भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १८०

विकिस्रोतः तः

गजरथाश्वरथदानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
भगवन्क्षत्रियैः शूरैः स्ववीर्योपात्तसंचयैः ।।
कानि दानानि देयानि पवित्राणि शुभानि च ।। १ ।।
अन्यैर्वा पुरुषैः कृष्ण अधर्मभयभीरुभिः ।।
ग्रहपीडाङिसंतप्तैर्दुःस्वप्नाद्युपतापितैः ।। २ ।।
इह लोके परे चैव विहितं सर्वकामदम् ।।
विशेषविहितं दानं कथयस्व महामते ।। ३ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु भूपाल भद्रं ते दानधर्ममनुत्तमम् ।।
विशेषेण महीपानां हिताय च न संशयः ।। ४ ।।
दानानि बहुरूपाणि नानाशास्त्रोदितानि च ।।
गोदानादीनि राजेन्द्र प्रधानानि न संशयः ।। ५ ।।
किं तु प्रधानमेकं ते दानं वक्ष्यामि भारत ।।
वैरोचनाय यत्सर्वं शुक्रः प्रोवाच भारत ।। ६ ।।
।। शुक्र उवाच ।। ।।
शृणु दैत्यपते दानं सर्वपापप्रणाशनम् ।।
आधयो व्याधयश्चैव ग्रहपीडा सुदारुणाः ।। ७ ।।
येन दत्तेन नश्यंति पुण्यमाप्नोति चोत्तमम् ।।
कार्त्तिक्यामयने चैव ग्रहणे शशिसूर्ययोः ।। ।। ८ ।।
दानमेतत्प्रदातव्यं विषुवे सूर्यसंक्रमे ।।
पुण्यं दिनमथासाद्य जितक्रोधो जितेंद्रियः ।। ९ ।।
संस्थाप्य दारुजं दिव्यं हेमपट्टैरलंकृतम् ।।
रथं सुचक्राक्षधरं युगयोक्त्रसमन्वितम् ।। 4.180.१० ।।
सुवर्णध्वजसंयुक्तं सितासितपताकिनम् ।।
पुष्पप्रकरसंकीर्णे प्रागुदक्प्रवणे शुभे ।। ११ ।।
नद्यास्तीरेऽथ वा गोष्ठे विचित्रे वा गृहांगणे ।।
रथस्य पूर्वभागे तु कृत्वा वेदीमनुत्तमाम् ।। १२ ।।
पुराणवेदविद्यावान्विनयाचारसंयुतः ।।
तस्यां संस्थापयेद्देवान्ब्रह्मादीन्कथयामि ते ।। १३ ।।
मध्ये ब्रह्मा प्रतिष्ठाप्यः पूजयेत्प्रणवेन तम् ।।
विष्णुरुत्तरतः स्थाप्यः पौरुषेण तमर्चयेत् ।। १४ ।।
सूक्तेन रुद्रं रौद्रेण दक्षिणस्यां समर्चयेत् ।।
ग्रहान्सूर्यमुखांश्चैव विधिवत्पूजयेत्तथा ।।
पुष्पैर्गंधैः फलैर्भक्ष्यैर्दीपमालाभिरेव च ।। १५ ।।
पूजयेद्गंधकुसुमैः श्वेतवस्त्रैः सचंदनैः ।।
शंखभेरीमृदंगानां शब्दैः सर्वत्रगामिभिः ।। १६ ।।
ब्रह्मघोषविमिश्रैश्च कारयेत महोत्सवम् ।।
कुंडं कृत्वा विधानेन हस्तमात्रप्रमाणतः ।। १७ ।।
आग्नेय्यां दिशि राजेंद्र ब्राह्मणांस्तत्र पूजयेत् ।।
चतुश्चारणिकान्विप्रान्पूजितान्ब्रह्मभूषणैः ।। १८ ।।
चतुरोष्टौ महाराज गुरुरेकोऽथवा भवेत् ।।
होमोपकरणं सर्वं मेलयित्वा तिलान्घृतम् ।। १९ ।।
अग्निकार्यं ततः कुर्याद्यथावद्विधिपूर्वकम् ।।
आघारावाज्यभागौ तु हुत्वा प्राग्वच्च तौ ततः ।। 4.180.२० ।।
विष्णवे शितिकण्ठाय मंत्रैः पूर्वोदितैः शुभैः ।।
ग्रहयज्ञोदितैश्चैव ग्रहाणां होम इष्यते ।। २१ ।।
एवं यज्ञविधिं कृत्वा यजमानो द्विजैः सह ।।
योजयेत रथे दांतौ गजौ लक्षणसंयुतौ ।। २२ ।।
विचित्रतनुसंवीतौ शुभकक्षौ सुघंटिकी ।।
हेमपट्टैः सुतिलकैः शोभितौ शंखचामरैः ।। २३ ।।
दिव्यमुक्तापरिच्छन्नौ दिव्यांकुशसमन्वितौ ।।
महामात्रान्वितौ चैव सर्वाभरणभूषितौ ।। २४ ।।
