भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १९३

विकिस्रोतः तः

तिथिदानवर्णनम्

।। श्रीकृष्ण उवाच ।। ।।
तिथिदानमिदानीं ते कथयामि युधिष्ठिर ।।
सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ।।१।।
मानसं वाचिकं चापि कर्मजं यदघं भवेत् ।।
सर्वं प्रशममायाति दानेनानेन पांडव ।।२।।
श्रावणे कार्तिके चैत्रे वैशाखे फाल्गुने तथा ।।
सितपक्षात्प्रभृत्येव दातव्यं पुण्यवर्द्धनम् ।। ३ ।।
वित्तं श्रद्धासहायश्च पात्रप्राप्तिस्तथैव च ।।
दानकालः सदैवेह कथितस्तत्त्वदर्शिभिः ।। ४ ।।
तीर्थे देवालये गोष्ठे गृहे वा नियतात्मवान् ।।
यद्ददाति नरश्रेष्ठस्तदानंत्याय कल्पते ।।५।।
प्रतिपत्सु द्विजान्पूज्यप्त पूजयित्वा प्रजापतिम्।।
सौवर्णमरविन्दं च कारयित्वाष्टपत्रकम् ।। ६ ।।
कृत्वा चौदुम्बरे पात्रे सुगन्धवृतपूरिते ।।
पुष्पैर्धूपैः पूजयित्वा विप्राय प्रतिपाद येत् ।।७।।
अनेन विधिना दत्त्वा कमलं कमलालयम् ।।
ईप्सितांल्लभते कामान्निष्कामो ब्रह्मसात्म्यताम् ।।८।।
वह्निं पूज्य द्वितीयायां भूर्भुवःस्वरिति क्रमात् ।।
तिलाज्येन शतं हुत्वा दत्त्वा पूर्णाहुतिं ततः ।।९।।
वैश्वानरं तु सौवर्णं स्थापयेत्ताम्रभाजने ।।
गुडाज्यपूरिते राजंस्तोयपूर्णघटोपरि ।।4.193.१ ०।।
पूजयित्वा वस्त्रमाल्यैर्भक्ष्यभोज्यैरनेकधा ।।
ततस्तं ब्राह्मणे दद्याद्वह्निर्मे प्रीयतामिति ।।१ १।।
यावज्जीवकृतात्पापान्मुच्यते नात्र संशयः ।।
मृतो वह्नि पुरं याति प्राहेदं नारदो मुनिः ।।१२।।
तृतीयायां महाराज राधां स्वर्णमयीं शुभाम् ।।
स्थापयित्वा ताम्रपात्रे लवणोपरि विन्यसेत् ।।१३।।
जीरकं कटुकं चैव गुडं पार्थेषु दापयेत् ।।
रक्तवस्त्रयुगच्छन्नां कुंकुमेन विभूषिताम् ।। १४ ।।
पुष्पधूपैः सनैवेद्यैः पूजयित्वा द्विजातये ।।
दत्त्वा यत्फलमाप्नोति पार्थ तत्केन वर्ण्यते ।। १५ ।।
प्रासादा यत्र सौवर्णा नद्यः पायसकर्दमाः।।
गन्धर्वाप्सरसो यत्र तत्र ते यांति मानवाः ।।१६।।
स्वर्गादिहैत्य संसारे सुरूपः सुभगो भवेत् ।।
दाता भोक्ता बहुधनः पुत्रपौत्रसमन्वितः ।। १७ ।।
नारी वा तद्गुणैर्युक्ता भवतीह न संशयः ।।
चतुर्थ्यां वारणं हैमं पलादूर्द्ध्वं सुशोभनम् ।। १८ ।।
कामयित्वांकुशयुतं तिलद्रोणोपरि न्यसेत् ।।
वस्त्रैः पुष्पैः पूजयित्वा नैवेयं विनिवेद्य च ।। १९ ।।
ततस्तु ब्राह्मणे दद्याद्गणेशः प्रीयतामिति ।।
कार्यारंभेषु सर्वेषु तस्य विघ्नं न जायते ।। 4.193.२० ।।
वारणाः सप्त जन्मानि भवंति मदविह्वलाः ।।
वारणेन्द्रसमारूढस्त्रैलोक्यविजयी भवेत् ।। २१ ।।
पंचम्यां पन्नगं चैव स्वर्णेनैकेन कारयेत् ।।
