महावीरस्वामिस्तोत्रम् (जिनवल्लभसूरिविरचितम्)

विकिस्रोतः तः
महावीरस्वामिस्तोत्रम्
जिनवल्लभसूरिः
१९२६

श्रीजिनवल्लभसूरिविरचितं समसंस्कृतप्राकृतं श्रीमहावीरखामिस्तोत्रम् । भावारिवारणनिवारणदारुणोरु- कण्ठीरवं मलयमन्दरसारबीरम् । वीरं नमामि कलिकालकलङ्कपङ्क- संभारसंहरणतुङ्गतरङ्गतोयम् ॥ १ ॥ बाद विसागिरिमा महिमा तबेह बुद्धो न देवगुरुणा न पुरंदरेण । तं कोऽवगन्तुमखिलं जडिमालयोऽह- मिच्छामि किं तु तव देव गुणाणुमेव ॥ २ ॥ सन्तो गुणा गुणिगुरो तव हासहंस- नीहारहारधवला बहुलीभवन्ति । ते सोमसूरहरिहीरबिरश्चिबुद्ध- मायाविदेवनिवहेन मलीमसा बा ॥ ३ ।। देवं भवन्तमवहाय दुरन्तमोह- संच्छन्नवुद्धिमिहिरा इह भूरिकालम् । संसारनीरनिलये बहु संसरन्तो विन्दन्ति जन्तुनिवहा नहि सिद्धिभावम् ॥ ४॥ सासूयसंगमसुरोरुससूढदम्भ- संरम्भसंतमससंच्यचण्डभासम् । हिंसासरोरुहतमीरमणं चिरोटा- हंकारकन्दलदलीकरणासिदण्डम् ।।५।। वन्देऽहमिन्दुदलमालममन्दभद(?)- संदोहमन्दिरबरं दरकन्दकोलम् । १. स्तोत्रस्यास्यैकमेव पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनिभिरसभ्यं दसम. पुस्तकान्तरं टीका पां नोपलब्धेति चित्कचित्संदेहो वर्तते । का.स.गु० १८ काव्यमाला। गम्भीरसंभवजरामरणोरुनीर- संसारसागरतरीकरणिं च वीरम् ॥ ६॥ (युग्मम्) उद्दामकामभरभङ्गुरमङ्गभङ्ग- संसङ्गबन्धुरमुरोरुहभारखिन्नम् । देहं सलीलपरिरिक्षणमनुशिजि- मञ्जीरचारुचरणं सरसं वहन्ती ॥ ७ ॥ संगेयताललयचक्षुरचारचारी- संचारिणी करणबन्धकलासु सज्जा । उन्नालनीररुहकोमलबाहुवल्ली भल्लीव विद्धबहुकामिकुरङ्गसंघा ॥ ८ ॥ हेलाविलोलमणिकुण्डललीढगल्ला ककेलिपल्लवकरा वरकम्बुकण्ठी केलीललामरमणी रमणीयहावा नालं निहन्तुमिह ते विमलाभिसंधिम् ॥ ९॥ (विशेषकम्) संचारिकिंनरगणारवरेणुवीणा- संरावभिन्नकलगेयरवाभिरामा । आकालभाविकुगुरूहकुघीकुदेव- संबद्धबुद्धहरणी तब देव वाणी ॥ १० ॥ संदेहदावजलवाहमजीवजीव- भावावमासतरणिं भवसिन्धुनावम् । आगामिकेवलरमातरुणीविवाहा देवागमं तव नरा विमला वहन्ति ॥ ११ ॥ देवा महापरिमलं तरलालिजाल. शंकारहारि तव वीर सभासु भूरि । फुल्लारविन्दनबसुन्दरसिन्दुवार- मन्दारकुन्दकबरं कुसुमं किरन्ति ॥ १२ ॥ श्रीमहावीरस्वामिस्तोत्रम् । निःसीमभीमभवसंभवरुढगूढ- संमोहभूवलयदारणसारसीरम् । वीरं कुवासमलहारिसुवारिपूर- मुत्तुङ्गमारकरिकेसरिणं नमामि ॥ १३ ॥ मिन्दन्तमन्तरणकारणमन्तरायं संरुद्धरोगसमवायमलोभमायम् । उच्छिन्नमोहतिमिरावरणावसायं वीरं नमामि नवहेमसमिद्धकायम् ॥ १४ ॥ वन्दारुवासवसुरासुरभालुरालं कारामलच्छविपरागसमुद्भुराणि । सेवामि ते चरणवारिल्हाणि भूरि- संदेहरेणुहरणोरसमीर वीर ॥ १५ ॥ अञ्चामि ते चरणतामरसालिलीला संघायि पञ्चममहागणधारिवाणी (१)। संबन्धबुद्धिकरुणालयलिङ्गसिद्ध- संघावलीदमिगणं चरणं चरन्तम् ॥ १६ ॥ (१) उच्चण्डधारकरवालकरारिवार- विच्छिन्नकुम्भगलनालकरालनागे । कुन्तासितोमरविमिन्नपरासुदेहे कालसंकुलभयावहभूमिभागे ॥ १७ ॥ सावेगहुंकरणडामरमुण्डरुण्ड- कीलाललालसविहंगकुलावरुद्धे । आबद्धबाणविसरे सहसा नुवन्तो वीरं नरा रणभरेऽरिबलं यजन्ति ॥१८॥ (युगलकम् ) आसन्नसिद्धिकमलापरिरम्भलम्भ- दम्भोलिपाणिमिव मोहगिरि किरन्तम् । काव्यमाला । संपत्तिकारणममङ्गलमूलकीलं सेवन्ति के न भगवन्तमचं हरन्तम् ॥ १९ ॥ आयासभङ्गडमरामयसंपराय- चोरारिमारिविरहेण चिराय देव । भूमण्डले सुनगरानिगमा (१) विहार- चारेण ते परममुद्धवमामनन्ति ॥ २० ॥ निःसङ्ग निःसमर निःसम निःसहाय निराग नीरमण नीरस नीररंस । हे वीर धीरिमनिवासनिरुद्धघोर- संसारचार जय जीवसमूहबन्धो ॥२१॥ उल्लासितारतरलामलहारिहारा नारीगणा बहुविलासरसालसा मे । संसारसंसरणसंभवभीनिमित्तं चिचं हरन्ति भण किं करवाणि देव ॥ २२ ॥ इच्छामहासलिलकामगुणालवालं चिन्तादलं समलचित्तमहीसमुत्थम् । संभोगफुल्लमिव मोहतलं लसन्तं हे वीरसिन्धुर समुद्धर मे समूलम् ॥ २३ ॥ संपन्नसिद्धिपुरसंगममङ्गलाय मायोरुवारिरुहिणीवरकुञ्जराय । वीराय ते चरमकेवलपुंगवाय कामं नमोऽसमदयादमसत्तमाय ।। २४ ।। हे देव किंकरमिमं परिभावयेह मञ्जन्तमुद्धरजवे भवसिन्धुपूरे । उत्तारणाय कुरु वीर करावलम्ब भूयोऽसमञ्जसनिरन्तरचारिणो मे ॥ २५ ॥ श्रीमहावीरस्वामिस्तोत्रम् । कुसमयरुतमालाभङ्गसंहारवायो कुनयकुवलयालीचूरणे(चूर्णने) मत्तनाग । तव गुणकणगुम्फे मे परीणाममित्थं विमलमपरिहीणं हे महावीर पाहि ॥ २६ ॥ अनयनिबिडे पीडागाढे भयावहदुःसहे विरहविरसे लजापुञ्जे रमे भवपारे । निरयकुहरंगामी हाहं न सिद्धिमहापुरी- सरलसरणि सेवे मूढो गिरं तव वीर हे ॥२७॥ निरीहं गन्तारं परमभुवि मन्तारमखिलं निहन्तारं हेलाकलिकलह.... भवन्तं नन्तारो नहि खल निमजन्ति भवमी- महापारावारे मरणभयकल्लोलकलिले ॥२८॥ एवं सेवापरिहरया (१) लोलचूलामणीद्ध- च्छायाली खरकिरणभाभिन्नमम्भोरुहं वा । चित्तागारे चरणकमलं ते चिरं धारिणो मे सिद्धावासं बहुभवभयारम्भरीणाय देहि ॥ २९ ॥ इत्थं ते समसंस्कृतस्तवमहं प्रस्तावयामासिवा- नाशंसे जिनवीर नेन्द्रपदवीं न प्राज्यराज्यश्रियम् । लीलामाजि न वल्लभप्रणयिनीवृन्दानि कि त्वर्थये नाथेदं प्रथय प्रसादविशदां दृष्टिं दयालो मयि ॥ ३० ॥ इति श्रीजिनवल्लभसूरिप्रणीतं समसंस्कृतप्राकृतं श्रीमहावीरखामिस्तोत्रम् । १. जिनवलमेति ग्रन्थकर्तुर्नामापि.