महाभारतम्-13-अनुशासनपर्व-144

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अनुशासनपर्व-143 महाभारतम्
त्रतयोदशपर्व
महाभारतम्-13-अनुशासनपर्व-144
वेदव्यासः
अनुशासनपर्व-145 →

भीष्मेण युधिष्ठिरंप्रति छत्रोपानत्प्रवृत्तिप्रदाननिदानकथनाय सूर्यजमदग्निसंवादानुवादः।। 1 ।। जमदग्निना रेणुकायाः स्वधनुर्निस्सृतशराणां पुनःपुनरादाने नियोजनेन बाणक्रीडारम्भः।। 2 ।। रेणुकया सूर्यतेजः प्रतप्तशिरः पादतया तरुच्छायाश्रयणेन शरानयनविलम्बने रुष्टेन मुनिना तत्कारणप्रश्नः।। 3 ।। रेणुकया तन्निवेदने मुनिना कोपाच्छस्त्रेण भूमौ सूर्यनिपातनोद्यमनम्।। 4 ।। भयात्सूर्येण विप्ररूपधारणेन भुवमेत्य तत्प्रसादनम्।। 5 ।।

युधिष्ठिर उवाच। 13-144-1x
यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ।
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम्।।
13-144-1a
13-144-1b
कथं चैतत्समुत्पन्नं किमर्थं चैव दीयते।
न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते।।
13-144-2a
13-144-2b
बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते।
एतद्विस्तरतो ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः।।
13-144-3a
13-144-3b
भीष्म उवाच। 13-144-4x
शृणु राजन्नवहितश्छत्रोपानहविस्तरम्।
यथैतत्प्रथितं लोके यथा चैतत्प्रवर्तितम्।।
13-144-4a
13-144-4b
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथागतम्।
सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप।।
13-144-5a
13-144-5b
`इतिहासं पुरावृत्तमिदं शृणु नराधिप।'
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः।।
13-144-6a
13-144-6b
पुरा स भगवान्साक्षाद्धनुषा क्रीडति प्रभो।
सन्धायसन्धाय शरांश्चिक्षेप किल भार्गवः।।
13-144-7a
13-144-7b
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः।
आनीय सा तदा तस्मै प्रादादसकृदच्युत।।
13-144-8a
13-144-8b
अथ तेन स शब्देनि ज्यायाश्चैव शरस्य च।
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान्।।
13-144-9a
13-144-9b
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे।
स सायकान्द्विजो मुक्त्वा रेणुकामिदमब्रवीत्।।
13-144-10a
13-144-10b
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान्।
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप।।
13-144-11a
13-144-11b
सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी।
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च।।
13-144-12a
13-144-12b
स्थिता सा तु मूहूर्तं वै भर्तुः शापभयाच्छुभा।
ययावानयितुं भूयः सायकानसितेक्षणा।
प्रत्याजगाम च शरांस्तानादाय यशस्विनी।।
13-144-13a
13-144-13b
13-144-13c
सा वै प्रस्विन्नसर्वाङ्गी पद्भ्यां दुःखं नियच्छती।
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती।।
13-144-14a
13-144-14b
स तामृषिस्तदा क्रुद्धो वाक्यमाह शुभाननाम्।
रेणुके किं चिरेण त्वमागतेति पुनःपुनः।।
13-144-15a
13-144-15b
रेणुकोवाच। 13-144-16x
शिरस्तप्तं प्रदीप्तौ मे पादौ चैव तपोधन।
सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता।।
13-144-16a
13-144-16b
एतस्मात्कारणाद्ब्रह्मंश्चिरायैतत्कृतं मया।
एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं पतोधन।।
13-144-17a
13-144-17b
जमदग्निरुवाच। 13-144-18x
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्।
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा।।
13-144-18a
13-144-18b
भीष्म उवाच। 13-144-19x
स विष्फार्य धनुर्दिव्यं गृहीत्वा च शरान्बहूंन्।
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः।।
13-144-19a
13-144-19b
अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य वचोऽब्रवीत्।
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यति।।
13-144-20a
13-144-20b
आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः।।
13-144-21a
13-144-21b
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते।।
13-144-22a
13-144-22b
अथाऽभ्रेषु निगूढश्च रश्मिभिः परिवारितः।
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति।।
13-144-23a
13-144-23b
ततस्तदौषधीनां च वीरुधां पुष्पपत्रजम्।
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो।।
13-144-24a
13-144-24b
जातकर्माणि सर्वाणि व्रतोपनयनानि च।
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः।।
13-144-25a
13-144-25b
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः।
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव।।
13-144-26a
13-144-26b
रमणीयानि यावन्ति यावदारम्भिकाणि च।
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते।।
13-144-27a
13-144-27b
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया।
प्रसादये त्वां विप्रर्षे किं ते सूर्यो निपात्यते।।
13-144-28a
13-144-28b
।। इति श्रीमन्महाभारते अनुशासनपर्वणि
दानधर्मपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः।। 144 ।।

[सम्पाद्यताम्]

13-144-2 पुण्यकेषु स्त्रीणां व्रतोत्सवेषु।। 13-144-4 ज्येष्ठामूले दक्षिणावर्ते भ्रमम्मणे भचक्रे ज्येष्ठानां समसूत्रे पतितं रोहिणीनक्षत्रं तदेव ज्येष्ठानां मूलं। यथाश्रुतार्थग्रहणं तु न। ज्येष्ठामूलस्थेर्के हेमन्ते शिरःपाददाहस्यानवसरात्। लोके येन चैव प्रकीर्तितदिति ध.पाठः।। 13-144-10 द्विजो विद्ध्वतिट. ध.पाठः।। 13-144-28 किं ते सूर्यं निपात्य वै इति झ.पाठः।।

अनुशासनपर्व-143 पुटाग्रे अल्लिखितम्। अनुशासनपर्व-145