58. भरो for भारो B. M. R. and N.
  59. शल्या for रोगा
  60. बिसिनीव P.
  61. द्विषदि K. P. R. M.
  62. Om. R.; E. has before it इति.
  63. अतः before this B. E. P.IK. has नन्दवंशोद्यमं प्रति (om. शक्यः). R. M. add तु after प्रति B. and H. read निरुद्योगैरस्माभिरवस्थातुमयुक्तमित्यनयैव &se.P. and B. agree, but P. peads मयुक्तं for °सयुक्तं and अस्माभिः before अनयैव; EB. न before निरुद्योगैः and युज्यते for °अयुक्तं omitting एव ' after अनया
  64. ‘केतुमूरीकृत्य M. R.; केतुमुररीकृत्य P; विमलतरं M; प्रपड्बं E. P. N.; यत्त्नं A;p, has अस्मदुच्चेदाय after this.
  65. K . and P. om. one साधु before श्रोत्रिय; R. repeats साध्वमात्थ and omits oneसाधु before and one after श्रोत्रिय; N. adds मन्त्रि before श्रोत्रिय; B. omits all after राक्षस साधु to मन्त्रि; E. has मन्त्रि for साधु before श्रोत्रिय; and omits साधु before मन्ध्रिवृहस्पते.
  66. R. M. have यत्
  67. धुरां B. R. M. A.; कृतिनः for बहवः B. E. P.
  68. संग्रहणे P. and N.; प्रयत्न P. B.; °मस्य for मसौ. M.; अहणेसा° E
  69. सानुरागः R. N.; P. om. इति.
  70. अज्ञानेन P.;त्सानुरागेण for °द्भक्तियुक्तेन in all the Mss. except E.
  71. अवस्थीयते. M. R. K.
  72. तत्संग्रहणं प्रति P.;तत्व (sic) द्वहणे. Nagpur MSS; मिति for °मिव B. E. P. N.; तत्र P.
  73. विनाशेपि A. M. R.; कन्यकया E. and Nagpur MSS.
  74. कारी. R. M. B. and Nagpur MSS.; पर्वतेश्वर B. P.
  75. जगति om. in A.; जगतीं M.; R. and M. have °स्यानभिव्यक्तये; E. has अस्य चार्थस्यैवाभिव्यक्तये.
  76. R. has उत्ति. ; बुद्ध्या for प्रज्ञया B, निवारयितुम् B. E. H. and N.
  77. राक्षसस्य om. B. E. P. N; स्यापयश: for स्यायश: R. M.; प्रमार्ष्टुमिति E. and H.; प्रमार्ष्टुमलमिति. B.; B. and N. add अन्यच्च before प्रयु° for which N. E. read सुनियुक्ताश्च; B. नियुक्ताश्च. B. adds मया after प्रयु° and om. one पक्ष.
  78. B. and R. omit वेष, B. reading वेश after भाषा.
  79. अन्विष्यन्ते and गतयः at the end of the sentence B. E. H. and Nagpur MSS.; B. E. and M. read निवासिनाम्.
  80. निपुणतरं B.; मापाद्य for मुत्पाद्य P.; तत्तत्कृत्यतायामापा P.
  81. Dhruvaproposes कृतक.
  82. Om. in R.
  83. नियुक्तास्तत्रा° B.; निरूपितास्तत्र तत्रा° E. and Nagpur MSS.
  84. °ध्यायी. E; °न्नं विष्णुशर्मा B. H.
  85. औशनस्य...नीतौ B. and E.
  86. स च.B. E.; लिङ्गवेपधारी R.; B. om. वंश.
  87. सर्वामात्यै: A. P.; सच ( sic ) नन्दा° Nagpur MSS.
  88. राक्षसे R.; °सश्च E.; समुत्पन्नः R.; महदत्र प्रयो.° R.; भवति P.
  89. तदेवास्मत्तो E.; किंचिदपि R. M.; परिहीयते P.
  90. प्रकृतिरस्मास्वारो B. E. and the Nagpur MSS.; प्रकृतिष्वारो° M.
  91. P. om this;, °रपावृत्तं P.
  92. माहृत. K.
  93. नरेन्द्राश्च म्रुगेन्द्राश्च. H.
  94. B. has सह before यम.°
  95. यम° E.;जमस K.; चलणं A and Nagpur MSS.; चलने
    E.; करिह E.; B. has देवेहिं; M. देवदेहिं; R. देवहिं.
  96. एस्सो E; क्खु B. E.; For जीअं M.R. read जीविअं. For च...न्तम् B. थडफडन्तम्.; E. चघनफडत्तम्; N. धणफडन्तम्.; धडफडन्तम्. H.
  97. पुरु M. R.; °विसमाउ M. K.; °मायु R.; °मा अपि. E.माद्धं Nagpur MSS.; this is followed by वि in A. K. P.; होदि for होइं A. K. P.; भक्तिरहि° M. K. R. For °आदो, °यादो P.;आदेब K.; आओ Nagpur MSS.
  98. मारेदि P.;°सर्व E.; देण for तेण M.; जमेन E.; जीवामो M, R.; जीयामो E.
  99. ता. for जाव B; एअं Nagpur MSS. E; जमपडअं B; यमपडं A; तंस° K; दंसयन्तो R; दंसअन्दो E; गीदआणि Nagpur MSS; गीदनि E; om. B; गाएमि B. and N; गायामि A; °अम्भि M.
  100. E. K. om. इति.
  101. भद्रभद्र E
  102. अह्मो R; ब्र° P; ब्ब Nagpur MSS; °म्म° B. E; °णा B.E. N. K, कस्य P; एअं E.
  103. नामधेयस्य R. M; आचार्यचाण° M. K. H. and Nagpur MSS; आर्यस्य चा° P.
  104. See note 4. अत्तणो ज्जेव केरअस्य B; अत्तणोकेरकस्य E. R; अत्तजस्स A; अत्तणोकेरअस्स Nagpur MSS; एदं £or जेव्वमह B; जेव E; व्वमम A; जेव्वम्म P; जेव्य एदस्त्प N.
  105. For भदुणो R. has भाउणो; E. °भाउकस्स ; B. भादुअस्स. For होदिं E. reads भोदि; K. reads आत्तकेरखेऊव्वसमृद्धम्मभादुणो धरं होदि देहि से प्रवेसं; om. M. K. R; वेशं° P; याव N; उपज्जा° A. P; उवज्जा° E
  106. पटं K. E; B. H. and Nagpur MSS. om. this and following word; उव° B. R. E. and Nagpur MSS; उवदे° M
  107. धिकूमू ' B. K. E.
  108. त्तमः B. E.
  109. As before; न for ण A.; B. has क्खु after हि.
  110. B. and the Nagpur MSS. have पि for वि; दे for ते M.K.R. E; वज्जा A; °अज्जा° E, उझायो° P; °ना° for °णा' A; पि for वि as above; म्मारीआ B; °ह्यसरिसा A, °णन्ति R; °नन्दि A; °णन्ति B. and Nagpur MSS.
