मालविकाग्निमित्रम्/प्रथमोऽङ्कः

विकिस्रोतः तः
← उपोद्घातः मालविकाग्निमित्रम्
प्रथमोऽङ्कः
कालिदासः
द्वितीयोऽङ्कः →

॥ अथ मालविकाग्निमित्रम् ॥


एकैश्वर्यस्थितोपि प्रणतबहुफलो यः स्वयं कृत्तिवासाः
कान्तासंमिश्रदेहोप्यविषयमनसां यः पुरस्ताद्यतीनाम् ।
अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः
सन्मार्गालोकनाय व्यपनयतु स नस्तांमसीं वृत्तिमीशः ॥ १ ॥

नान्द्यन्ते

सूत्रधारः । नेपथ्याभिमुखमवलोक्य । मारिष इतस्तावत् ।
पारिपार्श्वकः । प्रविश्य । भाव अयमस्मि।
सूत्र° । अभिहितोस्मि परिषदा कालिदासग्रथितवस्तुमालविकाग्निमित्रं नाम नाटकमस्मिन्वसन्तोत्सवे प्रयोक्तव्यमिति । तदारभ्यतां संगीतकम् ।

पारि० । मा तावत् । प्रथितयशसां भासकविसौमिल्लकविमिश्रादीनां प्रबन्धानातिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां कथं परिषदो बहुमानः।


1. D F एकैश्वर्ये for एकैश्वर्य

4. F व- for नः 1m सूत्र.0 अयि विवेकविश्रान्तमभिहितम् । पश्य ।

पुराणमित्येव न साधु सर्वं
न चापि काव्यं नवमित्यवद्यम् ।
सन्तः परीक्ष्यान्यतरद्भजन्ते
मूढः परप्रत्ययनेयबुद्धिः ॥ २ ॥

पारि. । आर्यमिश्राः प्रमाणम् ।
सूत्र. । तेन हि त्वरतां भवान् ।

शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम् ।
देव्या इव धारिण्याः सेवादक्षः परिजनोयम् ॥ ३ ॥

[निष्क्रान्तो ।

॥ प्रस्तावना ॥
। ततः प्रविशति चेटी ।

चेटी । आणत्तम्हि देविए धारिणीए अईरप्पउत्तोवदेसं चलिअं णाम णट्टअं अन्दरेण कीरिसी मालविएत्ति णट्टाआरिअं अज्जगणदासं पुछ्छिदुं । ता जाव संगीदसालं गछ्छेमि । इति परिक्रामति

। प्रविशत्यपरा चेट्याभरणहस्ता ।

प्रथमा । अन्यां दृष्ट्वा । हला कोमुदीए कुदो दे इअं धीरदा । जं समीवेवि अदिक्कमन्ती इदो दिठ्ठिं ण देसि ।


१. आज्ञप्तास्मि देव्या धारिण्याचिरप्रवृत्तोपदेशं चलितं नाम नाट्यमन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम् । तद्यावन्संगीतशालां गच्छामि । २- हला कौमुदिके कुतस्त इयं धीरता । यत्समीपेप्यतिक्रामन्तीतो दृष्टिं न ददासि ।


14. A C चलीअं; D चलीयं-A c A B CDE om. a before जाव. णाट्टअं; B D णट्ठअं—F' अन्तरेण- | 16. B D E गच्छम्मि; Fगच्छामि- B C मलविअंति; D F ' | 17. F adds ततः before y« प्रविशति." मालविअत्तिः | 18. A BcD E om. दे—' धीरद 15A cअभ; B D E F अ-भ°. 19. B अदिक्कमनी-A C न देसि . द्वितीया। १.अम्हो बउलावलिआ। सहि देवीए इदं सिप्पिसआसदो आणीदं सप्पमुद्दासणाहं अङ्गुलीअअं सिणिध्धं णिझ्झाअन्ती तुह उवालम्भे पडिदम्हि।

बकुलावलिका। विलोक्य। २.ठाणे ख्खु सज्जदि दिठ्ठि। इमिणा अङ्गुलीअएण उभ्भिण्णकिरणकेसरेण कुसुमिदो विअ दे अग्गहथ्थो पडिभादि।

कौमुदिका। ३.हला कहिं पथ्थिदासि।
बकु। ४.देवीए वअणेण णठ्ठाआरिअं अज्जगणदासं उवदेसग्गहणे कीरिसी मालविएत्ति पुछ्छिदुं। कौमु.। ५.सहि ईदिसव्वावारेण असंणिहिदावि दिठ्ठा किल सा भट्टिणा।
बकु.। ६.आम्। देवीए पस्संगदो सो जणो चित्ते दिठ्ठो।