क्षीराज्यपत्रमध्यस्थं पूजयित्वा प्रदापयेत् ।। २२ ।।
द्विजं संपूज्य वासोभिः प्रणिपत्य क्षमापयेत् ।।
इह लोके परे चैव दानमेतत्सुखावहम् ।। २३ ।।
नागोपद्रवविद्रावि सर्वदुष्टनिबर्हणम् ।।
प्रायश्चित्तं तथा प्रोक्तं नागदष्टस्य शंभुना ।। २४ ।।
षष्ठ्यां शक्तिसमोपेतं कुमारं शिखिवाहनम् ।।
कारयित्वा यथाशक्त्या हेममालाविभूषितम् ।। २५ ।।
तंडुलेनाथ शिखरे वासोभिः पूज्य भक्तितः ।।
षष्ठ्यां स्कंदं यथाशक्ति कृत्वा स्कंदं हिरण्मयम् ।। २६ ।।
पूजयित्वा गंधपुष्पधूपैनैवेद्यतस्तथा ।।
नमस्कृत्य ततो दद्याद्ब्राह्मणाय कुटुंबिने ।। २७ ।।
इह भूतिं परां प्राप्य प्रेत्य स्वर्गे महीयते ।।
शूद्रो ब्राह्मणतामेति ब्राह्मणो ब्रह्मलोकताम् ।। २८ ।।
सप्तम्यां भास्करं पूज्य ब्राह्मणानश्वमुत्तमम् ।।
दद्यादलंकृतग्रीवं सपर्याणं सदक्षिणम् ।। २९ ।।
सूर्यलोकमवाप्नोति सूर्येण सह मोदते ।।
गंधर्वास्तुष्टिमायांति दत्तेऽश्वे समलंकृते ।। 4.193.३० ।।
अष्टम्यां वृषभं श्वेतमव्यंगांगं धुरंधरम् ।।
सितवस्त्रयुगच्छन्नं घंटाभरणभूषितम् ।। ३१ ।।
दद्यात्प्रणम्य विप्राय प्रीयतां वृषभध्वजः ।।
प्रदक्षिणं ततः कृत्वा आद्वारांतमनुव्रजेत् ।। ३२ ।।
दानेनानेन नृपते शिवलोको न दुर्लभः ।।
वृषस्कंधे प्रतिष्ठंति भुवनानि चतुर्दश ।। ३३ ।।
तस्माद्वृषभदानेन दत्ता भवति भारती ।।
नवम्यां कांचनं सिंहं कारयित्वा स्वशक्तितः ।। ३४ ।।
मुक्ताफलाष्टकयुतं नीलवस्त्रावगुण्ठितम् ।।
दद्याद्देवीमनुस्मृत्य दुष्टदैत्यनिबर्हणीम् ।। ३५ ।।
द्विजातिप्रवरायेत्थं सर्वान्कामान्समश्नुते ।।
कांतारवनदुर्गेषु चौरव्याला कुले पथि ।। ३६ ।।
हिंसकास्तं न हिंसंति दानस्यास्य प्रभावतः ।।
मृतो देवीपुरं याति पूज्यमानः सुरासुरैः ।। ३७ ।।
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।
दशम्यां नृपशार्दूल दशाशाः स्वर्णनिर्मिताः ।। ३८ ।।
लवणे च गुडे क्षीरे निष्पावेषु तिलेषु च ।।
गव्यत्रये तंदुलेषु माषाणा सुपरि स्थिताः ।। ३९ ।।
संपूज्य वस्त्रपुष्पाद्यैर्द्विजाय प्रतिपादयेत् ।।
अनेन विधिना यस्तु पुमान्स्त्री वाथ वा पुनः ।। 4.193.४० ।।
निर्वापयति राजेंद्र तस्य पुण्यफलं शृणु ।।
इह लोके भूपतिः स्यात्प्रेत्य स्वर्गे महीयते ।।४१।।
सकलास्तस्य सर्वाशा याः काश्चिन्मनसेच्छिताः ।।
ततः स्वर्गादिहाभ्येत्य कुले महति जायते ।। ४२ ।।
एकादश्यां गरुत्मंतं कारयित्वा हिरण्मयम् ।।
यथाशक्त्या ताम्रपात्रे घृतस्योपरि पूजितम् ।। ४३ ।।
पंचाग्न्यभिरते विप्रे पुराणज्ञे विशेषतः ।।
दत्त्वा किं बहुनोक्तेन विष्णुलोके महीयते ।। ४४ ।।
गां वृषं महिषीं हेमं सप्तधान्यान्यजाविकम् ।।
