भावप्रकाशसंहिता/मध्यखण्डः/तृतीयःभागः/मूत्रकृच्छ्राधिकारः

विकिस्रोतः तः
← हृद्रोगाधिकारः भावप्रकाशसंहिता/मध्यखण्डः/तृतीयःभागः
मूत्रकृच्छ्राधिकारः
श्रीभावमिश्रः
मूत्राघाताधिकारः →


अथ पञ्चत्रिंशोमूत्रकृच्छ्राधिकारः ३५
व्यायामतीक्ष्णौषधरुक्षमद्यप्रसङ्गनृत्यद्रुतपृष्ठयानात्
आनूपमत्स्याध्यशनादजीर्णात् स्युर्मूत्रकृच्छ्राणि नृणां तथाऽष्टौ १
पृथङ्मलाः स्वैः कुपिता निदानैः सर्वेऽथ वा कोपमुपेत्य बस्तौ
मूत्रस्य मार्गं परिपीडयन्ति यदा तदा मूत्रयतीह कृच्छ्रात् २
तीव्रा च रुग्वङ्क्षणवस्तिमेढ्रे स्वल्पं मुहुर्मूत्रयतीह वातात् ३
पीतं सरक्तं सरुजं सदाहं कृच्छ्रं मुहुर्मूत्रयतीह पित्तात् ४
वस्तेः सलिङ्गस्य गुरुत्वशोथौ मूत्रं सपिच्छं कफमूत्रकृच्छ्रे ५
सर्वाणि रूपाणि तु सन्निपाताद्भवन्ति तत्कृच्छ्रतमं हि कृच्छ्रम् ६
मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च ७
शकृतस्तु प्रतीघाताद्वायुर्विगुणतां गतः
आध्मानंवातशूलञ्च मूत्रसङ्गं करोति च ८
शुक्रे दोषैरुपहते मूत्रमार्गं विधाविते
सशुक्रं मूत्रयेत्कृच्छ्राद्वस्तिमेहनशूलवान् ९
अश्मरीहेतु तत्पूर्वं मूत्रकृच्छ्रमुदाहृतम्
अश्मरी शर्करा चैव तुल्यसम्भवलक्षणे
विशेषणं शर्करायाः शृणु कीर्त्तयतो मम
पच्यमानाऽश्मरी पित्ताच्छोष्यमाणा च वायुना
विमुक्तकफसन्धाना क्षरन्ती शर्करा मता १०
हृत्पीडा वेपथुः शूलं कुक्षावग्निश्च दुर्बलः
तथा भवति मूर्च्छा च मूत्रकृच्छ्रञ्च दारुणम् ११
अभ्यञ्जनस्नेहनिरूहवस्तिस्वेदोपनाहोत्तरवस्तिसेकान्
स्थिराऽदिभिर्वातहरैश्च सिद्धान्दद्याद्र सांश्चानिलमूत्रकृच्छ्रे १२
अमृता नागरं धात्री वाजिगन्धा त्रिकण्टकः
प्रपिबेद्वातरोगार्त्तः शूलवान्मूत्रकृच्छ्रवान् १३
पुनर्नवैरण्डशतावरीभिःपत्तूरवृश्चीरबलाऽश्मभिद्भिः
द्विपञ्चमूलेन कुलत्थकेन यवैश्च तोयोत्क्वथिते कषाये १४
तैलं वराहर्क्षवसाघृतञ्च तैरेवकल्कैर्लवणैश्च सिद्धम्
तन्मात्रयाऽत्र प्रतिहन्ति पीतं शूलान्वितं मारुतमूत्रकृच्छ्रम् १५
सेकावगाहाः शिशिराः प्रदेहा ग्रैष्मो विधिर्वस्तिपयोविकाराः
द्रा क्षाविदारीक्षुरसैर्घृतैश्च कृच्छ्रेषु पित्तप्रभवेषु कार्याः १६
कुशः काशः शरो दर्भ इक्षुश्चेति तृणोद्भवम्
पित्तकृछ्रहरं पञ्चमूलं वस्तिविशोधनम् १७