१. अहो बकुलावलिका। सखि देव्या इदं शिल्पिसकाशत आनीतं सर्पमुद्रासनाथमङ्गुलीयकं स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि।

२. स्थाने खलु सज्यति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव तेग्रहस्तः प्रतिभाति।

३. हला क्व प्रस्थितासि।

४. देव्या वचनेन नाट्याचार्यमार्यगणदासमुपदेशग्रहणे कीदृशी मालविकेति प्रष्टुम्।

५. सखि ईदृशव्यापारेणासंनिहितापि दृष्टा किल सा भर्त्रा।

६. आम्। देव्याः पार्श्वगतोसौ जनश्चित्रे दृष्टः।


1. ACD बहुला.
4. ABCDE om.ख्खु.
5. D विय for विभ.
6. BDEF पडिभाइ.
8. F सुणाइ-AEF णट्टा.

ACDE अ अ;F अय.
9. F कीदिसी.
10. A C इदिस;F ईरिस.
12. E आग्म देवीए-B पस्सग्गदो, D
पस्संगदो, F पस्सगआ.

कौमु० । १कहं विअ।
बकु० । २सुणाहि । चित्तसालं गदा देवी पच्चग्गवण्णराअं
चित्तलेहं आअरिअस्स ओलोअन्ती चिठ्ठइ । तस्सिं अन्तरे भट्टा उवठ्ठिओ।
5कौमु० । ३तदो तदो ।
बकु० । ४तदो अ उवआराणन्दरं एकासणोवविठ्ठेण भट्टिणा चित्तगदाए देवीए  ::परिअणमझ्झगअं आसण्णअरं तं पेख्खिअ देवी पुछ्छिदा ।
कौमु० । ५किं विअ ।
10बकु० । ६अपुव्वरूवा इअं दारिआ तुह आसण्णा आलिहिदा किंणामहेएत्ति ।
कौमु० । ७आकिदिविसेसेसु आदरो पदं करेइ । तदो तदो ।

१ कथमिव ।
२ शृणु । चित्रशालां गता देवी प्रत्यग्रवर्णरागं चित्रलेखमाचार्यस्यावलोकयन्ती तिष्ठति ।
तस्मिन्नन्तरे भर्तोपस्थितः ।
३ ततस्ततः ।
४ ततश्चोपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजनमध्यगतामासन्नतरां तां प्रेक्ष्य देवी पृष्टा ।
५ किमिव ।
६ अपूर्वरूपेयं दारिका तवासन्नालिखिता किंनामधेयेति ।
७ आकृतिविशेषेष्वादरः पदं करोति । ततस्ततः

2. A C सुणादुः‌-D ०सालां,
Fसालागदा- A C ०वणराअं
3. B आअरीअस्स_B C D Eअन्दरे
_F तहि for तस्सिं
x
4. B वुवठ्ठिदो, C D वुवठ्ठिओ

6. F ०णन्तरं
8. E om. तं
"पेख्खिभ"
10. A B C D दारीभा_A B C D E अपुव्वा इअं
11. B C D F ०हभत्ति

बकु° । 1तदो अवहीरिअवअणो भट्टा संकिदो देविं पुणोपुणो
अवि णिब्जन्धिदुं पवुत्तो । तदो कुमालीए वसुलछ्छीए

आचख्खिदं । अज्जउत्त एसा मालविएत्ति ।

कौमु° । 2सरिसं ख्खु बालभावस्स । तदो वरं कहेहेि ।
बकु° । 3कि अण्णं । संपदं सविसेसं मालविआ भट्टिणो

दंसणपहादो रख्खीअदि ।

कौमु° ।4 हला अणुचिठ्ठ अप्पणो णिओअं । अहंवि देवीए

अङ्गुलीअअं उवणइस्सं । {{right=[इति निष्क्रान्ता ।}}

बकु० । परिक्रम्यावलोक्य च । 5एसो णट्ठाअरिओ अज्जगणदासो संगीदसालादो णिक्कमदि । जाव अत्ताणं दंसेमि ।
गणदासः। प्रविश्य । कामं खलु सर्वस्य कुलविद्या बहुमता ।
न पुनरस्माकं तु नाट्यं प्रति मिथ्यागौरवम् । कुतः

१. ततोवधीरितवचनो भर्ता शङ्कितो देवीं पुनः पुनरपि निर्बन्धितुं प्रवृत्तः । ततः
कुमार्या वसुलक्ष्म्याख्यातम् । आर्यपुत्र एषा मालविकेति ।
२. सदृशं खलु बालभावस्य । ततः परं कथय ।
३. किमन्यत् । सांप्रतं सविशेषं मालविका भर्तुर्दर्शनपथाद्रक्ष्यते ।
४. हला अनुतिष्ठस्वात्मनो नियोगम्। अहमपि देव्या अङ्गुलीयकमुपनेष्यामि ।
५. एष नाट्याचार्य आर्यगणदासः संगीतशालाया निष्क्रमते । यावदामानं दर्शयामि ।

