भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः/पित्तव्याध्यधिकारः

विकिस्रोतः तः
← आमवाताधिकारः भावप्रकाशसंहिता/मध्यखण्डः/द्वितीयः भागः
पित्तव्याध्यधिकारः
श्रीभावमिश्रः
श्लेष्मव्याध्यधिकारः →


अथ सप्तविंशः पित्तव्याध्यधिकारः २७
कट्वम्लोष्णविदाहि तीक्ष्णलवणक्रोधोपवासातप
स्त्रीसम्भोगतृषा क्षुधाभिहननव्यायाममद्यादिभिः
मध्ये चापि हि भोजनस्य जरता भुक्तेन मध्यन्दिने
मध्याह्ने रजनी निदाधशरदोः पित्तं करोत्यामयान् १
अकालपलितं नेत्ररक्तता मूत्ररक्तता
नेत्रास्यपीतता तद्वन्मूत्रस्यापि च पीतता २
मलस्य पीतता प्रोक्ता शाखानामपि पीतता
दन्तानाञ्चापि पीतत्वं पीतत्वं वपुषस्तथा ३
तमसो दर्शनञ्चापि परितः पीतदर्शनम्
निद्रा ल्पतादि शोषश्च मुखे गन्धश्च लोहवत् ४
मुखस्य तिक्तता चापि तथा च वदनाम्लता
उच्छ्वासस्योष्णता चापि धूमोद्गारस्तथैव च ५
भ्रमः क्लमस्तथा क्रोधो दाहो भेदसमन्वितः
तेजोद्वेषश्च शीतेच्छाद्यतृप्तिररतिस्तथा ६
भक्षितस्य विदाहश्च जठरानलतीक्ष्णता
रक्तप्रवृत्तिर्विड्भेदः पुरीषस्योष्णता तथा ७
मूत्रोष्णता मूत्रकृच्छ्रं मूत्राल्पत्वं तनूष्णता
स्वेदस्य चापि दौर्गन्ध्यं देहप्रावरणं तथा ८
शरीरस्यावसादश्च पाकश्च वपुषस्तथा
चत्वारिंशदमी पित्तव्याधयो मुनिभिर्मताः ९
इति सप्तविंशः पित्तव्याध्यधिकारः समाप्तः २७

अथाष्टाविंशः श्लेष्मव्याध्यधिकारः २८
गुरुमधुररसादि स्निग्धमन्दोदराग्नि
द्र वदधिदिननिद्रा शीतनिश्चेष्टितानि
प्रथमदिवसभागे भुक्तमात्रे वसन्ते
भवति हि कफरोगो रात्रिभागेपि चाद्ये १
प्रथमं मुखमाधुर्यं तथैव मुखलिप्तता
मुखप्रसेकश्च तथा निद्रा धिक्यं तथैव च २
कण्ठे घुर्घुरता चापि कटुकाङ्क्षोष्णकामिता
बुद्धिमान्द्यमचैतन्यमालस्यं तृप्तिरेव च ३
अग्निमान्द्यं मलाधिक्यं मलशौक्ल्यं तथैव च
मूत्राधिक्यं मूत्रशौक्ल्यं शुक्राधिक्यं तथैव च ४
स्तैमित्यं गौरवं शैत्यमेत एव हि विंशतिः
योगतो रूढितः प्रोक्ता मुनिभिः श्लैष्मिका गदाः ५
रुक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनं
धूमोष्मानलघर्मनस्यवमनं स्वेदोपवासादिकम् ६
तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनम्
पानाहारविहारभेषजमिदं श्लेष्मामयान् संहरेत् ७
इत्यष्टाविंशः श्लेष्मव्याध्यधिकारः समाप्तः २८