शतावरीकाशकुशश्वदंष्ट्राविदारिशालीक्षुकसेरुकाणाम्
क्वाथं सुशीतं मधुशर्कराभ्यां युक्तं पिबेत्पैत्तिकमूत्रकृच्छ्रे १८
एर्वारुबीजं मधुकञ्च दार्वी पैत्ते पिबेत्तण्डुलधावनेन
दार्वी तथैवामलकीरसेन समाक्षिकं पित्तकृते तु कृच्छ्रे १९
हरीतकीगोक्षुरराज वृक्षपाषाणभिद्धन्वयवासकानाम्
क्वाथं पिबेन्माक्षिकसम्प्रयुक्तं कृच्छ्रे सदाहे स रुजे विबन्धे २०
शतावरीकाशकुशश्वदंष्ट्राविदारिकेक्ष्वामलकेषु सिद्धम्
सर्पिः पयो वा सितया विमिश्रं कृच्छ्रेषु पित्तप्रभवेषु योज्यम् २१
त्रिकण्टकैरण्डकुशाद्यभीरुकर्कारुकेषु स्वरसेषु सिद्धम्
सर्पिर्गुडार्द्धांशयुतं प्रयोज्यं कृच्छ्राश्मरीमूत्रविघातदोषे
अयं विशेषेण पुनर्विधेयः सर्वाश्मरीणां प्रवरः प्रयोगः २२
क्षारोष्णतीव्रौषधमन्नपानं स्वेदो यवान्नं वमनं निरूहः
तक्रञ्च तिक्तौषधसिद्धतैलान्यभ्यङ्गपानं कफमूत्रकृच्छ्रे २३
मूत्रेण सुरया वाऽपि कदलीस्वरसेन वा
कफकृच्छ्रविनाशाय सूक्ष्मं पिष्ट्वा गुटीं पिबेत् २४
तक्रेण युक्तं शितिमारकस्य बीजं पिबेन्मूत्रविघातहेतोः
पिबेत्तथा तण्डुलधावनेन प्रवालचूर्णं कफमूत्रकृच्छ्रे २५
त्रिकटु त्रिफला मुस्तंगुग्गुलुञ्च समाक्षिकम्
गोक्षुरक्वाथ संयुक्तं गुटिकां भक्षयेद् बुधः २६
प्रमेहं मूत्रकृच्छ्रञ्च म्रूत्राघातं तथैव च
अश्मरीं प्रदरञ्चैव नाशयेदविकल्पतः २७
सर्वत्रिदोषप्रभवे च वायोः स्थानानुपूर्व्या प्रसमीक्ष्य कार्यम्
त्रिभ्योऽधिके प्राग्वमनं कफे स्यात्पित्ते विरेकः पवने तु वस्तिः २८
बृहतीधावनीपाठायष्टी मधुकलिङ्गकाः
पाचनीयो बृहत्यादिः कृच्छ्रदोषत्रयापहः २९
गुडेनमिश्रितं क्षीरं कदुष्णं कामतः पिबेत्
मूत्रकृच्छ्रेषु सर्वेषु शर्करावातरोगनुत् ३०
मूत्रकृच्छेऽभिघातोत्थे वातकृच्छ्रक्रिया मता ३१
मद्यं पिबेद्वा ससितं ससर्पिः शृतं पयो वाऽद्धसिताप्रयुक्तम्
धात्रीरसञ्चेक्षुरसं पिबेद्वा कृच्छ्रे सरक्ते मधुना विमिश्रम् ३२
स्वेदचूर्णक्रियाऽभ्यङ्गवस्तयः स्युः पुरीषजे
क्वाथो गोक्षुरबीजस्य यवक्षारयुतः सदा
मूत्रकृच्छ्रं शकृज्जन्म पीतः शीघ्रं नियच्छति ३३
लेहः शुक्रविबन्धोत्थे सशिलाजतु माक्षिकम्
एलाहिङ्गुयुतं क्षीरं सर्पिर्मिश्रं पिबेन्नरः ३४
मूत्रदोषप्रशुर्द्ध्य्थं शुक्रदोषहरञ्च तत्
वृष्यैर्बृंहितधातोश्च विधेयाः प्रमदोत्तमा ३५