1. A B C D E अवहिरिअणअणो.
2. A B C D B give अ for अवि.
-A D णिबन्धिदुं-D E पउत्तो.
-A C कुमालिए.
3. E अचख्खिदं- - आवुत्त for भज्जउत्त-

with an explanatory

note,आवुत्तो भगिनीपतिः, with also
another preceding it वसुलक्ष्मीः
देव्याः कनीयसो.
6. D देसन'-B D E रख्खयदि.
10. A णट्टाचारिओ, F०आरिओ.
D E F अ.- अ.°
11. B D E णीक्कमइ, F' णिक्कमइ–A C
आत्ताणं.
देवानामिदमामनन्ति मुनयः कान्तं ऋतुं चाक्षुषं
रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा ।
त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् ॥ ४ ॥

बकु० । उपगम्य । 1अज्ज वन्दामि ।
गण० । भद्रे चिरं जीव ।
बकु० । 2अज्ज देवी पुछ्छदि । अवि उवदेसग्गहणे णादिकिलिसेदि वो सिस्सा मालविएत्ति ।
गण० । विभाव्यतां देवि परमनिपुणा मेधाविनी चेति । किं बहुना ।
यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।
तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला ॥ ६ ॥
बकु० । आत्मगतम् । 3अदिक्कमन्तीं विअ इरावतीं पेख्खामि । प्रकाशम् ।
किदथ्था दाणिं वो सिस्सा । जस्सिं गुरुअणो एव्वं तुस्सदि ।
गण० । भद्रे तद्विधानामसुलभत्वात्पृच्छामि । कुतो देव्यास्तत्पात्रमानीतम् ।

१ आर्य वन्दे ।
२ आर्य देवी पृच्छति । अप्युपदेशग्रहणे नातिक्लिश्नाति वः शिष्या मालविकेति ।
३ अतिक्रामन्तीमिवेरावतीं प्रेक्षे । कृतार्थेदानीं वः शिष्या । यस्यां गुरुजन एवं तुष्यति ।

2. F स्वाङ्गैर्वि
5. D E F अ-अ
7. D E F अ-अ-- F णादिकिलि-
स्सदि.
9. F विज्ञाप्यताम् for विभाव्यताम्
11. B उद्दिश्यते.
14. F दाणीं- B एव्व.
16. F आयातं for आनीतम्.
बकु° 1अथ्थि देवीए वण्णावरो भादा वीरसेणो णाम । सो भट्टिणा अन्तपालदुग्गे मन्दायणीदीरे ठ्ठाविदो। तेण सिप्पाहिआरे जोग्गा इअं दारिएत्ति भइणीए उवाअणं पेसिदा।
गण°। आत्मगतम्। आकृतिप्रत्ययादेनामनूनवस्तुकां संभावयामि।
प्रकाशम् । मया भद्रे यशस्विना भवितव्यम् । पश्य । 5
पात्रविशेषन्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः ।
जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य ॥ ६ ॥
बकु° ।2अह कहि वो सिस्सा ।
गण° । इदानीमेव पञ्चाङ्गमभिनयमुपदिश्य विश्रम्यतामित्यभिहिता दीर्घिकावलोकनगवाक्षगताग्रवातमासेवमाना तिष्ठति ।
बकु° ।3 तेण हि अणुजाणादु मं अज्जो । जावसे अज्जपरितो सणिवेदणेण उछाहं वढ्ढेमि ।।
गण° । दृश्यतां सखी । अहमपि लब्धक्षणः स्वगृहं गच्छामि ।

इति निष्क्रान्तौ ।15

॥ विष्कम्भकः ॥


१. अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम । स भर्त्रान्तपालदुर्गे मन्दाकिनीतीरे स्थापितः । तेन शिल्पाधिकारे योग्येयं दारिकेति भगिन्या उपायनं प्रेषिता ।
२. अथ क्व वः शिष्या ।
३. तेन ह्यनुजानातु मामार्यः। यावदस्याः आर्यपरितोषनिवेदनेनोत्साहं वर्धये ।

1. B वण्णाव्वरो—B भादा.
2. F मन्दाकिणीतीरे-A B C D सिप्याहिअरे-
4. F आकृतिविनयप्रत्ययाद्.
6. F पात्रविशेषे न्यस्तम्.
8. A C E अहवा for अह.
9. F पञ्चाङ्गाभिनयम्.
10. A E F ०गता प्रवातम्.
12. F' अ-ओ-'F अ-अपरेितोस.
16. B मिश्रविष्कम्भकः, E F मिश्रविष्कम्भः-

