भविष्यपुराणम् /पर्व ४ (उत्तरपर्व)/अध्यायः १७६

विकिस्रोतः तः

हिरण्यगर्भदानव्रतवर्णनम्

।। युधिष्ठिर उवाच ।। ।।
भगवन्सर्वभूतेश सर्वभूतनमस्कृत ।।
अनुग्रहाय लोकानां कथयस्व ममापरम् ।। १ ।।
त्वत्तुल्यो जायते येन आयुषा यशसा श्रिया ।।
तन्मे कथय देवेश दानं व्रतमथापि वा ।। २ ।।
।। श्रीकृष्ण उवाच ।। ।।
शृणु राजन्प्रवक्ष्यामि तव लोकहितेच्छया ।।
येनोपायेन जायंते मत्तुल्या मानवा भुवि ।। ३ ।।
न व्रतैनोपवासैश्च न तीर्थगमनैरपि ।।
महापथादिमरणैर्न यज्ञैर्न श्रुतेन च ।। ४ ।।
प्राप्यते मम लोकोऽयं दुष्प्राप्यस्त्रिदशैरपि ।।
पार्थस्नेहान्महाभाग प्रवक्ष्यामि हितं तव ।। ५ ।।'
गोब्राह्मणार्थे मरणं प्राप्तं येन सुमेधसा ।।
प्रयागेऽनशनं वापि पूजितो वाथ शंकरः ।। ५ ।।
प्रयाति ब्रह्मसालोक्यं श्रुतिरेषा सनातनी ।।
येन मत्समतां याति तत्ते वक्ष्याम्यतः परम् ।। ७ ।।
दानं हिरण्यगर्भाख्यं कथ्यमानं निबोध मे ।।
अग्नेरपत्यं प्रथमं सुवर्णमिह पठ्यते ।। ८ ।।
पवित्रं सर्वभूतानां पावनं परमं महत् ।।
पर्यायनाम तस्योक्तं हिरण्यं सार्वलौकिकम् ।। ९ ।।
तदपां गर्भमाविश्य पुनर्जातं तु भूतले ।।
यश्च तद्ब्राह्मणे दद्यान्मत्तुल्यो जायते हि सः ।। 4.176.१० ।।
।। युधिष्ठिर उवाच ।। ।।
विधानं तस्य देवेश कथयस्व सनातन ।।
यत्प्रमाणं यथाचैतद्दातव्यं परमेश्वर ।। ११ ।।
।। श्रीकृष्ण उवाच ।। ।।
पर्वकाले प्रदातव्यं दानमेतन्महामते ।।
अयने विषुवे चैव ग्रहणे शशिसूर्ययोः ।। १२ ।।
व्यतीपातेऽथ कार्तिक्यां जन्मर्क्षे वा नरोत्तम ।।
दुःस्वप्नदर्शने चैव ग्रहपीडासु चैव हि ।। १३ ।।
प्रयागे नैमिषे चैव कुरुक्षेत्रे तथार्बुदे ।।
गंगायां यमुनायां च सिंधुसागरसंगमे ।। १४ ।।
पुण्यनद्यश्च दानेस्मिन्प्रशस्ताः स्युर्न संशयः ।।
यत्र वा रोचते राजन्गृहे देवकुलेऽथवा ।। १५ ।।
आरामे वा तडागे वा शुचौ देशे विधानतः ।।
तत्र भूशोधनं कुर्यात्प्रागुदक्प्रवणं शुभम् ।। १६ ।।
हस्ता द्वादश कर्तव्यं मंडपं तु सुशोभनम् ।।
स्तंभैर्मनोहरैर्युक्त्यार्द्रशाखाभिरन्वितम् ।। १७ ।।
तन्मध्ये वेदिकां कुर्यात्पंचहस्तामलकृताम् ।।
वितानमुपरिष्टाच्च पुष्पमालावलंबितुम् ।। १८ ।।
हिरण्यगर्भं तन्मध्ये प्रथमेऽहनि कल्पयेत् ।।
तस्य प्रमाणं वक्ष्यामि रूपं वै स्थंडिलोद्भवम् ।। १९ ।।
शिल्पिनं पूजयेत्पूर्वं वासोभिर्भूषणैस्तथा ।।
ब्राह्मणान्वाचयेत्पश्चात्ततः कर्म समारभेत् ।। 4.176.२० ।।
सुवर्णेन संशुद्धेन शक्तितः कारयेद्बुधः ।।
अंगुलानि चतुःषष्टिर्दैर्घ्यं च परिकीर्तितम् ।। २१ ।।
 त्रिभागहीनं वदने मूले तस्यार्द्धविस्तरम् ।।
वर्तुलं कर्णिकाकारं चारुग्रंथिविवर्जितम् ।। २२ ।।
पिधानमुपरिष्टाच्च कर्तव्यं चांगुलाधिकम् ।।