  111. B. E. A. add सक्रोधम् after this; M . has °च्छति भवान्:
  112. As before; A. om. it; जयि P; दे B; तुह M. R; तुअ° K; ‘वज्जा A E; ज्झायों R; B. E. omit ता. काणं for कस्स H.
  113. अनभि° B. and Nagpur MSS; भिपेहो R; °भिपेखिहो M; °भिमदो B.
  114. Om. in A.P; E.has गुरोः after this; ज्ञानेन E. omitting all that follows; ज्ञातेन वाज्ञा° R; the Nagpur MSS. add गुरोर्भविप्यति after वा; B. substitutes it for अज्ञातेन वा।
  115. B. and E. have हंहो बम्मणा before this; for तब B. and Nagpur MIS have तुअ; M. K. have तुह; E. omits it; °वज्जा° A; ज्जेव B. E; एव A; जेव्व K; जेव्व Nagpur MSS
  116. भोदि B. E; °दिति R; B. adds after this उजूअबूद्धिआ; तुअं K. E. ( वाव for दाव ); B, has इत्ति; जाणेसि...°लानां E; भिमदो° B. and Nagpur MSS; 'पेद्यो R.
  117. °णोह° B. R.; वि रुअदमे P; आदो for अहिंतो B; रूप आयितो R; रूवाहितो E; रूआदो आहिंतों M, वअइ B, वइ A. M; वदेइ E; °सव्वअइ K; दइव P; सीलं P
  118. लेवि. R; णंमिवि E, B. and P. om. बि; K. has ई in जाइं and विरुद्धइं; the Nagpur MSS. दाई only,
  119. °यमेब. R.
  120. om. in M. K. R; ‘द्धमेव स° B.
  121. As before एव्व्' R. M; जेव्व K. P; जेब Nagpur MSS; जइ after भवे H.
  122. M. R. om. this speech; A. om यदि.
  123. यदि A. E; जइ B. and Nagpur MSS; णन्तं B. and Nagpur MSS; णदुं M; सुणित्तारं E; जाणअन्तं K; णिअन्तं R; जाणित्तारं E; णदं M; णिदुं A. P; after this B. has अजणं; the Nagpur MSS. have जणं.
  124. B. and Nagpur MSS. add विलोक्य here; for विश्रब्धम् B. has सुखम्; E. भद्र; M. R. K. omit; P reads विश for प्रविश.
  125. B, Nagpur MSS. and R. read प्प; इति प्र० P; परित्रम्य प्र० Nagpur MSS; च om. B. P. E; जयदु E., twice in Nagpur MSS., जेढु twice in B.
  126. B. has कथं प्रभूतत्वात्कार्याणां कस्य परिज्ञाने नियुक्त्तो लिपुणक इति न ज्ञायते । आः ज्ञातम् ॥ अये कथमयं &c. all which including विलोक्यात्मगतम् occurs after उपविश in E. but having आं for आ:, अये तत्कथम् for अये कथमयं and after प्रकाशम, भद्र निपुणक स्वागतम्; R. has ज्ञान for ज्ञाने
  127. श्यताम् for श E. K. B. and Nagpur MSS.
  128. जहेवो M; जं देवो R. B. and Nagpur MSS. M. and R. add ति after आणवेदि; P. has दीति; शति for ष्टः B. and Nagpur MSS.
  129. B. has उपव
  130. E. and the Nagpur MSS. have अज्ज before this; B. E. and Nagpur MSS. have अध for अह; B. and Nagpur MSS. have क्खु; M. has दे; P. has तेत्सुते चि; A. and P. read रागका.
  131. °अत्ते° for °अन्ते° E; °ते B.; A, EB. and M. have गि for ग; K. basगीर The Nagpur MSShave हि for ही, and K. has त for द; णा for ना M; धे for हे B.Nagpur MSS. and E; अ £or ए. ; अं है; ये Nagpur MSS; E.and Nagpur om. देवे; B. has देए; K. and R. देवे; °उत्तं B. and Nagpur; दिङ ; R; पइ° Bपग° E
  132. 1E. and B. om दुः सन्दि A. Pः सन्ति B; "अन्धि R, K; अस्य E. before अस्थि; अन्ध for gथ R; अस्थ M; पुड° R, M. K; पड़ेखें B.
  133. M. R.‘प ’; ‘रुका M. K. R. Nagpun MSS. after which ’ A. P. B; देअस्स B; देव्च° R. M.; देवस्य A.
  134. न EB. I; °न्ति B. and A.
  135. B. adds आत्मगतम्; एवं after ननु E.
  136. E. adds before bhis प्रकाश: E. has ते for °न्ते
  137. अज़ Nagpur and E.before this; °धं for °है E. B; असुणिद B.H; असुणिअ E; अज्ञाणिअ A. P; °धेया B. °आ E; ध्येआ Nagpur MSS हेआ K; या° omR; अस्स for अजस्त्र A; दीअन्ति B; यन्दि P; अन्दि M. K. दयदि R.
  138. °तु A; °उ Nagpur MSS; पुडमो R; पुडमं M; पुढमं K; पडमं B; ताव E; धाच K; अजस्त्र om in B. K. R.; रिवु M. K; °वक्खे K. B. M.
  139. व for प K.M क्खवण° B. Nagpur MSS. B.and H. omits जी ...
  140. स्मद्वन्धुप° E.;H. adds ( प्रकाशम्) किंनामधेयो हि सः”.
  141. द्वी P. AN; द्विर्णा K. E; ज्झी R; °सेणप उत्ता B; °सप° K. N; पवु M.
  142. कण्णआ B; ण्या A; देव्ये for देवे M. R, ‘देस्स° B; दस° P. In Ch's speech after क्षपणकः B. has. प्रकाशम् किंनामधेयो हि सः; then the Chara's speech up to णाम, then Ch.अस्माद्रिपुपक्षे बद्धपक्षपातः क्षपणक इति कथमवगतं भवता; then the Chana's beginning with जेण omitting सो. With this E. and N. agree except that E  and N. agree except that has ततः• for किंं नाम‌---सः and N. has किं नामधेयः सः,and execept that both omit Ch's speech अस्मदिषु &e. N. also has the सो after णाम in the Char a's speech. R has प्रकाशम् । ततः after क्षपणकः
  143. आरमग ' K. E; भद्. om. in M
  144. Om. in E; क्खु for वि in B. E.
  145. काय° P; काअद्धो K.
  146. E.and H.have प्राकृतमपि पुरुषस°;,N. has प्राकृतपुरुषमपि रिपुम°
  147. °झा E;M.R.B.om.वि in विनि; नियुक्तः for विनिक्षिप्तः H.प्रकाशम् Om. in E; °यमपि° for ‘यं E.