। ततः प्रविशत्येकान्तस्थपरिजनो मन्त्रिणालेखहस्तेनान्वास्यमानो राजा ।

राजा । अनुवाचितलेखममात्यं विलोक्य। वाहतव किं प्रपद्यते वैदर्भः ।
अमात्यः। आत्मविनाशम् ।
राजा । निदेशमिदानीं श्रोतुमिच्छामि ।
अमा° । इदमिदानीमनेन प्रतिलिखितम् । पूज्येनाहमादिष्टः। पितृव्यपुत्रो भवतः कुमारो माधवसेनः प्रतिश्रुतसंबन्धो ममोपान्तिकमुपागच्छन्नन्तरा त्वदीयेनान्तपालेनावस्कन्द्य गृहीतः। स
त्वया मदपेक्षया सकलत्रसोदर्यो मोचयितव्य इति । तन्न वो न विदितं यत्तुल्याभिजनेषु भूमिभरेषु राज्ञां वृत्तिः । अतो मध्यस्थः पूज्यो भवितुमर्हतेि । सोदर्या पुनरस्य ग्रहणविप्लवे विनष्टा ।
तदन्वेषणाय प्रयतिष्ये । अथावश्यमेव माधवसेनः पूज्येन मोचयितव्यः । श्रूयतामभिसंधिः।
मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम्।।
मोक्ता माधवसेनं ततोहमपि बन्धनात्सद्यः ॥ ७ ॥
इति ।

2. D वाहतक, corrected, it seems,
from original वाहतव
5. A B C D E प्रतिलेखितम्
9. A B C D E omit the न after वो.
-A B C तत्तुव्या
10. A C राजसु राज्ञः for भूमिभरेषु
राज्ञाम्
16. B omits " इति”
राजा । कथम् । कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः । वाहतव प्रकृत्यमित्रः ::प्रतिकूलचारी मे वैदर्भः । तद्यातव्यपक्षे स्थितस्य पूर्वसंकल्पितमुन्मूलनाय वीरसेनप्रमुखदण्डचक्रमाज्ञापय ।
अमा० । यदाज्ञापयति देवः ।
राजा । अथ वा किं भवान्मन्यते ।
अमा° । शास्त्रदृष्टमाह देवः । कुतः ।
अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात् ।
नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम् ॥ ८ ॥
राजा० । तेन ह्यवितथं तन्त्रकारवचनम् । इदमेव निमित्तमादाय समुद्योज्यतां सेनापतिः।
अमा० । तथा ।

[इति निष्क्रान्तः।]

परिजनो यथाव्यापारं राजानमभितः स्थितः

विदूषकः । प्रविश्य । 1आणत्तोम्हि । तत्तहोदा रण्णा । गोदम चिन्तेहि दाव उवाअं जह मे जदिछ्छादिठ्ठपडिकिदी मालविआ पच्चख्खदंसणा भवेत्ति। मएवि तह किदं । जाव से णिवेदेमि।
परिक्रामति ।
राजा । विदूषकं दृष्ट्वा। अयमपरः कार्यान्तरसचिवोस्मानुपस्थितः ।

१. आज्ञप्तोस्मि तत्रभवता राज्ञा । गौतम चिन्तय तावदुपायं यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवेदिति । मयापि तथा कृतम् । तावदस्य निवेदयामि ।

4. F' प्रमुखं.
15. B अणत्तम्हि, C अणत्तोम्हि, F
आणत्तम्हि
16. B चिन्तहि
18. B णेिवेदम्मि
विदूषकः। उपर्सृत्य। 1वेढ्ढदु भवं।
राजा। सशिरःकम्पम्। इत आस्यताम्।
विदूषकः। उपविष्टः।
राजा। कच्चिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः।
विदूषकः। 2आः पओअसिध्धिं पुछ्छ।
राजा। कथमिव।
विदुषकः। 3कर्णे। एवं विअ।
राजा।साधु वयस्य निपुणमुपक्रान्तम्। दुरधिगमसिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे। कुतः।
अर्थ सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव।
दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि॥९॥

।नेपथ्ये।

अलमलं बहु विकथ्य। राज्ञः समक्षमेवावयोरधरोत्तरव्यक्तिर्भविष्यति।
राजा। सखे त्वन्नीतिपादपस्य पुष्पमुद्भिन्नम्।
विदूषकः।4फलं वि देख्स्विस्ससि।