अस्त्राणि दश कुर्वीत नालं सूर्यं च कांचनम् ।। २३ ।।
दात्रं सपट्टिकं चैव सर्वोपस्करणान्वितम् ।।
सूचीक्षुरश्च हैमानि तत्सर्वं परिकल्पयेत् ।। २४ ।।
पार्श्वतः स्थापयेत्तस्य हेमदंडकमंडलू ।।
छत्रिकापादुकायुग्मं वज्रवैडूर्यमंडितम् ।। २५ ।।
एवं लक्षणसंयुक्तं कृत्वा गर्भं विचक्षणः ।।
ब्रह्मघोषेण महता शंखतूर्यरवेण च ।। २६ ।।
हस्तिना शकटेनाथ राजन्ब्रह्मरथेन वा ।।
आनयेन्मंडपं कृत्वा प्रदक्षिणमतंद्रितः ।। २७ ।।
तिलद्रोणोपरिगतं वेदीमध्येऽधिवासयेत् ।।
समालभ्य पुनः सर्वं कुंकुमेन सुगंधिना ।। २८ ।।
कौशेयवाससी शुभ्रे ततस्तं परिधापयेत् ।।
समंतात्पुष्पमालाभिः पूजयेद्भक्तितः सुधीः ।।२९।।
धूपैः सुधूपितं कृत्वा मंत्रमेतमुदीरयेत् ।।
भूर्लोकप्रमुखालोकास्तव गर्भे व्यवस्थिताः ।। 4.176.३० ।।
ब्रह्मादयस्तथा देवा नमस्ते भुवनोद्भव ।।
नमस्ते भुवनाधार नमस्ते भुवनेश्वर ।। ३१ ।।
नमो हिरण्यगर्भाय गर्भे यस्य पितामहः ।।
एवं संपूजयित्वा तु तौ रात्रिमधिवासयेत् ।। ३२ ।।
वेद्याश्चतुर्दिशं चैव कुंडानि परिकल्पयेत् ।।
चत्वारि चतुरस्राणि तेषु होमो विधीयते ।। ३३ ।।
चतुश्चारणिकास्तत्र ब्राह्मणा मंत्रपारगाः ।।
होमं कुर्युर्जितात्मानो मौनिनः सर्व एव ते ।।३४।।
सर्वाभरणसंपन्नाः सर्वे चाहतवाससः ।।
ताम्रपात्रद्वयोपेता गंधपुष्पादिपूजिताः ।। ३५ ।।
वेद्याः पूर्वोत्तरे भागे ग्रहवेदिं प्रकल्पयेत् ।।
तत्र ग्रहांल्लोकपालान्ब्रह्मविष्णुमहेश्वरान् ।। ।। ३६ ।।
पूजयेत्स्वर्णघटितान्पुष्पधूपविलेपनैः ।।
पताकाभिरलंकृत्य मंडपं तोरणैस्तथा ।। ३७ ।।
कुंभद्वयं च द्वारेषु स्थापयेद्रत्नसंयुतम् ।।
तुलापुरुषमंत्रैश्च लोकपालबलिं क्षिपेत् ।। ३८ ।।
पालाश्यः समिधस्तत्र प्रशस्ता होमकर्मणि ।।
चरुश्चैवेन्द्रदैवत्यस्तिला गव्यं घृतं तथा ।।३९।।
स्वलिंगैर्होमयेत्पूर्वं मंत्रैर्व्याहृतिभिः पुमान् ।।
अयुते द्वे च होमस्य संख्यामाहुर्मनीषिणः ।। 4.176.४० ।।
यजमानस्ततः स्नात्वा शुक्लांबरधरः शुचिः।।
भक्त्या हिरण्यगर्भं च पर्वकाले समर्चयेत् ।। ४१ ।।
नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः ।।
चराचरस्य जगतो गृहभूताय ते नमः ।। ४२ ।।
मात्राहं जनितः पूर्व मर्त्यधर्मासुरोत्तम ।।
त्वद्गर्भसंभवादद्य दिव्यदेहो भवाम्यहम् ।। ४३ ।।
इत्युच्चार्य स्वयं भक्त्या कृत्वा चैव प्रदक्षिणाम् ।।
क्षीराज्यदधिसंपूर्णं तद्गर्भं प्रविशेद्बुधः ।। ४४ ।।
सौवर्णं धर्मराजं तु सव्ये कृत्वा करे ततः ।।
भास्करं दक्षिणे चैव मुष्टिं बद्ध्वा प्रयत्नतः ।। ४५ ।।
जान्वोरंतरतश्चैव शिरः कृत्वा समाहितः ।।
उच्छ्वासपंचक तिष्ठेच्चेतसा चिंतयञ्छिवम् ।। ४६ ।।
गर्भाधानं पुंसवनं सीमंतोन्नयनं तथा ।।