सप्तच्छदारग्वधकेवु कैला निम्बः करञ्जः कुटजो गुडूची
साध्या जले तेन पचेद्यवागूं सिद्धं कषायं मधुसंयुतं वा ३६
एर्वारुबीजकल्कश्च श्लक्ष्णपिष्टोऽक्षसंमितः
धान्याम्ललवणैः पेयो मूत्रकृच्छ्रविनाशनः ३७
त्रिकण्टकारग्वधदर्भकाश दुरालभापर्वतभेदपथ्याः
निघ्नन्ति पीता मधुनाऽश्मरीन्तु सम्प्राप्तमृत्योरपि मूत्रकृच्छ्रम् ३८
निदिग्धिकायाः स्वरसं कुडवं मधुसंयुतम्
मूत्रदोषहरं पीत्वा नरः सम्पद्यते सुखी ३९
कषायोऽतिबलामूलसाधितोऽशेषकृच्छ्रजित्
पीतञ्च त्रपुसीबीजं सतिलाज्यपयोऽन्वितम् ४०
त्रिफलायाः सुपिष्टायाः कल्कं कोलसमन्वितम्
वारिणा लवणीकृत्य पिबेन्मूत्ररुजाऽपहम् ४१
यवारुबूकैस्तृणपञ्चमूलीपाषाणभेदैः सशतावरीभिः
कृच्छ्रेषु गुग्गुल्वभयाविमिश्रैः कृतः कषायो गुडसम्प्रयुक्तः ४२
मूलानि कुशकाशेक्षुशराणां चेक्षुबालिका
मूत्राघाताश्मरीकृच्छ्रे पञ्चमूली तृणात्मिका ४३
गुडमामलकं वृष्यं श्रमघ्नं तर्पणं प्रियम्
पित्तासृग्दाहशूलघ्नं मूत्रकृच्छ्रनिवारणम् ४४
सितातुल्यो यवक्षारः सर्वकृच्छ्रप्रसाधनः
द्रा क्षासितोपलाकल्कं कृच्छ्रघ्नं मस्तुना युतम् ४५
विदारि सारिवा छागशृङ्गी वत्सादनी निशा
कृच्छ्रं पित्तानिलाद्धन्ति वल्लीजं पञ्चमूलकम् ४६
एलाऽश्मभेदकशिलाजतुप्पिलीनामेर्वारुबीजलवणोत्तमकुङ्कुमानाम्
चूर्णानि तण्डुलजले लुलितानि पीत्वा प्रत्यग्रमृत्युरपि जीवति मूत्रकृच्छ्री ४७
अयोरजः सूक्ष्मपिष्टं मधुना सह योजितम्
मूत्रकृच्छ्रं निहन्त्याशु त्रिभिर्लेहैर्न संशयः ४८
पुनर्नवामूलतुलां दशमूलं शतावरीम्
बलां तुरङ्गगन्धां च तृणमूलं त्रिकण्टकम् ४९
विदारिकन्दनागाह्वगुडूच्यतिबलास्तथा
पृथग्दशपलान्भागानपां द्रो णे विपाचयेत् ५०
तेन पादावशेषेण घृतस्यार्धाढकं पचेत्
मधुकं शृङ्गबेरञ्च द्रा क्षां सैन्धवपिप्पलीम् ५१
द्विपलांशान्पृथग्दत्वा यवान्याः कुडवं तथा
त्रिंशद्गुडपलान्यत्र तैलस्यैरण्डजस्य च ५२
एतदीश्वरपुत्राणां प्राग्भोजनमनिन्दितम्
राज्ञां राजसमानानां बहुस्त्रीपतयश्च ये ५३
मूत्रकृच्छ्रे कटिस्रस्ते तथा गाढ पुरीषिणाम्
मेढ्रवङ्क्षणशूले च योनिशूले च शस्यते ५४
यथोक्तानाञ्च गुल्मानां वातशोणितिनश्च ये
बल्यं रसायनं श्रीदं सुकुमारकुमारकम् ५५
पुनर्नवाशते द्रो णः प्रदेयोऽन्येऽपि चापरः ५६
इति पञ्चत्रिंशो मूत्रकृच्छ्राधिकारः समाप्तः ३५