।ततः प्रविशति कञ्चुकी।

कञ्चुकी। देव अमात्यो विज्ञापयति। अनुष्ठिता प्रभोराज्ञा।

१ वर्धतां भवान्।
२ आः प्रयोगसिद्धिं पृच्छ।
३ एवमिव।
४ फलमपि द्रक्ष्यसि।

1. ABC वट्ठदुः
5. AE आ for आः
13. A B C D E बहुविकत्थनेन.
16.AC देख्खिस्सति; F दख्खिससि
18. F reads काञ्चुकेयः and retain
the same for everywhere
subsequently.
एतौ पुनर्हरदत्तगणदासौ
उभावभिनयाचार्यौ परस्परजयोद्यतौ ।
त्वां द्रष्टुमिच्छतः साक्षाद्भावाविव शरीरिणौ ॥ १० ॥
राजा । प्रवेशय तौ ।
कञ्चुकी । यदाज्ञापयति देवः। इति निष्क्रम्य पुनस्ताभ्यां सह प्रविश्य | 5
इतो इतो भवन्तौ ।
हरदत्तः । राजानमवलोक्य । अहो दुरासदो राजमहिमा । तथा हि।
न च न परिचितो न चाप्यगम्यश्
चकितमुपैमि तथापि पार्श्वमस्य ।
सलिलनिधिरिव प्रतिक्षणं मे
भवति स एव नवो नवोयमक्ष्णोः॥ ११ ॥
गण° । महत्खलु पुरुषाधिकारमिदं ज्योतिः। तथा हि ।
द्वारे नियुक्तपुरुषानुमतप्रवेशः
सिंहासनान्तिकचरेण सहोपसर्पन् ।
तेजोभिरस्य विनिवर्तितदृष्टिपातैर्
वाक्यादृते पुनरिव प्रतिवारितोस्मि ॥ १२ ॥
कञ्चुकी । एष देवः। उपसर्पतां भवन्तौ ।
उभौ । उपेत्य । विजयतां देवः ।
राजा। स्वागतं भवद्भ्याम् । परिजनं विलोक्य । आसने तावदत्र भवतोः।

3. A B C DE बिवादिनौ for शरीरिणौ-
7. F ' विलोक्य
8. F.reads the first pada thus:
‘न च परिचितो न चापरम्य:
10. F ' जलनिधि° corrected from
सलिलनिधि°
17. A B उपसर्पेताम् as an after-
correction in both.
उभौ । परिजनोपनीतयोरासनयोरुपविष्टौ ।
राजा । किमिदं शिष्योपदेशकाले युगपदाचार्ययोरुपस्थानम् ।
गण० । देव श्रूयताम् । मया तीर्थादभिनयविद्या शिक्षिता। दत्तप्रयोगोस्मि। देवेन देव्या च परिगृहीतः।
राजा । दृढं जाने ।
गण० । सोहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे पादरजसा न तुल्य इत्यधिक्षिप्तः।
हर० ।देव अयमेव मयि प्रथमं परिवादरतः । अत्रभवतः किल मम च समुद्रपल्वलयोरिवान्तरम् । तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकश्च ।
विदूषकः । 1समथ्यं पडिण्णादं ।
गण० । प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति ।
राजा । तिष्ठतु तावत् । पक्षपातमत्र देवी मन्यते । तत्तस्याः पण्डितकौशिक्या सहितायाः समक्षमेव न्याय्यो व्यवहारः।
विदूषकः । 2सुठ्ठु भवं भणादि ।
उभौ । यद्देवाय रोचते ।
राजा । मौद्गल्य अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्धमाहूयतां देवी ।

१. समर्थं प्रतिज्ञातम् ।
२. सुष्ठु भवान्भणति.

6. A B C D E मम for अयं मे.
10. B विमृश्यतु , F विमर्शयतु.
19. A C D E पउिणदं, B पउिण्णदं.
16. D भणादी, F भणदि.
कञ्चुकी ।यदाज्ञापयति देवः। इति निष्क्रम्य सहपरिव्राजिकया देव्या सह पुनः प्रविश्य । इत इतो देवी धारिणी ।
देवी । परिव्राजिकां विलोक्य । 1’भअवदि हरदत्तस्स गणदासस्स अ संरम्भे कहं पेख्खसि।
परिव्राजिका । अलं स्वपक्षावसादशङ्कया । न च पराजीयते । केनचिद्गणदासः।
देवी ।2जइवि एव्वं तहवि राअपरिग्गहो से पहाणत्तणं उवहरइ।
परिव्राजिका । अयि राज्ञीशब्दभाजनमात्मानमपि तावच्चिन्तयतु भवती। पश्य ।
अतिमात्रभास्वरत्वं पुष्यति भानोः परिग्रहादनलः ।
अधिगच्छति महिमानं चन्द्रोपि निशापरिगृहीतः॥१३॥
विदूषकः। 3अवि हा अवि हा । उवठ्ठिआ पीठमादिअं पण्डिअकोसिई पुराकदुअ देवी ।
राजा । पश्याम्येनाम् । यैषा
मङ्गलालंकृता भाति कौशिक्या यतिवेषया ।
त्रयी विग्रहवत्येव सममध्यामविद्यया ॥ १४ ॥
परिव्राजिका । उपेत्य । विजयतां देवः ।