वडवां गुरडरसान्स र्वांस्तथा बहुफलद्रुमान् ।। ४५ ।।
पुष्पाणि च विचित्राणि गंधांश्चोच्चावचान्बहून् ।।
यथाशक्त्या मेलयित्वा वस्त्रैराच्छादयेन्नवैः ।। ४६ ।।
द्वादश्यां द्वादशैतानि ब्राह्मणेभ्यो निवेदयेत् ।।
एकस्य वा महाराज यत्फलं तन्निशामय ।। ४७ ।।
इह कीर्तिं परां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ।।
ततो विष्णुपुरं याति सेव्यमानोऽप्सरोणणैः ।। ४८ ।।
कर्मक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।
यज्ञयाजी दानपतिर्जीवेच्च शरदां शतम् ।। ४९ ।।
स्नापयेद्ब्राह्मणांश्चात्र त्रयोदश्यां त्रयोदश ।।
तानाच्छाद्य नवैर्वस्त्रैर्गंधपुष्पैरथार्चयेत् ।। ।। 4.193.५० ।।
भोजयीत सुमिष्टान्नं दक्षिणां विनिवेदयेत् ।।
यथाशक्त्या हेमखण्डान्धर्मात्मा प्रीयतामिति ।। ५१ ।।
धर्मराजाय कालाय चित्रगुप्ताय दंडिने ।।
मृत्यवे क्षयरूपाय अंतकाय यमाय च ।। ५२ ।।
प्रेतनाथाय रौद्राय तथा वैवस्वताय च ।।
महिषस्थाय देवाय नामानीह त्रयोदश ।। ५३ ।।
उच्चार्य श्रद्धया युक्तः प्रणिपत्य विसर्जयेत् ।।
यः करोति महाराज पूजामेतां मनोरमाम् ।।५४।।
यमाय स सुखं मर्त्ये स्थित्वा व्याधिविवर्जितः ।।
यममार्गगतः पश्चाद्दुःखं नाप्नोत्यसौ पुमान् ।। ९५ ।।
न पश्यति प्रेतमुखं पितृलोकं स गच्छति ।।
पुण्यक्षयादिहाभ्येत्य स सुखी नीरुजो भवेत् ।। ५६ ।।
महिषं सुशुभं कुंभं चतुर्दश्यां पयोभृतम् ।।
तं कर्षकेण संयुक्तं हेम्नः सद्वस्त्रसंयुतम् ।। ५७ ।।
घंटाभरणशोभाढ्यं वृषभेण समन्वितम् ।।
यो दद्याच्छिवभक्ताय ब्राह्मणाय कुटुंबिने ।। ५८ ।।
वृषं दत्त्वा नरश्रेष्ठ शिवलोके महीयते ।।
तत्र स्थित्वा चिरं कालं क्रमादेत्य महीतलम् ।। ५९ ।।
आरोग्यधनसंयुक्ते कुले महति जायते ।।
सर्वकामसमृद्ध्यर्थं यावजन्मशतत्रयम् ।। ।। 4.193.६० ।।
पौर्णमास्यां वृषोत्सर्गं कारयित्वा विधानतः ।।
चंद्ररजतनिष्पन्नं फलेनैकेन शोभनम् ।। ६१ ।।
पूजयेद्गंधकुसुमैर्नैवेद्यं विनिवेद्य च ।।
दद्याद्विप्राय संकल्प्य वासोलंकारभूषणैः ।। ६२ ।।
मंत्रेणानेन राजेन्द्र तन्निबोध यथोदितम् ।।
क्षीरोदार्णवसंभूत त्रैलोक्यांगणदीपक ।। ६३ ।।
उमा पतेः शिरोरत्नशिवं यच्छ नमोनमः ।।
दानेनानेन नृपते भ्राजते चंद्रवद्दिवि ।। ६४ ।।
अप्सरोभिः परिवृतो यावदाभूतसंप्लवम् ।।६५।।
दानान्यमूनि विधिवत्प्रयतिक्रमेण यच्छंति ये द्विजवराय विशुद्धसत्त्वाः ।।
ते ब्रह्मविष्णुभुवनेषु सुखं विहृत्य यांत्येकतां सह शिवेन न संशयो मे ।। ६६ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिथिदानवर्णनं नाम त्रिनवत्युत्तरशततमोऽध्यायः ।। १९३ ।।