भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७९

विकिस्रोतः तः

कल्पलतादानविधिवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
भगवन्सर्वभूतेश सर्वलोकनमस्कृत ।।
अनुग्रहाय लोकानां कथयस्व ममापरम् ।। १ ।।।
निष्पापो जायते येन आयुषा यशसा श्रिया ।।
तन्मे कथय देवेश दानं व्रतमथापि वा ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु राजन्प्रवक्ष्यामि तव लोकहितेप्सया ।।
येनोपायेन जायंते सभाग्या मानवा भुवि ।। ३ ।।
न व्रतैर्नोपवासैश्च न तीर्थगमनैरपि ।।
महापथादिमरणैर्न यज्ञैर्न श्रुतेन च ।। ४ ।।
प्राप्यते मम लोकोऽयं दुष्प्राप्यस्त्रिदशैरपि ।।
पार्थ स्नेहान्महाभाग प्रवक्ष्यामि हितं तव ।। ५ ।।
वक्ष्ये कल्पलतादानं शोभनं विधिपूर्वकम् ।।
सर्वं पूर्वविधानं च तत्र तन्त्रे प्रकल्पयेत् ।। ६ ।।
दिक्पालेभ्यो बलिं तत्र क्षिपेद्वै विधिपूर्वकम् ।।
आघारावाज्यभागौ तु पूर्वं हुत्वा विचक्षणः ।। ७ ।।
ततो ग्रहमखं कुर्याद्धोमं व्याहृतिभिस्ततः ।।
अयुतेनैव होमस्य समाप्तिरिह कथ्यते ।। ८ ।।
ततः सर्वसमीपे तु स्नातः शुक्लांबरः शुचिः ।।
पुष्पधूपैरथाभ्यर्च्य वासोभिः सफलाक्षतैः ।।
ततः प्रदक्षिणीकृत्य मंत्रानेतानुदीरयेत् ।। ९ ।।
नमो नमः पापविनाशिनीभ्यो ब्रह्मांडलोकेश्वरपालनीभ्यः ।।
आशाशताधिक्यफलप्रदाभ्यो दिग्भ्यस्तथा कल्पलतावधूभ्यः ।। 4.179.१० ।।
या यस्य शक्तिः परमा प्रदिष्टा वेदे पुराणे सुरसत्तमस्य ।।
तां पूजयामीह परेण साम्ना सा मे शुभं यच्छतु तां नतोऽस्मि ।। ११ ।।
एवमुच्चार्य ताः सर्वा ब्राह्मणेभ्यो निवेदयेत् ।।
दशाशाः परया भक्त्या तास्ताः संकल्प्य चेतसि ।। १२ ।।
ततः क्षमापयेद्विप्रान्प्रणिपत्य सदक्षिणान् ।।
अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।। १३ ।।
तस्य पुण्यफलं राजन्कथ्यमानं निबोध मे ।।
इह लोके स विजयी धनवान्पुत्रवान्भवेत् ।। १४ ।।
मृतो लोकाधिपपुरे प्रतिमन्वतरं वसेत् ।।
महाशक्तिवृतः पश्चादेत्य राजन्रसातलम् ।। १५ ।।
जितसर्वमहीपालश्चक्रवर्ती भवेद्भुवि ।।
या च नारी महाराज दानमेतत्प्रयच्छति।।१६।।
सा चक्रवर्तिनं पुत्रं सूते शक्तिसमन्वितम् ।।
यश्च पश्येद्दीयमानं दत्तं यश्चानुमोदते ।। १७ ।।
शृणोति वाच्यमानं च सोपि प्रेत्य विमुच्यते।।१८।।
याः शक्रवह्नियमनैर्ऋतपाशहस्ता वातेंदुराजशिवकेशवशंभुशक्त्यः ।।
ता वै प्रपूज्य दशकल्पलता द्विजेभ्यो देहि त्रिलोकविजये यदि तेऽस्ति बुद्धिः ।। १९ ।। ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे कल्पलतादानविधिवर्णनं नामैकोनाशीत्युत्तरशततमोऽ ध्यायः ।। १७९ ।।