१. भगवति हरदत्तस्य गणदासस्य च संरम्भे कथं प्रेक्षसे ।
२. यद्यप्येवं तदापि राजपरिग्रहोस्य प्रभुत्वमुपहरति ।
३. अपि हा अपि हा । उपस्थिता पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य देवी।

2. F इतो देवी । इतो धारिणी देवी.
7. A c जई for जइ.
8. A अपि for अयि.
12. B D E उबठ्ठिया-BD पीठमंदियं;
3 corrects its original पीठम-
दियं into पीठमदीयं; F' पठमहिअं
-F' पण्डिद°.
13. B कोसिआं-D E कोसिई.-
-F' पुरोकदुअ.
राजा। भगवत्यभिवादये।
परिव्राजिका।
महासारप्रसवयोः सदृसशक्षमयोर्द्वयोः।
धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम्॥१६॥
देवी । 1जेदु अज्जउत्तो।
राजा । स्वागतं देव्यै। परिव्राजिकां विलोक्य। भगवति क्रियतामासनपरिग्रहः।

।सर्वे यथोचितमुपविशन्ति।

राजा । भगवत्यत्रभवतोर्हरदत्तगणदासयोः परस्परेण ज्ञानसंघर्षो जातः। तदत्रभवत्या प्राश्निकपदमध्यासितव्यम्। परिव्राजिका। सस्मितम्। अलमलमुपालम्भेन। पत्तने विद्यमानेपि ग्रामै रत्नपरीक्षा।
राजा । मामेवम्। पण्डितकौशिकी खलु भवती। पक्षपातिनावनयोर्हरदत्तगणदासयोरहं देवी च।
उभौ। सम्यगाह देवः। मध्यस्था भवती नौ गुणदोषतः परिच्छेत्तुमर्हति।
राजा । तेन हि प्रस्तूयतां विवादवस्तु।
परिव्राजिका। देव प्रयोगप्रधानं हि नाट्यशास्त्रम्। किमत्र वाग्व्यवहारेण।
राजा। कथं देवी मन्यते।

१. जयत्वार्यपुत्रः।


5. D E अ-अं.
12. E रत्नपरीक्षणम्.

20. B omits "देवी मन्यते."

देवी । 1जइ मं पुछ्छसि एदाणं विवादो एव्व ण मे रुच्चइ ।
गण° । न मां देवी समानविद्यतः परिभवनीयमनुमन्तुमर्हति ।
विदूषकः ।2देवि देख्खामो उरभ्भसंवादं । किं मुहा वेअणदाणेण ।
देवी ।3 णं कलहप्पिओसि ।
विदूषकः ।4 मा चण्डि । अण्णोण्णकलहिदाणं मत्तहथ्थीणं
एकतरस्सिं अणिज्जिदे कुदो उवसमो ।
राजा । ननु स्वाङ्गसौष्ठवाभिनयमुभयोर्दृष्टवती भवती ।
परि० । अथ किम् ।
राजा । तदिदानीमतः किमाभ्यां प्रत्याययितव्यम् ।
परि० । एतदेव वक्तुकामास्मि ।
शिष्टा क्रिया कस्यचिदात्मसंस्था
संक्रान्तिरन्यस्य विशेषयुक्ता ।
यस्योभयं साधु स शिक्षकाणां
धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥

१. यदि मां पृच्छसि एतयोर्विवाद एव न मे रोचते ।
२. देवि पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन ।
३. ननु कलह प्रियोसि ।
४. मा चण्डि । अन्योन्यकलहितयोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः।

1. B येव्व.
2. B विद्यातः -F' परिहीनम् for परि -
भवनीयम्.
3. F दख्खामो.
6. A °कलिहदाणं.
विदूषकः। 1सुदं अज्जेहिं भअवदीए वअणं । एस पिण्डिदथ्थो
उवदेसदंसणेण णिण्णओत्ति ।
हर° । परमुचितं नः ।
गण० । देव एवं स्थितमेव ।
देवी ।2 जदा उण अमेहाविणी सिस्सा उवदेसं मलिणएइ तदा
आअरिअस्स दोसो णं ।
राजा ! देवि एवमुपपद्यते ।
गण° । विनेतुरद्रव्यपरिग्रह एव बुद्धिलाघवं प्रकाशयति ।
देवी । 3कहं दाणिं। गणदासं विलोक्य । जनान्तिकम् । अलं एअस्स अ‌ज्जउत्तस्स उछ्छाहकालणं मणोरहं पूरिअ। विरम णिरथ्थआदो आरम्भादो ।

१. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्ठितार्थ उपदेशदर्शनेन निर्णय इति ।
२. यदा पुनरमेधाविनी शिष्योपदेशं मलिनयति तदाचार्यस्य दोषो ननु ।
३. कथमिदानीम् । अलमेतस्यार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा । विरम निरर्थकादारम्भात् ।

1. D अय्येहैिं.
2. A B C D E उवदेसदंसणे अ णि-
ण्णओत्ति.
3. D परममुचितं for परमुचितं.
5. A B C D अम्मेहाविणी.
7. F एवमापतति.
8. F' अद्रव्यपात्रपरिग्रहः, with the fol-
lowing explanation in the mar-
.
gin‘द्रव्यं गुणानामाधारे भेषजे योग
वित्तयोरिति यादवः। अयोग्यपात्रस्वी
कार:।
9. The MS all read thus: गणदासं
विलोक्य | जनान्तिकम् । कहं [F जह]
दाणिं |&c. The reading given in
our edition is that of Tulberg'.
10. D E F' भ-भ°.
विदूषकः ।1 सुठ्ठु होदी भणादि । भो गणदास संगीतओवदेसं
आरहिअ किं सरस्सइउवाअणमोदआइं खादअमाणस्स
सुलहणिग्गहेण विवादेण ।
गण°। सत्यमयमेवार्थौ देवीवचनस्य । श्रूयतामवसरप्राप्तम्।
लब्धास्पदोस्मीति विवादभीरोस्
तितिक्षमाणस्य परेण निन्दाम् ।
यस्यागमः केवलजीविकैव
तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥
विदूषकः ।2 'अइरोवणीदा वो सिस्सा । ता अवारिणिठ्ठिदस्स
उवदेसस्स अण्णअं पआसणम् ।
गण° । अत एव निर्बन्धः ।
देवी । 3तेण हि दुवेवि भअवदीए उवदेसं दंसह । ।
परि० । नैतन्न्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय ।

१. सुष्ठु भवती भणति । भो गणदास संगीतकोपदेशमारभ्य किं सरस्वत्युपायनमोदकान्खादतः सुलभनिग्रहेण विवादेन ।
२. अचिरोपनीता वः शिष्या । तदपरिनिष्ठितस्योपदेशस्यान्याय्यं प्रकाशनम् ।
३. तेन हि द्वावपि भगवत्या उपदेशं दर्शयतम् ।

1. B D E संगीतयोव°.
2. A C D सरस्सहि” (सरस्सदि?).
-A B C D उवाअणं मोद,° E -
उवाअणं मोदअं.
4. A सत्यमेवायमेवार्थः- F' प्राप्त-
मिदम्
9. A B C E अचिर°, D अपरि.
10. A c E> आणअं; D अणअं
देवी । जनान्तिकम् ।1 मूढे परिव्वाजिए कि जागतिंवि मं सुत्तं
विअ करोसि । इति सासूयं परावर्तते
राजा । देव परिव्राजिकायै दर्शयति ।
परि० । विलोक्य ।
अनिमित्तमिन्दुवदने किमत्रभवतः पराङ्मुखी भवसि ।।
प्रभवन्त्योपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥१८॥
विदूषकः।2 णं सकारणं एव्व । अप्पणो पख्खो रख्खिदव्वोत्ति ।
गणदासं विलोक्य । दिठ्ठिआ कोवव्वाएण देवीए परित्तादो भवं ।
सुसिख्खिओवि सव्वो उवदेसेण णिवुणो होइ ।
गण. । देवि श्रूयताम् । एवं जनो गृह्णाति। तदिदानीं-
विवादे दर्शयिष्यन्तं क्रियासंक्रान्तिमात्मनः।
यदि मां नानुजानासि परित्यक्तोस्म्यहं त्वया ॥ १९ ॥
आसनादुतिष्ठति ।
देवी । स्वगतम् । 3का गई । प्रकाशम् । पहवदि अज्जो सिस्सजणस्स।

१. मूढे परिव्राजिके किं जाग्रतीमपि मां सुप्तमिव करोषि ।

२. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्य इति । दिष्ट्या कोपव्याजेन देव्या परित्रातो भवान् । सुशिक्षितोपि सर्व उपदेशेन निपुणो भवति ।