  148. B. and N. add here विहस्य; तइओ B; तदि° E.तदी° K; तिदि° R, वि om. in K, दुदि° K. E . N; विअ before भिअ° in B. E. N; वि in E, हिययं E. and probably P; °cषषु° M. K; °प्फपु° R. P; °प्पपु° E.
  149. णि om. in B.and M; नि for णि E; सेठी. P; द्वी° K; °नदासो P; नाम E; नाम P, जस K;यस्त्र E.
  150. ना° E, which has अम–सो before this; णअराओ N; नअरादो E; अप° R. M.
  151. Om. in A. P; स्वग° E; नात्मनः स° E; सदृशे P. A.; E. adds पुरुषेषु after °शेषु.
  152. om. in M;चन्दनदासे for च...हे E.and N.
  153. M. omits राक्षसेन; B. E. N. add भवता at end.
  154. इयं E; °लीसु° R; °लीअअ° P; °लिमुद्दा ज्जेव्व अज्जं अवग (?) सइस्सदि E, मुद्दासव्वंपिअवगमइस्सदित्ति N. Both have after this मुद्रां समर्पयति; B. has मुद्दा अज्जं अवगमइस्सदि.इति मुद्रासर्पयति (B. also gives the reading in the text ). अज्जं पि अवगमइस्सदि H.
  155. Om. in E; B. has वाच° ना° रा°;. E. has अक्षराणि वाच° राक्षसस्य.
  156. °र्षमात्मग° R. E. M; वक्तव्यं om. in B. After एव N. has अयम्.
  157. °ली° M. and P; धि om. in R; प्रकाशेन for विस्तरेण B.
  158. सुणोदु K; सुणाउ N; अद्धि for अत्थि K; अज्ज after it N; पउर B. N; पुर R. M.
  159. °रितदंसणे° B; °रिअणदंसणणे E; निउ° E; निवु° P.;B. adds तदो after णिउत्तो; पवे K; संकिणिज्जे° K; संकणीये B. E; संकणीए N.
  160. ०इमिना E; जमवडे° E; °पटेन K; °डेणाहिं° B; अज्जमणि° E. N; रोट्ठणो B. For गेहं B has घरं; उपविसेह्मि N.
  161. तहिवटो E; पडअं B; वडं E, पटं K;पवुत्तो after गाइ° in E; गीआनि A. P; गीआइं R; गीदांई N; R. and M. गादुं
  162. B. has ततस्ततः; E. has ततः
  163. तदो अ A. K. P; एओ° N.; एक्क°K; एक P; om. E; अवर° K; आवरका° B; आववर° R; om. in P; °वरस° P; °रीस N.; प्पिअ B; अतिदंस E.
  164. °गिदी E; °कीदी N; सुकु° E. P. N; and °को for ओ K; वालजण B. E. N. H; °लत्तं A. P; °लतण° K; कोदूहलोफुरिज्जमणणअणओ N; कोदूहलुफुल्लणअणो R; कोदुहलुफुल्लमाणनअनको° E; णयणो P.
  165. णिप्क° E; before this E. has बालको and N. has वालओ; पवित्तो° P; हाणि कमिदोइत्ति N; पडि° for परि° P.
  166. For णिवेदइत्तिओ B. has °०भरगरुओ° and N. णीहुअगरुओ. R. has णिवेदइतओ. E. omits all this to तदो; ज्जेव्व B; जेव्व N, एव A.M. In the word following K. and P. have अवर°; B. आवरः;R. आववर; अन्ते N; अभ्य° P. The word following om. inB; K. om. the आ in it and R. reads ए for that आ.
  167. उस्थिदो R. E. N. The following word is omitted in P. A. M.; for तो in it N. has दो; कलकलो P. K. R; कोलाहलो. N. after which E. has जणस्स and सत्तासं; after तदो B. K. M. read इसि; B. reads the next word as दुआर; R. and M. दुवार andA.द्वार्.
  168. देस E. P. N; देसे. K; °पिद R; °विड A, विअ N. The ए in मुहीए om. in P. and E; एकाए E; °क्कए K. N; for इ in next word E. and N. have ए; °रको E.E. reads next word with निष्क°; ते° B; ज्जेव° N, प्येङ E. (?)
  169. णिभ° A. M; °भत्थि A;' °ब्भथि P; ‘च्छिए R; णिअच्छिअ N; म्बिओ E; which adds करेण after that; E. N. have तिस्साए; K. तिसाए; A.तसाए; B तस्साअ; R, ताए; M. om; °ह B. N. R.
  170. संभवं for संभम N; °प्प° om. in N, चलिअअ° N; चरदुङ P; ‘लिकादो E; लीदो A. K. P; रिसंगु B. E. N ‘गुली A. K. P.परिमा for प्पमा°E; °घटिआ K; घाटिया E.
  171. बि...आ om. inव A, नियलिया P. E; दा for आ B. and K; E. reads इयं; B. अङ्गुली; P. has मुढिया; for बन्धाम्सि B. has बद्धम्मि; N. बन्धे; E. reads देहलीए वहे; पिंप° B; निवडिअविउस्थिआ E ; नियंदिआ उसत्थिआ N. This last word om. in B.;and K.has आ for दा in text. अ after that in A.K.P; उच्छलिदा for उडिद H.
  172. एतg R; om, in N.; B. and N. add after this इथिआएः E. adds सा instead; ° द्धन्तमेव B .; द्धजव्व E.;ध्दजेव्व N. The word following is मह, not मम in M. and R; E. om. सं; N; reads °णभाअं; A. and P. have गत्थिअ; K. has गच्छिआ.
  173. °भुआ P; °भुदा R'; °हडिओ. N; णववहुव्व B. N; इव for विअ E; E. after संवुत्ता adds ढेहलीपटे निपत्योस्थिता; संउत्ता K. and R.
  174. लख्ख° N. ‘संकियंति E; किदेति B. N; किदेदि P. The next word A. and M. read as अजस; पादिदा P.
  175. B. adds मुद्दाए,E has मुहिआए; N. om. ता just before and has मुद्र before आगमो; B. E. N. read आरामो; B. N. and E. add त्ति after that word.
  176. अ for न E . N.
  177. ° प्यइति E. N.
  178. °दीति P; दिइति N.
  179. Om in R. E•
  180. शिष्यः प्रविश्य R; B, and E. add उपाध्याय after this; °यतु K.
  181. भषी A. P. E; प for पा K.
  182. B.E.D.H. have here यदाज्ञापयत्युपाध्यायः । इति निष्क्रम्य पुनः प्रविश्य। उपाध्याय इदं मसीभाजनं पत्रं च; E. having निष्कान्तः for निष्क्रम्य, मषी for; मसी and पत्रकं च for पत्रं च.
  183. m. in B. and किमत्राभिलि° B.E.
  184. Om. in M.
  185. जयदुजयदु E; जयदु N; जेढुजेढु B.
  186. B.E.N. add अयं here.
  187. कार णम् for प्रयोजनम् N.
