महाभारतम्-04-विराटपर्व-039

विकिस्रोतः तः
← विराटपर्व-038 महाभारतम्
चतुर्थपर्व
महाभारतम्-04-विराटपर्व-039
वेदव्यासः
विराटपर्व-040 →
महाभारतस्य पर्वाणि
  1. आदिपर्व
  2. सभापर्व
  3. आरण्यकपर्व
  4. विराटपर्व
  5. उद्योगपर्व
  6. भीष्मपर्व
  7. द्रोणपर्व
  8. कर्णपर्व
  9. शल्यपर्व
  10. सौप्तिकपर्व
  11. स्त्रीपर्व
  12. शान्तिपर्व
  13. अनुशासनपर्व
  14. आश्वमेधिकपर्व
  15. आश्रमवासिकपर्व
  16. मौसलपर्व
  17. महाप्रस्थानिकपर्व
  18. स्वर्गारोहणपर्व

उत्तरेण कुरुसेनावलोकनमात्रेण रथादवस्कन्द्य भयात्पलायनम् ।। 1 ।। तमनुधाविनाऽर्जुनेन तस्य केशपाशे ग्रहणेन परिसान्त्वनपूर्वकं पुना रथारोपणम् ।। 2 ।। तथा तेन सह गाण्डीवाद्यानयनाय शमींप्रति गमनम् ।। 3 ।।















वैशंपायन उवाच।

4-39-1x

स राजधान्य निर्याय वैराटिरकुतोभयः।
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ।। 1 ।।

4-39-1a
4-39-1b

समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै।
गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ।। 2 ।।

4-39-2a
4-39-2b

ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ।। 3 ।।

4-39-3a

ते हया नरसिंहेन चोदिता वातरंहसः।
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ।। 4 ।।

4-39-4a
4-39-4b

नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ ।
अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् ।। 5 ।।

4-39-5a
4-39-5b

श्मशानमभितो गत्वा शूरौ ददृशतुःकुरून् ।। 6 ।।
तदनीकं महत्तेषां विस्तृतं सागरोपमम् ।

4-39-6a
4-39-6b

सर्पमाणमिवाकाशे वनं बहुलपादपम् ।। 7 ।।
ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता।

4-39-7a
4-39-7b

दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम ।। 8 ।।
तदनीकमथो वीक्ष्य गजाश्वरथसंकुलम् ।

4-39-8a
4-39-8b

कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च ।
द्रोणेन सह पुत्रेण महेष्वासेन धीमता ।। 9 ।।

4-39-9a
4-39-9b

हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा।
कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् ।। 10 ।।

4-39-10a
4-39-10b

नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे।
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्।
प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् ।। 11 ।।

4-39-11a
4-39-11b
4-39-11c

नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम्।
देवैरपि सहेन्द्रेण न शक्यं किंपुनर्नरैः ।। 12 ।।

4-39-12a
4-39-12b

रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।
दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे ।। 13 ।।

4-39-13a
4-39-13b

यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः ।
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः ।
दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः ।। 14 ।।

4-39-14a
4-39-14b
4-39-14c

नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः ।
मत्ता इव महानागा युक्तध्वजपताकिनः ।। 15 ।।

4-39-15a
4-39-15b

नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः ।
ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः ।। 16 ।।

4-39-16a
4-39-16b

दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः ।
हृषितानि च रोमाणि कश्मलेनाहतं मनः ।। 17 ।।

4-39-17a
4-39-17b

वैशंपायन उवाच।

4-39-17x

दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम्।
परिदेवयते मन्दः सकाशे सव्यसाचिनः ।। 18 ।।

4-39-18a
4-39-18b

त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम्।
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ।। 19 ।।

4-39-19a
4-39-19b

अहमेको बहून्बालः कृतास्त्रानकृतश्रमः।
प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले ।। 20 ।।

4-39-20a
4-39-20b

वैशंपायन उवाच।

4-39-21x

तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत।
संप्रहस्य पुनस्तं वै सर्वलोकमहारथः ।। 21 ।।

4-39-21a
4-39-21b

भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः ।
न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ।। 22 ।।

4-39-22a
4-39-22b

स्वयमेव च मामात्थ नय मां कौरवान्प्रति ।
सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ।। 23 ।।

4-39-23a
4-39-23b

मध्यमामिषगृध्रूनां कुरूणामाततायिनाम् ।
नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव।
समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम ।। 24 ।।

4-39-24a
4-39-24b
4-39-24c

स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम्।
विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे ।। 25 ।।

4-39-25a
4-39-25b

तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च।
रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे ।। 26 ।।

4-39-26a
4-39-26b

न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि।
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः ।। 27 ।।

4-39-27a
4-39-27b

अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि ।
नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ।। 28 ।।

4-39-28a
4-39-28b

स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः ।
कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव ।। 29 ।।

4-39-29a
4-39-29b

उत्तर उवाच।

4-39-30x

कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम्।
प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ।। 30 ।।

4-39-30a
4-39-30b

संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे ।
नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले ।। 31 ।।

4-39-31a
4-39-31b

वैशंपायन उवाच।

4-39-32x

इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली।
त्यक्त्वा मानं सुसंत्रस्तो विसृज्य सशरं धनुः ।। 32 ।।

4-39-32a
4-39-32b

अर्जुन उवाच।

4-39-33x

नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम्।
श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् ।। 33 ।।

