महाभारतम्-13-अनुशासनपर्व-146

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अनुशासनपर्व-145 महाभारतम्
त्रतयोदशपर्व
महाभारतम्-13-अनुशासनपर्व-146
वेदव्यासः
अनुशासनपर्व-147 →

भीष्मेण युधिष्ठिरंप्रति शूद्रधर्माणां मृत्तिकाशौचादीनां च निरूपणम्।। 1 ।।

*युधिष्ठिर उवाच। 13-146-1x
शूद्राणामिह शुश्रूषा नित्यमेवानुवर्णिता।
कैः कारणैः कतिविधा शुश्रूषा समुदाहृता।।
13-146-1a
13-146-1b
के च शुश्रूषया लोका विहिता भरतर्षभ।
शुद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम्।।
13-146-2a
13-146-2b
भीष्म उवाच। 13-146-3x
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
शूद्राणामनुकम्पार्थं यदुक्तं ब्रह्मवादिना।।
13-146-3a
13-146-3b
वृद्धः पराशरः प्राह धर्मं शुभ्रमनामयम्।
अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम्।।
13-146-4a
13-146-4b
धर्मोपदेशमकिलं यथावदनुपूर्वशः।
शिष्यानध्यापयामास शास्त्रमर्थवदर्थवित्।।
13-146-5a
13-146-5b
क्षान्तेन्द्रियेण मानेन शुचिनाऽचापलेन वै।
अदुर्बलेन धीरेण शान्तेनोत्तरवादिना।।
13-146-6a
13-146-6b
अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना।
चारित्रतत्परेणैव सर्वभूतहितात्मना।।
13-146-7a
13-146-7b
अरयः षड्विजेतव्या नित्यं स्वं देहमाश्रिताः।
कामक्रोधौ च लोभश्च मानमोहौ मदस्तथा।।
13-146-8a
13-146-8b
विधिना धृतिमास्थाय शुश्रूषुरनहंकृतः।
वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम्।।
13-146-9a
13-146-9b
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम्।
आस्थाय नियमं धीमाञ्शान्तो दान्तो जितेन्द्रियः।।
13-146-10a
13-146-10b
रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः।
वर्णत्रयान्मधु यथा भ्रमरो धर्ममाचरेत्।।
13-146-11a
13-146-11b
यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मणा।।
इह चास्य परिक्लेशः प्रेत्य चास्यासुभागतिः।।
13-146-12a
13-146-12b
अधर्म्यमयशस्यं च तपः शूद्रे प्रतिष्ठितम्।
अमार्गेण तपस्तप्त्वा म्लेच्छेषु फलमश्नुते।।
13-146-13a
13-146-13b
अन्यथा वर्तमानो हि न शूद्रो धर्ममर्हति।
अमार्गेणि प्रयातानां प्रत्यक्षादुपलभ्यते।
चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः।।
13-146-14a
13-146-14b
13-146-14c
तथा ते हि शकाश्चीनाः काम्भोजाः पारदास्तथा।
शबराः पप्लवाश्चैव तुषारयवनास्तथा।।
13-146-15a
13-146-15b
दार्वाश्च दरदाश्चैव उज्जिहानास्तथेतराः।
वेणाश्च कङ्कणाश्चैव सिम्हला मद्रकास्तथा।।
13-146-16a
13-146-16b
किष्किन्धकाः पुलिन्दाश्च कह्वाश्चान्ध्राः सनीरगाः।
गन्धिका द्रमिडाश्चैव बर्बराश्चूचुकास्तथा।।
13-146-17a
13-146-17b
किराताः पार्वतेयाश्च कोलाश्चोलाः सकाषकाः।
आरूकाश्चैव दोहाश्च याश्चान्याम्लेच्छजातयः।।
13-146-18a
13-146-18b
विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः।
अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः।।
13-146-19a
13-146-19b
अमार्गोपार्जितस्यैतत्तपसो विदितं फलम्।
न नश्यति कृतं कर्म शुभं वा यदि वाऽशुभम्।।
13-146-20a
13-146-20b
अत्राप्येते वसु प्राप्य विकर्म तपसार्जितम्।
पाषण्डानर्चयिष्यन्ति धर्मकामा वृथा श्रमाः।।
13-146-21a
13-146-21b
एवं चतुर्णां वर्णानामाश्रमाणां च पार्थिव।
