भावप्रकाशसंहिता/मध्यखण्डः/तृतीयःभागः/हृद्रोगाधिकारः

विकिस्रोतः तः
← प्लीहयकृदधिकारः भावप्रकाशसंहिता/मध्यखण्डः/तृतीयःभागः
हृद्रोगाधिकारः
श्रीभावमिश्रः
मूत्रकृच्छ्राधिकारः  →


अथ चतुस्त्रिंशो हृद्रोगाधिकारः ३४
अत्युष्णगुर्वम्लकषायतिक्तश्रमाभिघाताध्यशनप्रसङ्गैः
सञ्चिन्तनैर्वेगविधारणैश्च हृदामयः पञ्चविधः प्रदिष्टः १
दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः
हृदि बाधां प्रकुर्वन्ति हृद्रो गं तं प्रचक्षते २
आयम्यते मारुतजे हृदयं तुद्यते तथा
निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि वा ३
तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः
धूमायनं च मूर्च्छा च क्लेदः शोषो मुखस्य च ४
गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
माधुर्यमपि चास्यस्य बलासावतते हृदि ५
विद्यात्त्रिदोषमप्येवं सर्वलिङ्गं हृदामयम् ६
त्रिदोषगेतुहृद्रो गे यो दुरात्मा निषेवते
तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते ७
मर्मैकदेशे संक्लेदं रसश्चाप्युपगच्छति
संक्लेदात्कृमयश्चास्य भवन्त्युपहतात्मनः ८
उत्क्लेदः ष्ठीवनं तोदः शूलं हृंल्लासकस्तमः
अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ९
क्लोम्नः सादो भ्रमः शोषो ज्ञेयास्तेषामुपद्र वाः
कृमिजे तु कृमीणां ये श्लैष्मिकाणां हि ते मताः १०
घृतेन दुग्धेन गुडाम्भसा वा पिबन्ति चूर्णं ककुभत्वचो ये
हृद्रो गजीर्णज्वररक्तपित्तं हत्वा भवेयुश्चिरजीविनस्ते ११
हरीतकीवचारास्ना पिप्पलीनागरोद्भवम्
शटीपुष्करमूलोत्थं चूर्णं हृद्रो गनाशनम् १२
पुटदग्धहरिणशृङ्गं पिष्ट्वा गव्येन सर्पिषा पिबतः
हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि १३
तैलाज्यगुडविपक्वं चूर्णं गोधूमपार्थोत्थम्
पिबति पयोभुक्स भवति गतसकलहृदामयः पुरुषः १४
गोधूमककुभचूर्णं पक्वमजाक्षीरगव्यसर्पिर्भ्याम्
मधुशर्करासमेतं शमयति हृद्रो गमुद्धतं पुंसाम् १५
पार्थस्य कल्केन रसेन सिद्धं शस्तं घृतं सर्वहृदामयेषु १६
घृतं बलानागबलाऽजुनानां क्वाथेन कल्केन च यष्टिकायाः
सिद्धन्तु हन्याद्घृदयामयं हि सवातरक्तक्षतरक्तपित्तम् १७
इति चतुस्त्रिंशोहृद्रोगाधिकारः समाप्तः ३४