महाभारतम्-05-उद्योगपर्व-175

विकिस्रोतः तः
← उद्योगपर्व-174 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-175
वेदव्यासः
उद्योगपर्व-176 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीष्मानुज्ञया साल्वं गताया अम्बायास्तेन परित्यागः ।। 1 ।।
अम्बया भीष्मस्य प्रतिचिकीर्षया तापसाश्रममेत्य तेषु स्ववृत्तान्तनिवेदनम् ।। 2 ।।



भीष्म उवाच।

5-175-1x

ततोऽहं समनुज्ञाप्य कालीं गन्धवतीं तदा।
मन्त्रिणश्चर्त्विजश्चैव तथैव च पुरोहितान्।
समनुज्ञामिषं कन्यामम्बां ज्येष्ठां नराधिप ।।

5-175-1a
5-175-1b
5-175-1c

अनुज्ञाता ययौ सा तु कन्या साल्वपतेः पुरम्।
वृद्धैर्द्विजातिभिर्गुप्ता धात्र्या चानुगता तदा ।।

5-175-2a
5-175-2b

अतीत्य च तमध्वानमासमाद नराधिपम ।
सा तमासाद्य राजानं साल्वं वचनमब्रवीत् ।।

5-175-3a
5-175-3b

आगताहं महाबाहो त्वामुद्दिश्य महामते।
`अभिनन्दस्व मां राजन्सदा प्रियहिते रताम्।।

5-175-4a
5-175-4b

प्रतिपादय मां राजन्धर्मादींश्चर धर्मतः ।
त्वं हि मे मनसा ध्यातस्त्वया चाप्युपमन्त्रिता ।।

5-175-5a
5-175-5b

भीष्म उवाच।'

5-175-6x

तामब्रवीत्साल्वपतिः स्मयन्निव विशांपते।
त्वयाऽन्यपूर्वया नाहं भार्यार्थी वरवर्णिनि ।।

5-175-6a
5-175-6b

गच्छ भद्रे पुनस्तत्र सकाशं भीष्मकस्य वै।
नाहमिच्छामि भीष्मेण गृहीतां त्वां प्रसह्य वै ।।

5-175-7a
5-175-7b

त्वं हि भीष्मेण निर्जित्य नीता प्रीतिमती तदा।
परामृश्य महायुद्धे निर्जित्य पृथिवीपतीन् ।।

5-175-8a
5-175-8b

नाहं त्वय्यन्यपूर्वायां भार्यार्थी वरवर्णिनि ।
कथमस्मद्विधो राजा परपूर्वां प्रवेशयेत् ।।

5-175-9a
5-175-9b

नारीं विदितविज्ञानः परेषां धर्ममादिशन्।
यथेष्टं गम्यतां भद्रे मा त्वां कालोऽत्यगादयम् ।।

5-175-10a
5-175-10b

अम्बा तमब्रवीद्राजन्ननङ्गशरपीडिता।
नैवं वद महीपाल नैतदेवं कथंचन ।।

5-175-11a
5-175-11b

नास्मि प्रीतिमती नीता भीष्मेणामित्रकर्शन ।
बलान्नीतास्मि रुदती विद्राव्य पृथिवीपतीन् ।।

5-175-12a
5-175-12b

भजस्व मां साल्वपते भक्तां बालामनागसम् ।
भक्तानां हि परित्यागो न धर्मेषु प्रशस्यते ।।

5-175-13a
5-175-13b

साहमामन्त्र्य गाङ्गेयं समरेष्वनिवर्तिनम् ।
अनुज्ञाता च तेनैव ततोऽहं भृशमागता ।।

5-175-14a
5-175-14b

न स भीष्मो महाबाहुर्मामिच्छति विशांपते ।
भ्रातृहेतोः समारम्भो भीष्मस्येति श्रुतं मया ।।

5-175-15a
5-175-15b

भगिन्यौ मम ये नीते अम्बिकाम्बालिके नृप।
प्रादाद्विचित्रवीर्याय गाङ्गेयो हि यवीयसे ।।

5-175-16a
5-175-16b

यथा साल्वपते नान्यं वरं यामि कथंचन।
त्वामृते पुरुषव्याघ्र तथा मूर्धानमालभे ।।

5-175-17a
5-175-17b

न चान्यपूर्वा राजेन्द्र त्वामहं समुपस्थिता।
सत्यं ब्रवीमि साल्वैतत्सत्येनात्मानमालभे ।।

5-175-18a
5-175-18b

भजस्व मां विशालाक्ष स्वयं कन्यामुपस्थिताम्।
अनन्यपूर्वां राजेन्द्र त्वत्प्रसादाभिकाङ्क्षिणीम् ।।

5-175-19a
5-175-19b

तामेवं भाषमाणां तु साल्वः काशिपतेः सुताम्।
अत्यजद्भरतश्रेष्ठ जीर्णां त्वचमिवोरगः ।।

5-175-20a
5-175-20b

एवं बहुविधैर्वाक्यैर्याच्यमानस्तया नृपः ।
नाश्रद्दधत्साल्वपतिः कन्यायां भरतर्षभ ।।

5-175-21a
5-175-21b

ततः सा मन्युनाऽऽविष्टा ज्येष्ठा काशिपतेः सुता।
अब्रवीत्साश्रुनयना बाष्पविप्लुतया गिरा ।।

5-175-22a
5-175-22b

त्वया त्यक्ता गमिष्यामि यत्र तत्र विशांपते।
तत्र मे गतयः सन्तु सन्तः सत्यं यथा ध्रुवम् ।।