  188. ‘‘सिरीकः E; मुकुला E; Simply अंजलिं M. K. R; कम...सी..णि..दे...च° B. E; °च्छम्मि R.; B. E. add अहम् after this.
  189. व्भ​ om. in, E.N; देअस्स B, देव्वस्स R.
  190. °व्वदे° B.E.R;A. has स्सर for सर; for इअं E;B.N. have काढुं for the next word. K. कढुं; M.R. कारिढुं: M.R. om. अ; ‘रिअ for रिद N. and पूर्वा° for पुव्वा° P.
  191. भ for ह B, भूसणाइं E; B. adds गुणवन्ताणं after this; E. has भयय (?) वन्ताण; N.मअवन्ताणं बम्म°;E. in the next word देमीति, P. दयामित्ति.
  192. खाधु after this in B.E
  193. Om. in N; प्रकाशम् om. in A.P. M; K. and R. omit अस्मद्वचनात्.
  194. B. has साधु before this
  195. °श्वरधृ° B.E;°रस्यA. P. N; भूषणानि गुणवन्ति B.E,.
  196. B.N. add ब्राह्मणेभ्यः before this; °देषोहं B; °देष E; एव om. in B.E
  197. मीति R.
  198. दीति P; °ष्क्रान्तः P.
  199. शार्ङ्गरव: occurs twice in A. B. E. N; E. has शारङ्गनच । प्रविश्यो(पा)ध्याय आज्ञापयः चाण°. उच्यन्ताम् &c; उच्यता° B.P.K.N; प्रभृतयो भ्रा° P.
  200. यथा before वृप° in B; इति om K.
  201. यदाज्ञापयत्युपाध्याय इति B.E.N.H.
  202. B. has स्वगतम् here; पूर्व A; °र्वस्तु P; °र्चकस्तुN. For कथमस्तु which follows, M. and K, have कथम् simply. B. and H. have कतमोस्तु and N. कोस्तु
  203. आ E. N., B. reads the next word as ज्ञातु:;P. omits it but has°मुप &c. after that; धिभ्यां E.
  204. All Mss.except B.E. N. Read लोकस्य भक्त्या for सु B. For परया preceding this K. has प​रम.
  205. E. adds इति here;A, and P. om. ते; B. and E. have तद्यथा.
  206. प्रतिरी° K.;धिन्धुसेनः N;धिन्धुशोणः K.
  207. मेघाक्षः B. R. E; °रशी° A. N. M.
  208. R. has चन्द्र here above the line.
  209. Om. in A.M. P; सर्व°for पूर्व°B.EN.Before आस्ताम् B.E. insert तावत्.
  210. B. has प्रकाशम् forना-त्वा; N. K. and E. om.;B. A. P. repeat शार्ङ्ग ; E. has शारङ्गरव​.
  211. om. in M. १० °यलिखिताण्य (sic.) क्ष° E; यजनलिखितान्यक्ष° N; त्तेन B; वज्ञो N. (omitting लिखितान्यपि). M. omits अपि नियतम्.
  212. कर्णे कथयित्वा before this B; °थयति E.
  213. किमपि before this in B.; after it in N. and E. (which also has शकटदासेन before केनापि); इ°for मि° E.; after this E. तं has च अदत्तबाह्यनात्सिद्धार्थकमाने लेख°
  214. चाणक्येन लेखनीयमिति M.
  215. यदाज्ञापयत्युपाध्याय इति B. N.;E. substitutes visarga for इति.
  216. P. omits all this recommencing with Chanakya's next speech.
  217. Om. E.; जअदुजअदु B; जअदु. R; अज़ om. in A; सो om.in M. N; °सेन A.; B. add after this सह​त्थ and R; has ले°forलि°in the next word; E. reads the whole passage thus, अव्ययं सो सर्पइ सअडदा- सेण अभिलिहिदो लेहो.
  218. A. om. this; B. adds निरीक्ष्य; E अवलोक्य; अहो दर्शनयिता अक्षराणाम् B; इत्यनु° B; अनुभाव्य E.M. and R. om the भद्र following
  219. करोति M.;B. N. and E. have जं अज्जो आणवेदित्ति before तथा; B. has सो after अअं; B. reads ता आणवेदु अज्जो before किं; E. agrees but omitting ता; A. also having उ for दु .
  220. P. has °यदु; B. adds after this त्ति ; E.॰त्ती .
  221. E, has त्वां after this; E, inserts अपि before आप्त° ; B, has आत्म-नानुष्ठे'; P. R. and E. read °य for ये; E. om.त्वां and has नियोजयितुम् for व्यापार°.
  222. om. K. E; in next word नु for णु A; ग्ग for ग्गि B; गि G. E; ही for हि P. N.; B. adds ता before आण°; P. has देवु for वेदु; N. has वेऊ; G. omअज्जो.
  223. जं G. E. N.; °णेन B. G. P; G. om .following word in which P. has स for स्स
  224. B. has भद्र here; धातु° M. In next word पं for प B. E. K; °पादाक्षि° M; चं for च A,
  225. संकेतेषुः all Mss. except B. G. E. N.
  226. After अपवाह्य (for अपनीय) E.;रा°om. in G.
  227. °स्मात् A. P. G; E. and B. om. परि in the next word. परिगृह्य P
  228. गृहीत्वा राक्षस एव किंचित्कालान्तरं सेवितव्यः H.
  229. किं for कं M for कालं° which follows G. reads कालान्तरं सेवयितव्य:, E. ditto (with °रे for°रम्.).B. and E. insert स्वया before प्रयो° and P. om.इदम् after this; G. and E. एवमेव, B. and R. एवमेवम्
  230. B. and E. add क्ति after ' this; G. इति निष्क्रान्तः .
  231. In E. उपाध्यायः for चाण°, and following word शारङ्गरव; R. has it once only.
  232. P. om. आ; G. om. उपाध्याय ,
  233. B. has मत् for अस्सत्.
  234. Om. G; जीवि° for जीव° R.; G. and E. om नाम
  235. P. has क्तः; E. °क्तया; तेश्वरं B. E. G; °तं K. N.
  236. °द्वहिर्निःसार्यतामि. A.
  237. यदाज्ञापयत्युपाध्याय इति B. E. N. G, M. R. G. E. have निः for परि° which follows.
  238. Om.G; R. omits one तिष्ठ.
  239. M. and E. om.इह; B. also omits the g following; एनमेव G. E; एतमेव A. (omitting चापि).
  240. G. has आरोप्य for प्रख्याष्य; जर्नल for °नश्च° G; ° G. E. B. N. has नि for the प्र following
  241. G. and E. omit the last इति
  242. यदाज्ञापयार्य इति N. A; °त्यार्य° P; °त्युपाध्यायः B. E.
  243. यित्व । स्वर्गा° B; यित्वा आत्म E; °यति स्व° G All that follows down to and including आत्मगतम् in the next speech of Chanakya, om. in G.