विपरीतं वर्तमाना म्लेच्छा जायन्त्यबुद्धयः।।
13-146-22a
13-146-22b
अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम्।
वणिक्कृषिश्च वैश्यानां शूद्राणां परिचारिका।।
13-146-23a
13-146-23b
व्युच्छेदात्तस्य धर्मस्य निरयायोपपद्यते।
ततो म्लेच्छा भवन्त्येते निर्घृणा धर्मवर्जिताः।
पुनश्च निरयं तेषां तिर्यग्योनिश्च शाश्वती।।
13-146-24a
13-146-24b
13-146-24c
ये तु सत्यथमास्थाय वर्णाश्रमकृतं पुरा।
सर्वान्विमार्गानुत्सृज्य स्वधर्मविधिमाश्रिताः।।
13-146-25a
13-146-25b
सर्वभूतदयावन्तो दैवतद्विजपूजकाः।
शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः।।
13-146-26a
13-146-26b
तेषां विधिं प्रवक्ष्यामि यथावदनुपूर्वशः।
उपादानविधइं कृत्स्नं शुश्रूषाधिगमं तथा।।
13-146-27a
13-146-27b
शिष्टोपनयनं चैव मन्त्राणि विविधानि च।
तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात्।।
13-146-28a
13-146-28b
प्रवक्ष्यामि यथातत्वं यथावदनुपूर्वशः।
शौचकृत्यस्य शौचार्थान्सर्वानेव विशेषतः।।
13-146-29a
13-146-29b
महाशौचप्रभृतयो दृष्टास्तत्वार्थदर्शिभिः।
तत्रापि शूद्रो भिक्षूणामिदं शेष च कल्पयेत्।।
13-146-30a
13-146-30b
भिक्षुभिः सुकृतप्रज्ञैः केवलं दर्ममाश्रितैः।
सम्यद्गर्शनसम्पन्नैर्गताध्वनि हितार्थिभिः।
अवकाशमिमं मेध्यं निर्मितं तामवीरुधम्।।
13-146-31a
13-146-31b
13-146-31c
निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः।
सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम्।।
13-146-32a
13-146-32b
परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः।
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः।।
13-146-33a
13-146-33b
अन्तर्हितायां भूमौ तु अन्तर्हितशिरास्तथा।
असमाप्ते तथा शौचे न वाचं किञ्चिदीरयेत्।।
13-146-34a
13-146-34b
कृतकृत्यस्तथाऽऽचम्य गच्छन्नोदीरयेद्वचः।
शौचार्थमुपविष्टस्तु मृद्गाजनपुरस्कृतः।।
13-146-35a
13-146-35b
स्थाप्यं कमण्डलुं गृह्यि पार्श्वोरुभ्यामथान्तरे।
शौचं कुर्याच्छनैर्वीरो बुद्धिपूर्वमसङ्करम्।।
13-146-36a
13-146-36b
पाणिना शुद्धमुदकं सङ्गृह्य विधिपूर्वकम्।
विप्रुषश्च यता न स्युर्यथा चोरू न संस्पृशेत्।।
13-146-37a
13-146-37b
अपाने मृत्तिकास्तिस्रः प्रदेयास्त्वनुपूर्वशः।
हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत्
13-146-38a
13-146-38b
अपाने नव देयाः स्युरिति वृद्धानुशासनम्।
मृत्तिका दीयमाना हि शोधयेद्देशमञ्जसा।।
13-146-39a
13-146-39b
तस्मात्पाणितले देया मृत्तिकास्तु पुनः पुनः।
बृद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत्स्फिजौ।।
13-146-40a
13-146-40b
यथा घातो हि न भवेत्क्लेदजः परिधानके।
तथा गुदं प्रमार्जेत शौचार्थं तु पुनःपुनः।।
13-146-41a
13-146-41b
प्रतिपादं ततस्त्यक्त्वा शौचमुत्थाय कारयेत्।
सव्ये द्वादश देयाः स्युस्तिस्रस्तिस्रः पुनः पुनः।
देया कूर्परके हस्ते पृष्ठे बन्धे पुनः पनः।
13-146-42a
13-146-42b
13-146-42c
तथैवादर्शके दद्याच्चतस्रस्तूभयोरपि।
उभयोर्हस्तयोरेवं सप्तसप्त प्रदापयेत्।।
13-146-43a
13-146-43b
ततोऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस्तयोः।
हस्तयोरेवमेतद्धि महाशौच विधीयते।
ततोऽन्यथा न कुर्वीत विधिरेष सनातनः।।