5-175-23a
5-175-23b

एवं तां भाषमाणां तु कन्यां साल्वपतिस्तदा।
परितत्याज कौरव्य करुणं परिदेवतीम् ।।

5-175-24a
5-175-24b

गच्छ गच्छेति तां साल्वः पुनः पुनरभाषत।
बिभेमि भीष्मात्सुश्रोणि त्वं च भीष्मपरिग्रहः ।।

5-175-25a
5-175-25b

एवमुक्ता तु सा तेन साल्वेनादीर्घदर्शिना ।
निश्चक्राम पुराद्दीना रुदती कुररी यथा ।।

5-175-26a
5-175-26b

भीष्म उवाच।

5-175-27x

निष्क्रामन्ती तु नगराच्चिन्तयामास दुःखिता ।
पृथिव्यां नास्ति युवतिर्विषमस्थतरा मया ।।

5-175-27a
5-175-27b

बन्धुर्भिर्विप्रहीणास्मि साल्वेन च निराकृता ।
न च शक्यं पुनर्गन्तुं मया वारणसाह्वयम् ।।

5-175-28a
5-175-28b

अनुज्ञाता तु भीष्मेण साल्वमुद्दिश्य कारणम्।
किं नु गर्हाम्यथात्मानमथ भीष्मं दुरासदम् ।।

5-175-29a
5-175-29b

अथवा पितरं मूढं यो मेऽकार्षीत्स्वयंवरम् ।
मयाऽयं स्वकृतो दोषो याऽहं भीष्मरथात्तदा ।।

5-175-30a
5-175-30b

प्रवृत्ते दारुणे युद्धे साल्वार्थं नापतं पुरा।
तस्येयं फलनिर्वृत्तिर्यदापन्नाऽस्मि मूढवत् ।।

5-175-31a
5-175-31b

धिग्भीष्मं धिक्क मे मन्दं पितरं मूढचेतसम् ।
येनाहं वीर्यशुल्केन पण्यस्त्रीव प्रचोदिता ।।

5-175-32a
5-175-32b

धिङ्मां धिक्साल्वराजानं धिग्धातारमथापि वा ।
येषां दुर्नीतभावेन प्राप्तास्म्यापदमुत्तमाम् ।।

5-175-33a
5-175-33b

सर्वथा भागधेयानि स्वानि प्राप्नोति मानवः ।
अनयस्यास्य तु मुखं भीष्मः शान्तनवो मम ।।

5-175-34a
5-175-34b

सा भीष्मे प्रतिकर्तव्यमहं पश्यामि सांप्रतम् ।
तपसा वा युधा वापि दुःखहेतुः स मे मतः ।।

5-175-35a
5-175-35b

को नु भीष्मं युधा जेतुमुत्सहेत महीपतिः ।
एवं सा परिनिश्चित्य जगाम नगराद्बहिः ।।

5-175-36a
5-175-36b

आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ।
ततस्तामवसद्रात्रिं तापसैः परिवारिता ।।

5-175-37a
5-175-37b

आचख्यौ च यथावृत्तं सर्वमात्मनि भारत ।
विस्तरेण महाबाहो निखिलेन शुचिस्मिता ।
हरणं च विसर्गं च साल्वेन च विसर्जनम् ।।

5-175-38a
5-175-38b
5-175-38c

ततस्तत्र महानासीद्ब्राह्मणः संशितव्रतः ।
शैखावत्यस्तपोबृद्धः शास्त्रे चारण्यके गुरुः ।।

5-175-39a
5-175-39b

आर्ता तामाह स मुनिः शैखावत्यो महातपाः ।
निःश्वसन्तीं सतीं बालां दुःखशोकपरायणाम् ।।

5-175-40a
5-175-40b

एवं गते तु किं भद्रे शक्यं कर्तुं तपस्विभिः ।
आश्रमस्थैर्महाभागे तपोयुक्तैर्महात्मभिः ।।

5-175-41a
5-175-41b

सा त्वेनमब्रवीद्राजन्क्रियतां मदनुग्रहः ।
प्राव्राज्यमहमिच्छामि तपस्तप्स्यामि दुश्चरम् ।।

5-175-42a
5-175-42b

मयैव यानि कर्माणि पूर्वदेहे तु मूढया।
कृतानि नूनं पापानि तेषामेतत्फलं ध्रुवम् ।।

5-175-43a
5-175-43b

नोत्सहे तु पुनर्गन्तुं स्वजनं प्रति तापसाः ।
प्रत्याख्याता निरानन्दा साल्वेन च निराकृता ।।

5-175-44a
5-175-44b

उपदिष्टमिहेच्छामि तापस्यं वीतकल्मषाः ।
युष्माभिर्देवसंकाशैः कृपा भवतु वो मयि ।।

5-175-45a
5-175-45b

स तामाश्वासयत्कन्यां दृष्टान्तागमहेतुभिः ।
सान्त्वयामास कार्यं च प्रतिजज्ञे द्विजैः सह ।।

5-175-46a
5-175-46b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि अम्बोपाख्यानपर्वणि
पञ्चसप्तत्यधिकशत्तमोऽध्यायः ।।

[सम्पाद्यताम्]

5-175-39 शैखावत्यः शिखावान् वह्निस्तत्साध्यानि श्रौतस्मार्तकर्माणि शैखावतानि तेषु साधुः शैखावत्यः। आरण्यके उपनिषदि गुरुब्रह्मविदित्यर्थः ।। 5-175-46 दृष्टान्तो लौकिकोदाहरणम् । आगमो वेदः। हेतुर्युक्तिः ।।

उद्योगपर्व-174 पुटाग्रे अल्लिखितम्। उद्योगपर्व-176