4-39-33a
4-39-33b

वैशंपायन उवाच।

4-39-34x

एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात्।
तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः ।
दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी ।। 34 ।।

4-39-34a
4-39-34b
4-39-34c

विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् ।
विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा।
सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् ।। 35 ।।

4-39-35a
4-39-35b
4-39-35c

तं च शीघ्रं प्रधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् ।
कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् ।। 36 ।।

4-39-36a
4-39-36b

क एष वेषसंच्छन्नो भस्मनेव हुताशनः।
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ।। 37 ।।

4-39-37a
4-39-37b

इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् ।
आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः ।। 38 ।।

4-39-38a
4-39-38b

किं विचारेण वः कार्यमेतेनानुसृतेन वा।
धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् ।
वेणीकलापं निर्धूय प्रविभाति नरर्षभः ।। 39 ।।

4-39-39a
4-39-39b
4-39-39c

आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च।
रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः ।। 40 ।।

4-39-40a
4-39-40b

तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ ।
तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ।। 41 ।।

4-39-41a
4-39-41b

अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः।
एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् ।। 42 ।।

4-39-42a
4-39-42b

द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान्।
एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ।। 43 ।।

4-39-43a
4-39-43b

स एष किल निर्यातो बालभावान्न पौरुषात्।
क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः ।। 44 ।।

4-39-44a
4-39-44b

छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् ।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ।। 45 ।।

4-39-45a
4-39-45b
4-39-45c

उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः।
स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति ।। 46 ।।

4-39-46a
4-39-46b

कृप उवाच।

4-39-47x

नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः।
सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति ।। 47 ।।

4-39-47a
4-39-47b

वैशंपायन उवाच।

4-39-48x

इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक्।
न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते ।। 48 ।।

4-39-48a
4-39-48b

दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् ।
अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा।
ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ।। 49 ।।

4-39-49a
4-39-49b
4-39-49c

अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम्।
शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले ।
कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ।। 50 ।।

4-39-50a
4-39-50b
4-39-50c

वैशंपायन उवाच।

4-39-51x

छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः।
अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः।
इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः ।। 51 ।।

4-39-51a
4-39-51b
4-39-51c

दृढेवधी महासत्त्वः शक्रतुल्यपराक्रमः ।
अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् ।। 52 ।।

4-39-52a
4-39-52b

न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् ।। 53 ।।

4-39-53a

उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः।
गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ।। 54 ।।

4-39-54a
4-39-54b

मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले।
इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत्।
विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः ।। 55 ।।

4-39-55a
4-39-55b
4-39-55c

सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् ।
बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु ।। 56 ।।

4-39-56a
4-39-56b

सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते।
हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः ।। 57 ।।

4-39-57a
4-39-57b

शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च।
ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले ।। 58 ।।

4-39-58a
4-39-58b

षष्टिं स्वलंकृताः कन्या ग्राममेकं ददामि ते।
मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् ।। 59 ।।

4-39-59a
4-39-59b

मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान्।
हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः ।। 60 ।।

4-39-60a
4-39-60b

मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले ।
गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् ।। 61 ।।

4-39-61a
4-39-61b

एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः।
विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् ।। 62 ।।

4-39-62a
4-39-62b

मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः।
मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् ।। 63 ।।

4-39-63a
4-39-63b

अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः।
मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले ।। 64 ।।

4-39-64a
4-39-64b

प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् ।। 65 ।।

4-39-65a

स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम्।
उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् ।
अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः ।। 66 ।।

4-39-66a
4-39-66b
4-39-66c

वैशंपायन उवाच।

4-39-67x

एवमादीनि वाक्यानि विलपन्तमचेतसम्।
प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् ।। 67 ।।

4-39-67a
4-39-67b

अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ।। 68 ।।

4-39-68a

अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् ।
आददानः किमर्थं त्वं पलायनपरोऽभवः ।। 69 ।।

4-39-69a
4-39-69b

युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति।
यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान्।
राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् ।। 70 ।।

4-39-70a
4-39-70b
4-39-70c

सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् ।
जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् ।। 71 ।।

4-39-71a
4-39-71b

हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् ।। 72 ।।

4-39-72a

अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि।
तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् ।। 73 ।।

4-39-73a
4-39-73b

यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन।
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ।। 74 ।।

4-39-74a
4-39-74b

प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः ।
अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः ।
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परंतप ।। 75 ।।

4-39-75a
4-39-75b
4-39-75c

अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् ।
प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् ।। 76 ।।

4-39-76a
4-39-76b

यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह।
शूरान्समरचण्डांश्च नयिष्ये यमसादनम् ।। 77 ।।

4-39-77a
4-39-77b

वैशंपायन उवाच।

4-39-78x

एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः।
समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः ।। 78 ।।

4-39-78a
4-39-78b

इतस्ततो विवेष्टन्तमकामं भयपीडितम् ।
रथमारोपमायास पार्थः परपुरंजयः ।। 79 ।।

4-39-79a
4-39-79b

तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः।
गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति।

4-39-80a
4-39-80b

उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः ।। 80 ।।

4-39-81a

।। इति श्रीमन्महाभारते विराटपर्वणि
गोग्रहणपर्वणि एकोनचत्वारिंशोऽध्यायः ।। 39 ।।

विराटपर्व-038 पुटाग्रे अल्लिखितम्। विराटपर्व-040