  244. °लते 'E'
  245. गिलद्भिद ( अय्य for अश) E; गिहीदो. A. K. P; गदिद. N.
  246. E, adds दुरात्मा before रा°
  247. अहो G.
  248. ग° B. G. ( हि for ही); M. R. K om. this; after it B. E. M. add मए; B. E. K. G. add स्स after अज्ज; गमिस्से R; B. and E. add अहम् after it .
  249. °ली for °ल M; मुद्र ०mक in A. K. M. P.; before गम्य° B. has भद्र सिद्धार्थकG. and E. भद्र only.
  250. M. has तहेति; B. जं अन्न आणवेदित्ति प्रणम्य. N. agrees but has ज् for ज्ं and omits प्रणम्य. G. has देवो for अज्ञो and इति for त्ति प्रणम्य. E . has अब्जयो and omits त्ति
  251. G. adds ततः before this; Eadds अयं before काल°, has visarga for the श्र after दण्ड° and G. E read विज्ञापयति
  252. om. in G.
  253. वत्स शोभनम् E; °न in the next word om. in M. and E.
  254. A. P. M. R. om, इदानीम्
  255. यदाज्ञापयत्युपाध्याय इति B. E. N; यदाज्ञापयेति G.; G. om. सह> B. adds पुनः before प्रविश्य, E, has it after निष्क्रम्य.
  256. औत्मंग E. सि A. M. G. K. ( where also क for कृः). In the next word B. has°अरू°for करू° R. ‘कलु°
  257. साब्दिअस्स N; स्सदाइअस्स K; विअस्स P. G; शब्दविथस्स
    E;विदस्स om. in A. For the following word B. has लोअस्स वडुई. E has वेदइः M. has वी for वि°; A. and K. om. वि. For णि in णिद्दी B. E R. M, have नि; शझ E; मम B. E. (which reads also पुनः andसंजादे)B. has जात for जाद; दासस P; °स्य A.
  258. वहृदि for वि जणस्स H.
  259. सं for मह H
  260. °णिया E; °न्नसेन E; णसेण B; पमुं K.; P. has य and या for अ and आ in णिअ. R. has ण्ठिओ कदाचिच्च° E. has प्रमुख नियनिवेसच्छया जहाज्ञेयाइG. has तिण्णिवकाणियपासद्विआजहाकइ and B. तिण्णिवाणिजिआजधकदइः M. K. have चि for वि in कदावि
  261. क्य G; गेह्ंपि मे E; गेहं मे B; मे गेहं G; विजणावेअदि R; चिचिणावेदि B. and E; °णवे° M; °ण्णवे° P; दा for ता M; तो E; णिक्कामेगे for अवहिदा G; निकमेह N; हट्टिणो G. N. omitting णिव्वहेह for which B.reads णिव्वहध and E. निवाहेह.
  262. कलत्ते च E; कलत्तम् G; कलत्रम् N; for मह A, P. and G. read मम; E. मे; for दाव P.ताव; R. M.दाणीम्N. दाणिम्; E. दानीम्; forजं which follows P.N. have ज्जं and E. has जि;भोदि E; भोदु G.N; for the following होदु A. has होदि; G.E. N. भोदु; G.E , om. the following ति.
  263. G and E. omit this and have इतइतः श्रेष्ठिन्
  264. Before this G. has अज्ज; E. आर्य; for अअ° E has अह॰. B. for the next word reads°मागदोह्यि. C.E. have °गच्छा॰; M. K. R. om. this whole speech and place the stage direction 'after the speech of the S'ishya. G. inserts इति before it.
  265. उपसृत्य om in. B. M. R. G; देव for उपा° G; स before श्रेष्ठी E; ष्ठि K.; G. om चन्द°
  266. for चन्द॰ before this . E. has श्रेष्ठी for जेदु B. has जअदु twice (with उपसृत्य before it)N. has जयउ; G. जयदु and E. जयदु twice; for अज्जो E. has अय्यो.
  267. B. R. E. G. add भो before this; M. om. it.
  268. श्रेष्टि E.; M. G. E, om. the प्रणस्य following ; M. and G. om. ण before जाणा;° E. has न; R. reads आणादि; and E. जानेदि; E. also has अज्जयो for अज्जो and B. E. and C, have जहा for जह after that; अणुइदो R; ॰चिदे G. which also has रे for रो in next word.
  269. E. om. वि and reads परि° before सहिअअस्स which is its reading for हिअ° as also B'.s; C. has परिजनसहिअस्स for हिअ° and N. om हिअ°; P. reads °भवादो for हवादो; G. om. ह in परिहवा॰; B. and E. add महन्तं after this; K. and N. read दुस्कं forदुःखं; B. दुक्खं; G.reads उप्पाएपदिafter that; for ज्जेव्व A. and K. have जेव्व;P.M. एव, R. एव्व;E also has इध or इह before it; B. R. E. G. read अहम् after ज्जेव्व.
  270. For उचि° K. has उवचि°; R. उइ° and E.उवि°; in the following word K and N. have ॰मि° for ॰मी॰. And instead of उवविसामि A.reads उपविसामि; K.उअविसामि and P. उपविशनि
  271. G. omभोः R.adds चन्दनदास after श्रेष्ठिन्;P. reads एतत् for इदम्; B. has मैवं उचितमेवैतदस्मद्वि°; G. and E. उचितमेवेदम्॰ After विधैः B. E. R. insert सहand after the भवतः following, E, has उपवेष्टुम् उचितमेवैतदस्मद्विधैः सह भवतः समासनम् H.
  272. सनमेव G.
  273. उवक्खितमणेण. A. M. °तं णेण P; स्खित्तिअणेण R;॰ क्खिदमनेन G; उव (प N.) लख्खित (द N.) मणेन B. N. E; B. om, the दुदृेण following;P. has दुच्चतेन; for किंवि A. P. read किंति; B. reads किंपि; E. om. all down to this from स्वागतम्
  274. M. and K. om.this with त्ति, preceding. N. has इयुपविशति; G. इत्युपविष्ट: (where प्रकाशम् is omitted and this part of the speech is placed before स्वगतम्);P. ॰दीति भूमावुपविष्टः and A. ॰दित्ति भूमावुपविष्टः
  275. Om. G.E; चन्दनंदास om. in G. M. P.; N. adds खलु after अपि .
  276. वृद्धिभावाः M. R.; G. B. om. वृद्धि; B. adds. वः after लाभाः
  277. स्वग काशम् om.in B. E; R. M. have णिजो £or णीओ G. has अचा अरोशंकणैयो; B. and E. add अज़ before अह; R. om. अहइम्; B, and G. have अधइम् and E, अथ किम्.
  278. प° for प° K, G. E; °देण M. R; °येण P. In the following word E. has ष for ख; G . and N. have आ for दा and om. the मे following; A reads वणिज्ज़ा and K. वणिजा and E . वाणिज्जालाह. all other mss. read वाणिज्य.