एवं विधिं ततः कृत्वा रथं तं सगजं नरः ।।
आरोपयेत्ततस्तस्मिन्ब्राह्मणं शंसितव्रतम् ।। २५ ।।
भूषितं कण्ठकटकैः कर्णवेष्टांगुलीयकैः ।।
आगुप्तचोलकच्छत्र वस्त्रायुधसमन्वितम् ।। २६ ।।
बद्धतूणिं धनुष्पाणिं बहुचर्मविभूषितम् ।।
खड्गधेनुकया नद्धं हारालंकृतविग्रहम् ।। २७ ।।
यजमानस्ततः प्राज्ञः शुक्लांबरधरः शुचिः ।।
रथं प्रदक्षिणीकृत्य गृहीतकुसुमांजलिः ।। २८ ।।
इममुच्चारयेन्मन्त्रं सर्वपापप्रणाशनम् ।।
कुमुदैरावणौ पद्मः पुष्पदंतोऽथ वामनः ।।
सुप्रतीकोंजनः सार्वभौमोऽष्टौ देवयोनयः ।। २९ ।।
तेषां वंशप्रसूतौ तु बलरूपसमन्वितौ ।।
तद्युक्तरथदानेन मम स्यातां वरप्रदौ ।।4.180.३०।।।।
रथोऽयं यज्ञपुरुषो ब्राह्मणोत्र शिवः स्वयम् ।।
ममेभरथदानेन प्रीयेतां शिवकेशवौ ।।३१।।
इत्युच्चार्य महाभागे पूजयित्वा पुनःपुनः ।।
आरोपयेत्ततस्तस्मिन्ब्राह्मणं शंसितव्रतम् ।।३२।।
स्वदारनिरतं शांतं वेदवेदांगपारगम् ।।
पञ्चाग्न्यभिमतं चैव अव्यंगं व्याधिवर्जितम् ।। ३३ ।।
पुनः प्रदक्षिणीकृत्य रथस्थं द्विजसत्तमम् ।।
आद्वारमनुगच्छेच्च प्रणिपत्य गृहं विशेत् ।। ३४ ।।
ततो यज्ञावसाने तु दीनांधादीञ्जडान्कृशान् ।।
पूजयेद्विविधैर्दानैर्वस्त्रगोदानभोजनैः ।।३५।।
अनेनैव विधानेन संकल्प्य रथमुत्तमम्।।
कुण्डमंडपसंभारभूषणाच्छादनादिकम् ।।३६।।
तदेव होमद्रव्यं च होममंत्रास्त एव हि ।।
विशेषोऽश्वरथे राजन्कथ्यमानो निबोध्यताम् ।।३७।।
हयौ लक्षणसंयुक्तौ खलीनालंकृताननौ।।
विचित्रवस्तुसंवीतौ कण्ठाभरणभूषितौ।। ।। ३८ ।।
सुप्रग्रहयुतौ योज्यौ दाता तस्मिन्नथोत्तमे ।।
तं प्रदक्षिणमावृत्त्य मंत्रमेतमुदीरयेत् ।। ३९ ।।
नमोस्तु ते वेदतुरंगमाय त्रयीमयाय त्रिगुणात्मकाय ।।
सुदुर्गमार्गे सुखपानपात्रे नमोऽस्तु ते वाजिधराय नित्यम् ।। 4.180.४० ।।
रथोऽयं सविता साक्षाद्वेदाश्चामी तुरंगमाः ।।
अरुणो ब्राह्मणश्चायं प्रयच्छंतु सुखं मम ।। ४१ ।।
इत्युच्चार्य ततस्तस्मिन्रथे ब्राह्मणसत्तमम् ।।
आरोपयेद्गृहाद्द्वारं यावदेतमनुव्रजेत् ।। ४२ ।।
अनेन विधिना यस्तु दद्याद्वाजिरथं बुधः ।।
तस्माद्वाहरथं राज्यं तस्य पुण्यफलं शृणु ।। ४३ ।।
सर्वपापविनिर्मुक्तः सर्वामयविवर्जितः ।।
मन्वंतरशतं यावत्सर्वभोगसमन्वितः ।। ४४ ।।
अप्सरोगणसंकीर्णे विमाने सूर्यवर्चसे ।।
दिव्यभोगान्वितः श्रीमान्कामचारी वसेद्दिवि ।। ४५ ।।
पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः ।।
पुत्रपौत्रान्वितश्चैव चिरंजीवी प्रियातिथिः ।।४६।।
गजेनैकेन निर्दिष्टः कश्चिद्गजरथो नृप ।।
एकेनाश्वेनाश्वरथः कथ्यते वेदवादिभिः ।। ४७ ।।
दानमंत्रास्त एवोक्ताः फलं तत्र निगद्यते ।। ४८ ।।
यच्छंति ये रथवरं सुधुराक्षचक्रं विक्रांतवारणयुतं तुरगान्वितं वा ।।
सोपस्करं कनकपट्टविचित्रितागं ते स्यंदनेन सुरराजपुरं प्रयांति ।। ४९ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे गजरथा श्वरथदानविधिवर्णनं नामाशीत्युत्तरशततमोऽध्यायः ।।१८०।।