महाभारतम्-05-उद्योगपर्व-166

विकिस्रोतः तः
← उद्योगपर्व-165 महाभारतम्
पञ्चमपर्व
महाभारतम्-05-उद्योगपर्व-166
वेदव्यासः
उद्योगपर्व-167 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

भीष्मेण दुर्योधनसेनायां रथातिरथसंख्यानम् ।। 1 ।।

भीष्म उवाच।

5-166-1x

सुदक्षिणस्तु काम्भोजो रथ एकगुणो मतः।
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ।।

5-166-1a
5-166-1b

एतस्य रथसिंहस्य तवार्थे राजसत्तम।
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ।।

5-166-2a
5-166-2b

एतस्य रथवंशे हि तिग्मवेगप्रहारिणः ।
काम्भोजानां महाराज शलभानामिवायतिः ।।

5-166-3a
5-166-3b

नीलो माहिष्यतीवासी नीलवर्मा रथस्तव।
रथवंशेन कदनं शत्रूणां वै करिष्यति।।

5-166-4a
5-166-4b

कृतवैरः पुरा चैव सहदेवेन मारिष।
योत्स्यते सततं राजंस्तवार्थे कुरुनन्दन ।।

5-166-5a
5-166-5b

विन्दानुविन्दावावन्त्यौ संमतौ रथसत्तमौ ।
कृतिनौ समरे तात दृढवीर्यपराक्रमौ ।।

5-166-6a
5-166-6b

एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः।
गदाप्रासासिनाराचैस्तोमरैश्च करच्यतैः ।।

5-166-7a
5-166-7b

युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ ।
यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ।।

5-166-8a
5-166-8b

त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम।
कृतवैराश्च पार्थैस्ते विराटनगरे तदा ।।

5-166-9a
5-166-9b

मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् ।
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनी ।।

5-166-10a
5-166-10b

ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्।
एते योत्स्यन्ति सङ्ग्रामे संस्मरन्तः पुराकृतमक् ।।

5-166-11a
5-166-11b

व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह।
दिशो विजयता राजञ्श्वेतवाहेन भारत ।।

5-166-12a
5-166-12b

ते हनिष्यन्ति पार्थानां तानासाद्य महारथान्।
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधरान् ।।

5-166-13a
5-166-13b

लक्ष्णणस्तव पुत्रश्च तथा दुःशासनस्य च।
उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वपलायिनौ ।।

5-166-14a
5-166-14b

तरुणौ सुकुमारौ च राजपुत्रौ रतस्विनौ ।
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ।।

5-166-15a
5-166-15b

रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ ।
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ।।

5-166-16a
5-166-16b

दण्डधारो महाराज रथ एको नरर्षभ ।
योत्स्यते तव सङ्ग्रामे स्वेन सैन्येन पालितः ।।

5-166-17a
5-166-17b

बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः ।
रथो मम मतस्तात महावेगपराक्रमः ।।

5-166-18a
5-166-18b

एष योत्स्यति सङ्‌ग्रामे स्वान्बन्धून्संप्रहर्षयन् ।
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ।।

5-166-19a
5-166-19b

कृपः शारद्वतो रजन्रथयूथपयूथपः।
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ।।

5-166-20a
5-166-20b

गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः।
कार्तिकेय इवाजयः शरस्तम्बात्सुतोऽभवत् ।।

5-166-21a
5-166-21b

एष सेनाः सुबहुला विविधायुधकार्मुकाः ।
अग्निवत्समरे तात चरिष्यति विनिर्दहन् ।।

5-166-22a
5-166-22b

।। इति श्रीमन्महाभारते
उद्योगपर्वणि रथातिरथसंख्यानपर्वणि
षट्षट्यधिकशततमोऽध्यायः ।।

[सम्पाद्यताम्]

5-166-10 समुद्धततरङ्गिणीं उच्छ्रितपताकां सेनां उच्छ्रिततरङ्गवतीं गङ्गां ।।

उद्योगपर्व-165 पुटाग्रे अल्लिखितम्। उद्योगपर्व-167