  279. G. has अपि for न खलु; N. अपि खलु E, has भोः श्रेष्ठिन् अपि and B. भो श्रेष्ठिन् अपि कदाचित्. In the next word for दोषा, E. reads प्रदोषान् , G. दोषान् and the last two words of the sentence E. reads न स्मरन्ति प्रकृतयः
  280. This phrase appears twice in A. P. M; G, has शान्तं वावं; E. शान्तं पावं; R. पवई. In the following word N. K. P. read साअर; B. G. have ‘सरअ; N. सरयनि°; म for मु A. P; दू for रग N; ग्र E; मे for ए B; दे G; व for विअ E; विथP.
  281. णिणि K; पुणमासीचन्देण E. G; अधिअं णन्ति B.; A, and G. have अहिणनदन्ति. E. has अहिअयं नन्दन्ति; for पाकि° in following word B. has पअदी;° G. पयदी;° E. has पगिदी. After पयदीओ G. has again the following सरअणि (सा? ) विअविमलाउदिदेण पुण्णिमामिअंकेण देवेण चन्दसि रिणा अधिअं होअन्ति पईदाआ. H. reads an आर्या thus: -उदिदेण सारअणिसा विमला विअ पुण्णिमामिगन्कण । देवेण चन्दसिरिणा अधिअं णन्दन्ति पइदीओ ॥
  282. Om,in M; भवितव्यम् A. P.
  283. Before this G. has अध and E, अह.For the उण ,after this G. and E. have एसो; N. om. it; before रण्णाB.has जो; E. has जोजेरन्नासहG. अज्जेण जो जणो विरु; N. अज्जेण रजाअविरे. For the second अ in अवगच्छीअदि E. and P. have यः
  284. A. P.have भद्र:E.ननु before this; M, and R. om, तावत् G. and E. read प्रथमं तावद्वावानेव; H. reads प्रथमः
  285. A, and N. have सान्तं; G, शान्तं बावम् ;A. has the expression only once; for दि in next word. G. and M.have रि; K. दु; N. inserts उण after कीदिस.
  286. G. om. य; B. and R.read यत्त्व°.
  287. अमात्य om. in G. E; स्वगृहम्. om. in R; स्व om. in M, For अभि B. has उप G. has अमिरक्षसि
  288. Om. in M. In the next word G. E. K. have लि for ली and P. यं for अं; for एदं E. reads एवं. For the word preceding B, and G. have अणज्जण; E अणज्येण. For स्स A. and M. read स
  289. अणज्जेण H.
  290. For" णि in this word E. has नि and for दं G and A. have तं.
  291. Om. R, M; after the following word अलम् A. M. K. P. insert अनया; R. another अलमू.
  292. प्रयान्ति G.; N. M, om, the ततः which follows; E. has यतः; before दोष° B. E. have एव; G. N. have अत्र; P. मे; K. A. R. add प्र before दोष; E. has 'दजमचतदोप.°
  293. एव्वं R. G. N; °ए for °ये E. N; for आसि M. has आस;E. om. घरे in the following word.
  294. जणो G; यणो E; त्ति om. in B.
  295. प्रथमम् for पूर्वम् B. E; N. has before this सक्रोधम्, After इदानीम् E. reads अस्तीतिचवक्षि (क्षी?) ति ननुपरस्पर; A. K. read परस्परं
  296. वचनशृस्ङ्कला H.
  297. अज्ज at the beginning of this speech in N; एव for जेव्व M; जेव K; एव्व R; om G. E. and N; E. has अस्तएत्थंतरे अस्ति & c; आ om. in P; या E.
  298. G. N. have माशञ्जिष्ठाः before this; N. has न after this and before राजनि; B. has न after राजनि and both om, अ before परिग्रहः.
  299. E. adds तु after this; for गृह° E. has गृहमतं न च्छ; भवेत् for भ...तः G; भवतु भवेत् E; भवतु om, in A. K. M. P. R. N.
  300. ननु for ण्ं before this E; आसी for आसि all MISS. except A. M. P; B.E. have तस्सिं समये before आसी; G, and N.after आसी. The rest omit तस्सिं समए.
  301. जणो G.E.
  302. G. has अज्ज at the beginning of this speech. K. has न for ण before this; M.R. have आणामि; E. याणा; G. आणीमो; K. जानामि; N. जाणिमो; B.N.G.add after this कहिं गदोत्ति; E.agrees, reading के for
  303. E. om. भो; G. om. भो श्रेष्ठिन्.
  304. फणी B. G.E;B. om. the अति which follows; R. has प्रति for प्रती
  305. इ for दि E. M.In the next word P. has च्वौ for च्वो; E.has व्ये?; स्से for से B.M.R;शिस्से K; °विद्धो E;विढ्ढो P. At the beginning of this speech instead of चन्द। स्वगतम् G. has उक्त कस्यापि.
  306. °प° for °व° K.P; °व्व° E; घणा for घणं B.M; घण E;for रडिअं B.has भणिअं;N.रणिअं;for ढुरे P. has ढुले; for दइ° P. and N.दयि°; for दा. G.E.B.N.have आ. For °मेददा° A. K.P.R. have °मेतदा; E. मेयदा; G. has पfor व; for the final अम् A. K. P. read दम्.
  307. E.om.च; G.om. विष्णु;K.P. and N.om. गुप्त and P.N.have रि for the इ following; G.has मि for that इ;E.om. इति; for °क्ते B. has °क्तौ; E.°क्तेन
  308. °यति N.A. After that E.has ननु; छेत्स्य° A.P; B.E. G.om, the first मा; P.has एव for एवम् and G, adds अव after it,
  309. श्रीव° G.A.P.
  310. तथा G.
  311. B.has आस्वादितेत्यादि प्रागुक्तं पठति; G.E. and H. quote the whole stanza here omitting इति पूर्वोक्तं पठति.
  312. Om in A;E has आत्मगतम्म् ; G.E. read next word as फ़लेन. For संवदिदं B.E.R.M. have संपादिदं G. पादिअं before से B.N.G. have सोहदि;E, has शोहदि. For से B. and N. have दे; G ते E.किण; for विकत्थिदम् A. has "त्यनम् , K. थिदम्, K. थिदम्.
  313. G.E.N. have ततो before this; G.E.N.B. and H. have उत्सारणा क्रियते instead of कलकलः
  314. G. A. and E, have this twice (E. having सारङ्गरव)A. N. P. have आः after this; M. om. किमेतत्,G. E. N. add इति after it.
  315. यदाज्ञापयत्युपाध्याय इति B. G. N; E. agrees but omits इति. G. has स before एष and E. has देवस्य चन्द्र° after it.
  316. M. and R. om. थ्य; N. has रि for री.
  317. N. has कथम् before this and G. and M. have a visarga after it. E has कष्टम् after अहह; E. स्वकर्मभिः before अनु; ° B. E. N. G. add तु after this.