३. का गतिः। प्रभवत्यार्यः शिष्यजनस्य ।

1. F' omits मं.
7. C एव्वं:-B आप्पणो.
8 c. कोषेवरण, A B D'E. कोवो-
बाएण.
9. A सुसुखिओ, B D E सुसुख्खियो.
14. D F अ-भो for अज्जो.
गण. ।चिरमपदे शङ्कितोस्मि । राजानं विलोक्य । अनुज्ञातं देव्या।
तदाज्ञापयतु देवः। कस्मिन्नभिनयवस्तुन्युपदेशं दर्शयिष्यामि ।
राजा । यदादिशति भगवती ।
परि० । किमपि देव्या मनसि वर्तते । तच्छङ्कितास्मि ।
देवी ।1 भण विस्सध्धं । णं प्पहविस्सं अत्तणो परिअणस्स ।
राजा। मम चेति ब्रूहि ।
देवी ।2 भअवदि भण दाणिं ।
परि० । देव चतुष्पदोद्भवं चलितमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामः । तावता ज्ञायत एव तत्रभवतोरुपदेशान्तरम् ।
उभौ। यदाज्ञापयति भगवती ।
विदूषकः ।3 तेण हि दुव्वे वि गदुअ पेख्खाघरए संगीदरअणं

करिअ अत्तभवदो दूदं विसज्जेह ।


१. भण विश्रब्धम् । ननु प्रभविष्याम्यात्मनः परिजनस्य ।
२. भगवति भणेदानीम् ।
३. तेन हि द्वावपि गत्वा प्रेक्षागृहे संगीतरचनां कृत्वात्रभवते दूतं विसर्जयतम् ।
2. A B C D E अभिनेय.
9. The MSS. प्पहविस्ससि, ex-
cept F.
18. F वग्गा ( . e. वर्गौ) for गडुश्र-
14 F' अत्तभवन्दो (=अत्रभवन्तौ.)
A B C D E विसज्जेहि
अह वा मिअङ्गसद्दो एव्व णो उठ्ठावइसदि ।
हरि० । तथा । इत्युत्तिष्ठति ।
गण० । देवीमवलोकयति ।
देवी ।2ण हि विअअपच्चथ्थिणी अहं अज्जस्स ण होमि ।
उभौ । प्रस्थितौ
परि० । इतस्तावदाचार्यौ।
उभौ । परिवृत्य । इमौ स्वः ।
परि० । निर्णयाधिकारे ब्रवीमि । ‘सर्वाङ्गसौष्ठवाभिव्यक्तये

विगतनेपथ्ययोः पात्रयोः प्रवेशोस्तु ।

उभौ । नेदमप्यावयोरुपदेश्यम् ।
निष्क्रान्तौ ।
देवीराजानं विलोक्य ।3 जइ इदरेसु राजकज्जेसुवि एव्वं उवाअणिउणदा अज्जउत्तस्स णं सोहणं भवे ।
राजा । देवि
अलमन्यथागृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम्।
प्रायः समानविद्याः परस्परयशःपुरोभागाः ॥ १० ॥

। नेपथ्ये मृदङ्गशब्दः ।

सर्वे । कर्णं ददति


१. अथ वा मृदङ्गशब्द एव न उत्थापयिष्यति ।।
२. न हि विजयप्रत्यार्थिन्यहमार्यस्य न भवामि ।
३. यदीतरेषु राजकार्येष्वप्येवमुपायनिपुणतार्यपुत्रस्य ननु शोभनं भवेत् ।

4. E F ' अ-अस्स- A B C D E
read thus : ण हि विअअपिच्चख्खि-
णी अहं अज्जस्स । विजई होहिः
9. F विरलनैपथ्ययोः
12. B जई.-A एवं.
18. D E Fभ-भ- सोभणं.
परिं । हन्त प्रवृन्तं संगीतकम् । तथा ह्येषा
जीमूतस्तनितविशङ्किभिर्मयूरैर्
उद्ग्रीवरैनुरसितस्य पुष्करस्य ।
निर्ह्रादिन्युपहितमध्यमस्वरोत्था
मायूरि मदयति मार्जना मनांसि॥
राजा । देवि सामयिका भवामः।
देवि । आत्मगतम्।1 'अहो अविणओ अज्जउत्तस्स।
सर्वे।उत्तिष्ठन्ति
विदूषकः। अपवार्य। 2भो धीरं गच्छ । मा ख्खु अत्तहोदी धारि-
णी विसंवादईस्सदि।
राजा।
धैर्यावलम्बिनमणि त्वरयति मां मुरजवाद्यनादोयम्।
अवतरतः सिहिपधं शब्दः स्वमनोरथस्येव॥११॥
[इति निष्क्रान्ताः सर्वे ]

॥ इति प्रथमोङ्कः॥


१. अहो अविनय आर्यपुत्रस्य ।
२. भो धीरं गच्छ। मा खल्वत्रभवती धरिणी विसंवादयिष्याति।

1. E संगीतम्
4. A D E निह्रादिन्युप्
6.A B C D E F सामवायिकाः
7. D E F अ=अं
12. A B D E तुमं for मा