कुर्युर्हिरण्यगर्भस्य ततस्ते द्विजपुंगवाः ।। ४७ ।।
जातकर्मादिकाः कुर्युः क्रियाः षोडश चापराः ।।
तत उत्थाय निःसृत्य पुनः कुर्यात्प्रदक्षिणाम्।। ४८ ।।
तावन्मुखं न पश्येत कस्यचिन्नृपसत्तम ।।
सौवर्णा पृथिवी यावन्न दृष्टा स्पष्टचक्षुषा ।। ४९ ।।
ततः स्नानं प्रकुर्वीत ब्रह्मघोषपुरःसरम् ।।
अष्टौ द्विजाः सुवर्णांगा सौवर्णैः कलशैः शुभैः ।। 4.176.५० ।।
रौप्यैरौदुंबरैर्वापि मृण्मयैर्वा सुशोभनैः ।।
दध्यक्षतविचित्रांगैराम्रपल्लवशोभितैः ।। ५१ ।।
पुष्पैरावेष्टितग्रीवैरव्रणैः कलशैर्दृढैः ।।
चतुष्कमध्ये संस्थाप्य पीठमव्रणमुत्तमम् ।। ५२ ।।
तत्र स्थाप्य महाभाग यजमानं द्विजोत्तमाः ।।
देवस्य त्वेति मंत्रेण कुर्युरस्याभिषेचनम् ।। ५३ ।।
अद्य जातस्य तेंऽगानि अभिषेक्ष्यामहे वयम् ।।
दिव्येनानेन वपुषा चिरंजीवमुखी भव ।। ५४ ।।
एवं कृताभिषेकस्तु यजमानः समाहितः ।।
दद्याद्धिरण्यगर्भं तं सोदकेनैव पाणिना ।। ५५ ।।
तान्संपूज्य च भावेन बहुभ्यो वा तदाज्ञया ।।
यज्ञोपकरणं सर्वं गुरवे विनिवेदयेत् ।। ५६ ।।
पादुकोपानहौ चैव च्छत्रचामरभाजनम् ।।
अन्येषां चैव विप्राणां ये च तत्र सभासदः ।। ५७ ।।
तेषां चैव प्रदातव्यं दानं चात्र विशेषतः ।।
दीनांधकृपणानां च दातव्यं सार्वकामिकम् ।। ५८ ।।
अन्नसत्रं च कर्तव्यं यावद्दानपरिग्रहः ।।
अनेन विधिना यस्तु दानमेतत्प्रयच्छति ।। ५९ ।।
स कुलं तारयेत्सर्वं देवलोकं स गच्छति ।।
विमानवरमारुह्य पञ्चयोजनविस्तृतम् ।। 4.176.६० ।।
वापीकूपतडागाद्यैर्जलस्थानैरलंकृतम् ।।
उद्यानशतसंस्थानं पद्माकरनिषेवितम् ।। ६१ ।।
प्रासादशतसंकीर्णं वरस्त्रीशतसेवितम् ।।
वीणावेणुमृदंगानां शब्दैरापूरितं महत् ।। ६२ ।।
भूमयो यत्र राजेन्द्र दिव्या मणिमयाः शुभाः ।।
वेदिकाभिर्विचित्राभिः शोभितं भास्करप्रभम्।। ६३ ।।
धृतं स्तम्भसहस्रेण सुकृतं विश्वकर्मणा ।।
पताकाभिर्विचित्राभिर्वज्रैश्च समलंकृतम् ।। ६४ ।।
तदारुह्य विमानाग्र्यं विद्याधरगणैर्युतम् ।।
स याति लोकं शक्रस्य शक्रेण सह मोदते ।। ६५ ।।
मन्वन्तरशते जाते कर्मभूमौ प्रजायते ।।
जंबूद्वीपमशेषं तु भुंक्ते दिव्यपराक्रमः ।। ६६ ।।
धार्मिकः सत्यशीलश्च ब्रह्मण्यो गुरुवत्सलः।।
दश जन्म्रान्यसौ राजा जायते रोगवर्जितः ।। ६७ ।।
यस्त्विदं शृणुयाद्भक्त्या रहस्यं पापनाशनम् ।।
सोऽपि वर्षशतं साग्रं सुरलोके महीयते ।। ६८ ।।
गर्भं हिरण्यरचितं विधिवत्प्रविश्य संस्कारसंस्कृततनुः पुनरेव तस्मात् ।।
निःसृत्य तद्द्विजवराय निवेद्य भक्त्या मार्तण्डवद्दिवि विराजति दिव्यदेहः ।। ६९ ।।
इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्यगर्भदानविधिवर्णनं नाम षट्सप्तत्युत्तरशतत तमोऽध्यायः ।। १७६ ।।