  318. G. Om this and भो also; B. E. N. G. have राजा before अपथ्य°;N.G. read राज तीक्ष्णदण्डः and G. om. तत् which follows.
  319. °द्वचनं च G. which and N. to omit what follows down to °जनः;R.E.M.K. have स्य after क्षस
  320. G.om. this; B. has it before अनुभूयन्ताम् which is its reading, as well as that of G;G. and B. also have विचित्रा राजप्रसादाः,E. and H.have विचित्रफलो for विचित्रो
  321. G. N. have अज़ गेहेसन्तं (पिन N. adds ) समप्पेमि कुदो (तो N.) असन्तं समप्पीअदि; E. and H. अज्ज गेहे असन्तं कुदो समप्पीअदि; R. यणो for अणो in text and K. has नत्थि for णत्थि.
  322. B.E. G. have ततो before नेपथ्ये; B.G.om. पुनः;A. K. have कलहः or कलकलः;E. and H. have उत्सारणा क्रियते.
  323. Twice in M. E; E. has सारङ्गरव and सं before ज्ञायताम्; A. P. N. have आ:; B. and E. have पुनः after ज्ञायताम्; G. and E. have इति at the end of the speech.
  324. यदाज्ञापयत्युपाध्याय इति B. E. N.
  325. For अयमपि N. E. have अयमसौ; B. has असौ; B. and E. have after this राजाज्ञया; B. om. एव;E. has इति for it; G. and N. om. राजापथ्यकार्येव.
  326. B. G. and H. have लभाग्भव; A. om. तु in भवतु.
  327. E. has अपि for अयं राजा;A. omits षुव in कारिषु;B. E. add राजा after तीक्ष्णदण्डो; G. has तीक्ष्णदण्डः को (ण्डको?) राजा.
  328. om.G; for रक्ष G. and H. Read रक्ष्यताम्; E. परिरक्षती (sic.)
  329. भअं मे R. M. K; E. and P. have भयं for भअं;G. om. मे and adds मं after दावेसि for which K. E. B. read दंसेसि; पि for वि B. E. G. N; E.has अहं before गेहे; G. and N. substitute it for गेहे.
  330. घरयणम् R. E. N; for समप्पे° K. has सम्मपे°; P. समीप्य°; E. समपे°; E has पुन for उण.
  331. एस for एसो G.N; मे थिरो for धीरो मे B. E. H.; थिरो मे G; धीरो om. in M. R; धिलो P; for णिच्च° E. णिच्छ°.
  332. आत्मग° G. E; for चन्दनदास, E. reads श्रेष्ठिन्.
  333. अर्थजातेषु H.;
    आत्मलाभेषु the Ms. P. in the edition H
  334. R. has त for द' in संवेदने; परस्योद्वेजने H.; B. and H. have जनः for जने.
  335. श्रेष्ठिन्. for this G.
  336. B. and H. add एसो मे स्थिरो णिच्चओ; G. एसो स्थिरो णिच्चओ; N. agrees adding मे before णिच°; M. om. whole speech.
  337. E. adds खङ्गमाकृष्य; तिष्ठ om. in B. E. G.
  338. तर्हि om. in G B. reads राजकोषः; R. and G. नरपतेः कोग्रः
  339. B. E. add वाहू प्रसार्य;E. adds भूदो before हि. In the following word JB. has नै ¥or णु, ढि for 8, and A, and P. have 'अ for ) असनों for अत्तणो IB; G. and N. have धि for हि in the word following; B. E. and H. have अहिआरस्स अणुरूओं (E. has जु for णु).
  340. B. has सक्रोधम् here; E, has that and further खङ्गमाकृष्य । दुरात्मन्दुष्ट । सारद्रव सारङ्गरव उच्य°; M . and. P. have शाङ्गरव twice.
  341. °ताम् om. in N; शस्यताम् G. D; तावत for अथवा G.
  342. G. and E. add अस्मद्वचनात् after this; for °पालको B. E. G and H. have °पालःFor °पालक in विजयपालकः B. E. G. read पालश्च; H. and K. पालः; N. पालकश्चन
  343. Om. in G.; रक्ष before तावत् B. E, G. R. N. (E, having रक्षताम् ), G, and N. om. मया which follows; स एवास्य G. B.
  344. G. reads सर्वस्वहरणं; JE. सर्वस्वहरं; M. प्राणाहरणं; N. प्राणाहारं
  345. इति before this G. B.
  346. उत्थाय before this B. E; for अअम° following, G has अयमा'; K. and P. अम°B. आ', G. and B. read W for the अ in अच्छामि; K. reads अच्छम्मि for this last; E. has आत्मग° for स्त्रग° and दिट्ठिया for विद्विआ.
  347. Om. in M. R; before मित्तकजेण E; B. has ना for णा in the following word after which B. adds जाणिवे ; for the following word A. and G. read नafter which M. and B. had उण; R. has पुरुस for पुरिसर
  348. G. om. शि-ह and has instead इति before प२ि.
  349. Om. in R.M. N; न for it P; दिष्टया G,E. has दुराम before राक्षसः
  350. तथास्या प्यापदि E. which also has ध्रुवं for नूनं.
  351. Om. in B. G; M. R. K. and H. om. this and next two speeches; E (which has शारङ्ग°) adds रे ज्ञायतां किमेतत् next speeches and om.next two speeches
  352. B. adds तु after this; G. om. उपाध्याय
  353. B. reads ज्ञायतां किमेतत्.
  354. B. has निष्कम्य विभाव्य पुनः प्रविश्य संभ्रान्तः शिष्यः M. K. B. प्रविश्य शिष्यः; E. agrees with K. and adds सविषादम् ; G. om. खलु; E. adds सिद्धार्थकः after this and om. it at the end of the speech; R. and M. transpose the order of the next two words.
  355. वध्यस्थानादादाय M. R; G. has समुपक्रान्तः E, सहनिःकान्तः
  356. B.G.N . have साधु after this; P. also apparently; N. om. कृतःरम्भः; G. om. that and प्रकाशम् also, and has कृतः instead, but over the line it has कृतः कार्यारम्भः;E. has त्वया after कृतः
  357. किमुप°: G; कथमप. E; G. has प्रकाशम् instead of सक्रोधमू; R, adds इव after सक्रो°
  358. B. G. insert एनम् before स° ; for ये B. P. read य; G.N. insert एनम् between °चय and इति.
  359. च before शिष्यः om. in R. and G. (reading पुनः before प्रविश्य and शिष्यः before this stage direction and omitting सविपादम्). E. has निष्क्रम्य पुनः प्रविश्य । शिष्यः and B. has शिष्यः पुनः तथा कृत्वा प्रविश्य सविपादम्। ; M. शिष्यः निष्क्रम्य पुनः प्रविश्य सवि.॰;Om G .
  360. उप° for अप॰ G; अपि at the end of the sentence on, in G. E.
  361. आत्मग° G. E.
