भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८८

विकिस्रोतः तः

कृष्णाजिनदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
कृष्णाजिनप्रदानस्य विधिकालं ममानघ ।।
ब्राह्मणं च समाचक्ष्व तत्र मे संशयो महान् ।। १ ।।
श्रीकृष्ण उवाच ।। ।।
युगादिषूपरागेषु संक्रांतौ दिनसंक्षये ।।
माघ्यां वा ग्रहपीडासु दुःस्वप्नाद्भुतदर्शने ।। २ ।।
देयमेतन्महादानं द्रव्यमात्रागमे तथा ।।
आहिताग्निर्द्विजो यश्च वेदवेदांगपारगः ।। ३ ।।
पुराणाभिरतो दक्षो देयं तस्मै च पार्थिव ।।
यथा येन विधानेन तन्मे निगदतः शृणु ।। ४ ।।
गोमयेनोपलिप्ते तु शुचौ देशे नराधिप ।।
आदावेव समास्तीर्य शोभितं वस्त्रमाविकम् ।। ५ ।।
कर्तव्यं रुक्मशृंगं तद्रौप्यदंतं तथैव च ।।
मुक्तादाम्ना तु लांगूलं तिलच्छन्नं तथैव च ।। ६ ।।
तिलैः कृत्वा शिरो राजन्वाससाच्छादयेद्बुधः ।।
सुवर्णेनाभितः कुर्यादलंकुर्याद्विशेषतः ।। ७ ।।
पुष्पैर्गंधैः फलैश्चैव नैवेद्येन च पूजयेत् ।।
रत्नैरेवं यथाशक्त्या तस्य दिक्षु च विन्यसेत् ।।।। ।। ८ ।।
कांस्यपात्राणि चत्वारि तेषु दद्याद्यथाक्रमम् ।।
घृतं क्षीरं दधि क्षौद्रमेवं दत्त्वा यथाविधि ।। ९ ।।
ततः सर्वसमीपे तु मंत्रमेतमुदीरयेत् ।।
कृष्णः कृष्णमलो देव कृष्णाजिनवरस्तथा ।। 4.188.१० ।।
त्वद्दानापास्तपापस्य प्रीयतां मे नमोनमः ।।
त्रयस्त्रिंशत्सुराणां च आधारे त्वं व्यवस्थितः ।। ११ ।।
कृष्णोऽसि मूर्तिमान्साक्षात्कृष्णाजिन नमोऽस्तु ते ।।
एवं प्रदक्षिणीकृत्य प्रणिपत्य पुनः पुनः ।। १२ ।।
तत्प्रतिग्राहकं विप्रं वेदवेदांगपारगम् ।।
स्नातं वस्त्रयुगाच्छन्नं स्वशक्त्या वाप्यलंकृतम् ।। १३ ।।
प्रतिग्रहश्च तस्योक्तः पुच्छ देशे स्वयंभुवा ।।
प्रतिग्रहप्रदग्धस्य विप्रस्य च स भारत ।। १४ ।।
न पश्येद्वदनं पश्चान्न चैनमभिभाषयेत् ।।
अनेन विधिना दत्त्वा यथावत्कृष्णमार्गणम् ।। १५ ।।
समग्रं भूमिदानस्य फलं प्राप्नोति मानवः ।।
कृष्णाजिनतिलान्कृत्वा हिरण्यं मधुसर्पिषी ।। १६ ।।
ये प्रयच्छंति विप्राय न ते शोच्या भवंति वै ।।
सर्वाँल्लोकांश्चरंत्येव कामचारा वियद्गताः ।। १७ ।।
आभूतसंप्लवं यावत्स्वर्गं प्राप्ता न संशयः ।।
कृष्णाजिनसमं दानं न चास्ति भुवनत्रये ।। १८ ।।
प्रतिग्रहोपि पापीयानिति वेदविदो विदुः ।।
अवस्थात्रितये यच्च त्रिधा यत्समुपार्जितम् ।। १९ ।।
तत्सर्वं नाशमायाति दत्त्वा कृष्णाजिनं क्षणात् ।। 4.188.२० ।।
कृष्णेक्षणं कृष्णमृगस्य चर्म दत्त्वा द्विजेद्राय समाहितात्मा ।।
यथोक्तमेतन्मरणं न शोचेत्प्राप्नोत्यभीष्टं मनसः फलं यत् ।। २१ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कृष्णाजिनदानविधिव्रतवर्णनं नामाष्टाशी त्युत्तरशततमोऽध्यायः ।। १८८ ।।