13-146-44a
13-146-44b
13-146-44c
उपस्थे मूत्रशौचं स्यादत ऊर्ध्वं विधीयते।
अतोऽन्यथा तु यः सुर्यात्प्रायश्चित्तीयते तु सः।।
13-146-45a
13-146-45b
मलोपहतचेलस्य द्विगुणं तु विधीयते।
सहपादमथोरुभ्यां हस्तशौचमसंशयम्।।
13-146-46a
13-146-46b
अवधीरयमाणस्य सन्देह उपजायते।
यथायथा विशुद्ध्येत तत्तथा तदुपक्रमे।।
13-146-47a
13-146-47b
सकर्दमं तु वर्षासु गृहमाविश्य सङ्कटम्।
हस्तयोर्मृत्तिकास्तिस्रः पादयोः षट् प्रदापयेत्।।
13-146-48a
13-146-48b
कामं दत्त्वा गुदे दद्यात्तिस्रः पद्भ्यां तथैव च।
हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस्तथा।।
13-146-49a
13-146-49b
मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः।
नैष्ठिके स्थानशौचे तु महाशौचं विधीयते।।
13-146-50a
13-146-50b
क्षारौषराभ्यां वस्त्रस्य कुर्याच्छौचं मृदा सह।
लेपगन्धापनयनममेध्यस्य विधीयते।।
13-146-51a
13-146-51b
स्नानशाट्यां मृदस्तिस्रो हस्ताभ्यां चानुपूर्वशः।
शौचं प्रयत्नतः कृत्वा कम्पमानः समुद्धरेत्।।
13-146-52a
13-146-52b
देयाश्चतस्रस्तिस्रो वा द्वे वाऽप्येकां तथाऽऽपदि।
कालमासाद्य देशं च शौचस्य गुरुलाघवम्।।
13-146-53a
13-146-53b
विधिनाऽनेन शौचं तु नित्यं कुर्यादतन्द्रितः।
अविप्रेक्षन्नसम्भ्रान्तः पादौ प्रक्षाल्य तत्परः।।
13-146-54a
13-146-54b
अप्रक्षालितपादस्तु पाणिमामणिबन्धनात्।
अधस्तादुपरिष्टाच्च ततः पाणिमुपस्पृशेत्।।
13-146-55a
13-146-55b
मनोगतास्तु निश्शब्दा निश्शब्दं त्रिरपः पिबेत्।
द्विर्मुखं परिमृज्याच्च खानि चोपस्पृशेद्बुधः।।
13-146-56a
13-146-56b
ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेदपः।
द्वितीयं तु यजुर्वेदं तृतीयं साम एव च।।
13-146-57a
13-146-57b
मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात्।
द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः।।
13-146-58a
13-146-58b
यच्चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत्।
प्रीणाति वायुं घ्राणं च दिशश्चाप्यथ श्रोत्रयोः।।
13-146-59a
13-146-59b
ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत्।
समुत्क्षिपति चापोर्ध्वमाकाशं तेन प्रीणयेत्।।
13-146-60a
13-146-60b
प्रीणाति विष्णुः पद्भ्यां तु सलिलं वै समादधत्।।
प्राङ्मुखोदङ्मुखो वाऽपि अन्तर्जानुरुपस्पृशेत्।
13-146-61a
13-146-61b
सर्वत्र विधिरित्येष भोजनादिषु नित्यशः।।
अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनराचमेत्।
13-146-62a
13-146-62b
विधिरेष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम्।।
शूद्रस्यैव विधिर्दृष्टो गृहान्निष्क्रमतस्ततः।
13-146-63a
13-146-63b
नित्यं त्वलुप्तशौचेन वर्तितव्यं कृतात्मना।
यशस्कामेन भिक्षुभ्यः शुद्रेणात्महितार्थिना'।।
13-146-64a
13-146-64b
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः।।

[सम्पाद्यताम्]

*एतदाद्यष्टाध्याया दाक्षिण्यत्यकोशेष्वेन दृश्यन्ते। 13-146-2 शुश्रूषां भरतश्रेष्ठति ट.पाठः।। 13-146-11 नित्यं रक्ष जनाद्वेषीति क. पाठः।। 13-146-12 विकृताकारा इति थ.पाठः।। 13-146-25 स्वधर्मपथमाश्रिताः इति क.ट.थ. पाठः।। 13-146-48 पदमाविश्य सङ्कटम् इति थ.पाठः।।

अनुशासनपर्व-145 पुटाग्रे अल्लिखितम्। अनुशासनपर्व-147