  362. G. D. om. इव before this. For वत्स A. P. M. N. read भद्र; B. K. add तस्कृतं विपादेन after this; A, P. M. K read उच्यताम् for उच्यन्ताम् which follows this; °भट्ट for °भट E; for डिङ्ग° B. has हिङ्ग°. G. डिण्ड॰; R. E. डिङ्गि;H. हिङ्गु; for रोहिताक्ष K, has लोहि॰.
  363. °सुप° for ॰मनु° B. E.
  364. R. G. M. add इति here.
  365. यदाज्ञापयत्युपाध्याय इति B. N; E; यदाग्येति G.
  366. om. in E; हा धिक्कष्टम् om. in R. M. B. E. G. have उपाध्याय before हा; जन्त्र​ for तन्त्र P; व्याकुली° for आकुली° P.
  367. P. om. °तर° after प्रथम. After °तरम् B E. N. and H. read अप्रभाताथामेव°; रजन्यासप°; G. has प्रथमतः प्रभातायामेव &c.
  368. सर्वेषाम् G. E. N; सर्वदा R सर्वेषामेव B ; सथा K; सन्तु before पन्थानः G
  369. कृतम् for अलम् G; R. K. M. om. पश्य
  370. निघ्नन्ति N; गमनं कासं सकामोद्यमाः E.
  371. अर्थ​ for एव B, andH.
  372. नन्दोपटन. E.
  373. G. E. om. all आकां--बद्व​; B, has प्रत्यक्षवत् before आका°. B adds खलु after एष.
  374. भद्रमुखः G; for आहरामि G. reads ग्राहयिष्यामि; F. and H. ग्राहयामि; M. and G. have स्वग° for आत्मगं' which follows; R. has आः before दुरात्मन्; G. and E. om: इदानीम् which follows; B. N. G. E. read यास्यसि for गमिष्यसि
  375. उत्सेकिनम् R; बलमदैन B. E. G. H.विगाह्यम° R. G. E.; विदह्यमानम् H.
  376. M. has प्रवणं करोमि; R. प्रवणीकं .
  377. Before this B. has इति मुद्राराक्षसे; P: has इति मुद्राराक्षसनाम्नि नाटके युद्धलाभः;A. has मुद्रलाभो नाम; N. has इति मुद्रालाभो नाम and समाप्तः afterअङ्कः
  378. १ जानन्दि P. In word following G. has त्र for न्त; E. has यु for जु
    and P. त्ती for र्ति; E. has यहठ्ठियं for जहट्ठिअं; P. यं for अं only, R. जहात्थिअं; G. has ल for लि and P. M. and R, न्दि for न्ति
  379. २ R.has अ before उव°; P. and E. have च्चर for अर°; B. चर°; P. and M. have न्दि for न्ति.
  380. B.om.वि;G.has पुरिसा instead of it and E.readsएदे पुरुविन्नपुरिसा विणास°.M.has °होन्दि;E.has°हवन्ति;B.has भवन्ति;G. अनुभवन्ति; कथंforकहं B.E.N.om.कहं-एसो;G.has for the whole इति अधनिक्कन्तो; E.om.दिट्ट°.B.has दिठ्ठमत्तो;P.दिष्टमतो; अति°.E;अदिक° P;E.om. एसो and has पुनरप्याकशे लक्षं बव्द्धा.
  381. H. constructs the verse here conjecturally thus-वालग्गाहि असन्तोसहिकुसलो सत्तगअवरारोहो । राअकुलसेवओत्ति अवस्सं तिण्णि वि विणासमणुहोन्ति ॥
  382. N. adds मण्डण after अज्ज; B. E. G. om. the किं which follows and B. and G. read उण किं after तुमं.
  383. पोेडिआ R.;पेडा B.E; पेट्टाल G.N. Instead of°एसु B.E.N. G. have केसु; E. om. सि following; B. has अप्प before जीवि°; B. and G. Om ए after जीविआ; E. has या instead of आए. For संपादआ G. has सन्या.E. संन्का. H. has सदाढा after सप्पा.
  384. B. has before this पुनराकाशे; A. M.R. have भणसि for following भणासि पेटक्खिदुं G; पेखिदुं P. which has°मीत्ति; for °मिति; G. om. त्ति and R. has इच्छम्मित्ति. B. repeats पसीददु.E. has पेखीयदु twice; P.पेक्खदु.
  385. अत्थानं B.; अस्थाणं G; for word following B. N. have क्खु जहि for जइ A. M. P.; जहि E; B. adds द after this; for कोदू° G. E. R. have कोऽ° N कोऊ°; P. कोदु'; B. E. G. have ता after ' को-लं, N. has जैव before आवासे पविसिअ after his; G. also has प°; B. has आआसे and पुसरा कासे after दंसेमि; for किं-एदं E. has इदं.
  386. Before this B. has इध; om. इह after it; for ह्म° G. has °°N. om. इह following and B. has प्पचेस after that; B. has तु for दु and N. has ता for तेण हि preceding. B. G. om. ममउण adding (मे G.) मम before पवेस. R. has मह for मम
  387. P. omए after जीविआ and has ये for दे in next Word; B and B. have प्पस'; A. and N. and G. have पसाएण; A. P. R. have इह for एथ; N. has मम before पचे ; B. has पसाणस्थमेइहपयसो । संस्कृतमाश्रयति । आत्मगतम् । अहो &c;त्ति after पवेसो in B.E. N. G; A कहं; G. कथं; अव° A.अदि° N. reads अवि° P, M. R. om. फर्ध-न्तो; A. P. have सविस्मयम् ; R. om after this स्वगतम् and G. has आश्चर्य after स्व° omitting अहो आश्चर्यम्. B. reads दिशोबलोक्य° से...स्वग°
  388. M. repeats this
  389. A. P. G. N. have अवेक्ष्य for अवलोक्य,
  390. R. M. om. मति. B. adds च after परिगृहीतं मवेक्ष्य G. N. ; G. N. also have राज्यात् after this omitting अधिराज्यात्; A. om. all from राक्षस to गच्छामि. P. reads राक्षसमवेक्ष्य विफलमिव चाणक्यप्रयत्न मि.
  391. B. and have तथाहि for this.
  392. B. E. N. G. have कुलस्य for नृपस्य.
  393. G. has इह for अपि ; उपपायहस्तेन च, the Mis. M. in H.
  394. निःसृ°. G. E.निष्कृ. A. M.विकृ B.
  395. सुनयश. B. B. H; E. om. सु in मुख.
  396. ED. adds राज्य after कुल G. has इयं for नन्द; after. लक्ष्मीः .B. G. E add लक्ष्यते । कुतः N. लक्ष्यते । यतःA. and P. simply यतः
  397. R. and M. have अन्तिके for अन्तरे.
  398. B. has भृश for ध्रुच; R. has इव for इह
  399. B. and G add अहम् afterयावत्.
  400. B. and G. and E. om. इति &c.B. and M. add द्वारि before स्थितः